Namo tassa bhagavato arahato sammāsambuddhassa
1. Cha paññattiyo – khandhapaññatti, āyatanapaññatti, dhātupaññatti, saccapaññatti, indriyapaññatti, puggalapaññattīti.
2. Kittāvatā khandhānaṃ khandhapaññatti? Yāvatā pañcakkhandhā – rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; ettāvatā khandhānaṃ khandhapaññatti.
3. Kittāvatā āyatanānaṃ āyatanapaññatti? Yāvatā dvādasāyatanāni – cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ; ettāvatā āyatanānaṃ āyatanapaññatti.
4. Kittāvatā dhātūnaṃ dhātupaññatti? Yāvatā aṭṭhārasa dhātuyo – cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu; ettāvatā dhātūnaṃ dhātupaññatti.
5. Kittāvatā saccānaṃ saccapaññatti? Yāvatā cattāri saccāni – dukkhasaccaṃ, samudayasaccaṃ, nirodhasaccaṃ, maggasaccaṃ; ettāvatā saccānaṃ saccapaññatti.
6. Kittāvatā indriyānaṃ indriyapaññatti? Yāvatā bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, yaṃ, aññātāvindriyaṃ; ettāvatā indriyānaṃ indriyapaññatti.
Ekakaṃ.
Dukaṃ.
(1) Nirāso, āsaṃso, vigatāso.
(2) Tayo gilānūpamā puggalā.
(3) Kāyasakkhī, diṭṭhippatto, saddhāvimutto.
(4) Gūthabhāṇī, pupphabhāṇī, madhubhāṇī.
(5) Arukūpamacitto puggalo, vijjūpamacitto puggalo, vajirūpamacitto puggalo.
(6) Andho, ekacakkhu, dvicakkhu.
(7) Avakujjapañño puggalo, ucchaṅgapañño [uccaṅgupañño (syā.)] puggalo, puthupañño puggalo.
(8) Atthekacco puggalo kāmesu ca bhavesu ca avītarāgo, atthekacco puggalo kāmesu vītarāgo bhavesu avītarāgo, atthekacco puggalo kāmesu ca bhavesu ca vītarāgo.
(9) Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo.
(10) Tayo potthakūpamā puggalā.
(11) Tayo kāsikavatthūpamā puggalā.
(12) Suppameyyo, duppameyyo, appameyyo.
(13) Atthekacco puggalo na sevitabbo na bhajitabbo na payirupāsitabbo, atthekacco puggalo sevitabbo bhajitabbo payirupāsitabbo, atthekacco puggalo sakkatvā garuṃ katvā [garukatvā (sī.)] sevitabbo bhajitabbo payirupāsitabbo.
(14) Atthekacco puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthekacco puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo; atthekacco puggalo sevitabbo bhajitabbo payirupāsitabbo.
(15) Atthekacco puggalo sīlesu paripūrakārī [paripūrīkārī (syā.)], samādhismiṃ mattaso kārī, paññāya mattaso kārī; atthekacco puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya mattaso kārī; atthekacco puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya ca paripūrakārī.
(16) Tayo satthāro.
(17) Aparepi tayo satthāro.
Tikaṃ.
(1) Asappuriso, asappurisena asappurisataro, sappuriso, sappurisena sappurisataro.
(2) Pāpo, pāpena pāpataro, kalyāṇo, kalyāṇena kalyāṇataro.
(3) Pāpadhammo, pāpadhammena pāpadhammataro, kalyāṇadhammo, kalyāṇadhammena kalyāṇadhammataro.
(4) Sāvajjo, vajjabahulo, appavajjo [appasāvajjo (syā. ka.) a. ni. 4.135], anavajjo.
(5) Ugghaṭitaññū, vipañcitaññū [vipacitaññū (sī.) a. ni. 4.133], neyyo, padaparamo.
(6) Yuttappaṭibhāno, no muttappaṭibhāno, muttappaṭibhāno, no yuttappaṭibhāno, yuttappaṭibhāno ca muttappaṭibhāno ca, neva yuttappaṭibhāno no muttappaṭibhāno.
(7) Cattāro dhammakathikā puggalā.
(8) Cattāro valāhakūpamā puggalā.
(9) Cattāro mūsikūpamā puggalā.
(10) Cattāro ambūpamā puggalā.
(11) Cattāro kumbhūpamā puggalā.
(12) Cattāro udakarahadūpamā puggalā.
(13) Cattāro balībaddūpamā [balibaddūpamā (sī.)] puggalā.
(14) Cattāro āsīvisūpamā puggalā.
(15) Atthekacco puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃsitā hoti, atthekacco puggalo ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃsitā hoti.
(16) Atthekacco puggalo anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃsitā hoti, atthekacco puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃsitā hoti.
(17) Atthekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; atthekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; atthekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, atthekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.
(18) Uṭṭhānaphalūpajīvī no puññaphalūpajīvī, puññaphalūpajīvī no uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī no puññaphalūpajīvī.
(19) Tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.
(20) Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato.
(21) Cattāro rukkhūpamā puggalā.
(22) Rūpappamāṇo, rūpappasanno, ghosappamāṇo, ghosappasanno.
(23) Lūkhappamāṇo, lūkhappasanno, dhammappamāṇo, dhammappasanno.
(24) Atthekacco puggalo attahitāya paṭipanno hoti, no parahitāya; atthekacco puggalo parahitāya paṭipanno hoti, no attahitāya; atthekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca; atthekacco puggalo neva attahitāya paṭipanno hoti no parahitāya.
(25) Atthekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto; atthekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto; atthekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto; atthekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto [sītibhūto (sī. ka.)] sukhappaṭisaṃvedī brahmabhūtena attanā viharati.
(26) Sarāgo, sadoso, samoho, samāno.
(27) Atthekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya; atthekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa; atthekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāya; atthekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
(28) Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato [pāragato (sī. syā.)] thale tiṭṭhati brāhmaṇo.
(29) Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno.
(30) Samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, samaṇesu samaṇasukhumālo.
Catukkaṃ.
(1) Atthekacco puggalo ārabhati [ārambhati (sī. syā.)] ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo ārabhati na vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.
(2) Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho hoti, lolo hoti, mando momūho hoti.
(3) Pañca yodhājīvūpamā puggalā.
(4) Pañca piṇḍapātikā.
(5) Pañca khalupacchābhattikā.
(6) Pañca ekāsanikā.
(7) Pañca paṃsukūlikā.
(8) Pañca tecīvarikā.
(9) Pañca āraññikā.
(10) Pañca rukkhamūlikā.
(11) Pañca abbhokāsikā.
(12) Pañca nesajjikā.
(13) Pañca yathāsanthatikā.
(14) Pañca sosānikā.
Pañcakaṃ.
(1) Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, tattha ca sabbaññutaṃ pāpuṇāti balesu [phalesu (pī.)] ca vasībhāvaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, na ca tattha sabbaññutaṃ pāpuṇāti na ca balesu vasībhāvaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, diṭṭhe ceva dhamme dukkhassantakaro hoti sāvakapāramiñca pāpuṇāti. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, diṭṭheva dhamme dukkhassantakaro hoti, na ca sāvakapāramiṃ pāpuṇāti. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, anāgāmī hoti anāgantā [anāgantvā (syā. ka.) a. ni. 4.171] itthattaṃ. Atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, āgāmī [sotāpannasakadāgāmī (syā. ka.)] hoti āgantā itthattaṃ.
Chakkaṃ.
(1) Satta udakūpamā puggalā. Sakiṃ nimuggo nimuggova hoti, ummujjitvā nimujjati, ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā paṭigādhappatto hoti, ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo.
(2) Ubhatobhāgavimutto, paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
Sattakaṃ.
(1) Cattāro maggasamaṅgino, cattāro phalasamaṅgino puggalā.
Aṭṭhakaṃ.
(1) Sammāsambuddho, paccekasambuddho, ubhatobhāgavimutto, paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
Navakaṃ.
(1) Pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā.
Dasakaṃ.
Puggalapaññattimātikā niṭṭhitā.
1. Katamo ca puggalo samayavimutto? Idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā [phassitvā (sī. pī.)] viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti – ayaṃ vuccati puggalo ‘‘samayavimutto’’.
2. Katamo ca puggalo asamayavimutto? Idhekacco puggalo na heva kho kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti – ayaṃ vuccati puggalo ‘‘asamayavimutto’’. Sabbepi ariyapuggalā ariye vimokkhe asamayavimuttā.
3. Katamo ca puggalo kuppadhammo? Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ. So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī; na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi. Ṭhānaṃ kho panetaṃ vijjati, yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ – ayaṃ vuccati puggalo ‘‘kuppadhammo’’.
4. Katamo ca puggalo akuppadhammo? Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ. So ca kho nikāmalābhī hoti akicchalābhī akasiralābhī; yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi. Aṭṭhānametaṃ anavakāso yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ – ayaṃ vuccati puggalo ‘‘akuppadhammo’’. Sabbepi ariyapuggalā ariye vimokkhe akuppadhammā.
5. Katamo ca puggalo parihānadhammo? Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ. So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī; na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi. Ṭhānaṃ kho panetaṃ vijjati, yaṃ so puggalo pamādamāgamma tāhi samāpattīhi parihāyeyya – ayaṃ vuccati puggalo ‘‘parihānadhammo’’.
6. Katamo ca puggalo aparihānadhammo? Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ. So ca kho nikāmalābhī hoti akicchalābhī akasiralābhī; yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi. Aṭṭhānametaṃ anavakāso yaṃ so puggalo pamādamāgamma tāhi samāpattīhi parihāyeyya – ayaṃ vuccati puggalo ‘‘aparihānadhammo’’. Sabbepi ariyapuggalā ariye vimokkhe aparihānadhammā.
7. Katamo ca puggalo cetanābhabbo? Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ. So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī; na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi. Sace anusañceteti, na parihāyati tāhi samāpattīhi. Sace na anusañceteti, parihāyati tāhi samāpattīhi – ayaṃ vuccati puggalo ‘‘cetanābhabbo’’.
8. Katamo ca puggalo anurakkhaṇābhabbo? Idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ. So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī; na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi. Sace anurakkhati, na parihāyati tāhi samāpattīhi. Sace na anurakkhati, parihāyati tāhi samāpattīhi – ayaṃ vuccati puggalo ‘‘anurakkhaṇābhabbo’’.
9. Katamo ca puggalo puthujjano? Yassa puggalassa tīṇi saṃyojanāni appahīnāni; na ca tesaṃ dhammānaṃ pahānāya paṭipanno – ayaṃ vuccati puggalo ‘‘puthujjano’’.
10. Katamo ca puggalo gotrabhū? Yesaṃ dhammānaṃ samanantarā ariyadhammassa avakkanti hoti tehi dhammehi samannāgato – ayaṃ vuccati puggalo ‘‘gotrabhū’’.
11. Katamo ca puggalo bhayūparato? Satta sekkhā bhayūparatā, ye ca puthujjanā sīlavanto. Arahā abhayūparato.
12. Katamo ca puggalo abhabbāgamano? Ye te puggalā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā acchandikā duppaññā eḷā, abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ – ime vuccanti puggalā ‘‘abhabbāgamanā’’.
13. Katamo ca puggalo bhabbāgamano? Ye te puggalā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vipākāvaraṇena samannāgatā, saddhā chandikā paññavanto [paññavantā (sī.)] aneḷā, bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ – ime vuccanti puggalā ‘‘bhabbāgamanā’’.
14. Katamo ca puggalo niyato? Pañca puggalā ānantarikā, ye ca micchādiṭṭhikā niyatā, aṭṭha ca ariyapuggalā niyatā. Avasesā puggalā aniyatā.
15. Katamo ca puggalo paṭipannako? Cattāro maggasamaṅgino puggalā paṭipannakā, cattāro phalasamaṅgino puggalā phale ṭhitā.
16. Katamo ca puggalo samasīsī? Yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca – ayaṃ vuccati puggalo ‘‘samasīsī’’.
17. Katamo ca puggalo ṭhitakappī? Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti. Ayaṃ vuccati puggalo ‘‘ṭhitakappī’’. Sabbepi maggasamaṅgino puggalā ṭhitakappino.
18. Katamo ca puggalo ariyo? Aṭṭha ariyapuggalā ariyā. Avasesā puggalā anariyā.
19. Katamo ca puggalo sekkho? Cattāro maggasamaṅgino tayo phalasamaṅgino puggalā ‘‘sekkhā’’. Arahā asekkho. Avasesā puggalā nevasekkhanāsekkhā.
20. Katamo ca puggalo tevijjo? Tīhi vijjāhi samannāgato puggalo ‘‘tevijjo’’.
21. Katamo ca puggalo chaḷabhiñño? Chahi abhiññāhi samannāgato puggalo ‘‘chaḷabhiñño’’.
22. Katamo ca puggalo sammāsambuddho? Idhekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati; tattha ca sabbaññutaṃ pāpuṇāti, balesu ca vasībhāvaṃ – ayaṃ vuccati puggalo ‘‘sammāsambuddho’’.
23. Katamo ca puggalo paccekasambuddho? Idhekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati; na ca tattha sabbaññutaṃ pāpuṇāti, na ca balesu vasībhāvaṃ – ayaṃ vuccati puggalo ‘‘paccekasambuddho’’.
24. Katamo ca puggalo ubhatobhāgavimutto? Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati; paññāya cassa disvā āsavā parikkhīṇā honti – ayaṃ vuccati puggalo ‘‘ubhatobhāgavimutto’’.
25. Katamo ca puggalo paññāvimutto? Idhekacco puggalo na heva kho aṭṭha vimokkhe kāyena phusitvā viharati; paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo ‘‘paññāvimutto’’.
26. Katamo ca puggalo kāyasakkhī? Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati; paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo ‘‘kāyasakkhī’’.
27. Katamo ca puggalo diṭṭhippatto? Idhekacco puggalo ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā. Paññāya cassa disvā ekacce āsavā parikkhīṇā honti – ayaṃ vuccati puggalo ‘‘diṭṭhippatto’’.
28. Katamo ca puggalo saddhāvimutto? Idhekacco puggalo ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā. Paññāya cassa disvā ekacce āsavā parikkhīṇā honti, no ca kho yathā diṭṭhippattassa – ayaṃ vuccati puggalo ‘‘saddhāvimutto’’.
29. Katamo ca puggalo dhammānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti – ayaṃ vuccati puggalo ‘‘dhammānusārī’’. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī phale ṭhito diṭṭhippatto.
30. Katamo ca puggalo saddhānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti – ayaṃ vuccati puggalo ‘‘saddhānusārī’’. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī phale ṭhito saddhāvimutto.
31. Katamo ca puggalo sattakkhattuparamo? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano [sambodhiparāyaṇo (sī. ka.)]. So sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti – ayaṃ vuccati puggalo ‘‘sattakkhattuparamo’’.
32. Katamo ca puggalo kolaṅkolo? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. So dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti – ayaṃ vuccati puggalo ‘‘kolaṅkolo’’.
33. Katamo ca puggalo ekabījī? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. So ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti – ayaṃ vuccati puggalo ‘‘ekabījī’’.
34. Katamo ca puggalo sakadāgāmī? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti – ayaṃ vuccati puggalo ‘‘sakadāgāmī’’.
35. Katamo ca puggalo anāgāmī? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā – ayaṃ vuccati puggalo ‘‘anāgāmī’’.
36. Katamo ca puggalo antarāparinibbāyī? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. So upapannaṃ vā samanantarā appattaṃ vā vemajjhaṃ āyuppamāṇaṃ ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo ‘‘antarāparinibbāyī’’.
37. Katamo ca puggalo upahaccaparinibbāyī? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. So atikkamitvā vemajjhaṃ āyuppamāṇaṃ upahacca vā kālakiriyaṃ [kālaṃ kiriyaṃ (ka.)] ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo ‘‘upahaccaparinibbāyī’’.
38. Katamo ca puggalo asaṅkhāraparinibbāyī? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. So asaṅkhārena ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo ‘‘asaṅkhāraparinibbāyī’’.
39. Katamo ca puggalo sasaṅkhāraparinibbāyī? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. So sasaṅkhārena ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo ‘‘sasaṅkhāraparinibbāyī’’.
40. Katamo ca puggalo uddhaṃsoto akaniṭṭhagāmī? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. So avihā cuto atappaṃ gacchati, atappā cuto sudassaṃ gacchati, sudassā cuto sudassiṃ gacchati, sudassiyā cuto akaniṭṭhaṃ gacchati; akaniṭṭhe ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saṃyojanānaṃ pahānāya – ayaṃ vuccati puggalo ‘‘uddhaṃsoto akaniṭṭhagāmī’’.
41. Katamo ca puggalo sotāpanno sotāpattiphalasacchikiriyāya paṭipanno? Tiṇṇaṃ saṃyojanānaṃ pahānāya paṭipanno puggalo sotāpattiphalasacchikiriyāya paṭipanno. Yassa puggalassa tīṇi saṃyojanāni pahīnāni – ayaṃ vuccati puggalo ‘‘sotāpanno’’.
42. Kāmarāgabyāpādānaṃ tanubhāvāya paṭipanno puggalo sakadāgāmiphalasacchikiriyāya paṭipanno. Yassa puggalassa kāmarāgabyāpādā tanubhūtā – ayaṃ vuccati puggalo ‘‘sakadāgāmī’’.
43. Kāmarāgabyāpādānaṃ anavasesappahānāya paṭipanno puggalo anāgāmiphalasacchikiriyāya paṭipanno. Yassa puggalassa kāmarāgabyāpādā anavasesā pahīnā – ayaṃ vuccati puggalo ‘‘anāgāmī’’.
44. Rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya paṭipanno puggalo arahattaphalasacchikiriyāya paṭipanno. Yassa puggalassa rūparāgo arūparāgo māno uddhaccaṃ avijjā anavasesā pahīnā – ayaṃ vuccati puggalo ‘‘arahā’’.
Ekakaniddeso.