147. ‘‘Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
‘‘Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Paṭhamaṃ.
148. ‘‘Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
‘‘Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena – imehi kho…pe… evaṃ sagge’’ti. Dutiyaṃ.
149. ‘‘Tīhi, bhikkhave…pe… visamena kāyakammena, visamena vacīkammena, visamena manokammena – imehi kho…pe… evaṃ niraye.
‘‘Tīhi, bhikkhave, dhammehi…pe… samena kāyakammena, samena vacīkammena, samena manokammena – imehi kho…pe… evaṃ sagge’’ti. Tatiyaṃ.
150. ‘‘Tīhi, bhikkhave…pe… asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena – imehi kho…pe… evaṃ niraye.
‘‘Tīhi, bhikkhave…pe… sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Catutthaṃ.
151. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.
‘‘Tīhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi tīhi? Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena…pe…. Pañcamaṃ.
152. ‘‘Tīhi, bhikkhave…pe… sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena…pe….
‘‘Tīhi, bhikkhave…pe… anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena…pe…. Chaṭṭhaṃ.
153. ‘‘Tīhi, bhikkhave…pe… visamena kāyakammena, visamena vacīkammena, visamena manokammena…pe….
‘‘Tīhi, bhikkhave…pe… samena kāyakammena, samena vacīkammena, samena manokammena…pe…. Sattamaṃ.
154. ‘‘Tīhi, bhikkhave…pe… asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena…pe….
‘‘Tīhi, bhikkhave…pe… sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī’’ti. Aṭṭhamaṃ.
155. ‘‘Tisso imā, bhikkhave, vandanā. Katamā tisso? Kāyena, vācāya, manasā – imā kho, bhikkhave, tisso vandanā’’ti. Navamaṃ.
156. ‘‘Ye, bhikkhave, sattā pubbaṇhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, supubbaṇho, bhikkhave, tesaṃ sattānaṃ.
‘‘Ye, bhikkhave, sattā majjhanhikasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, sumajjhanhiko, bhikkhave, tesaṃ sattānaṃ.
‘‘Ye, bhikkhave, sattā sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, susāyanho, bhikkhave, tesaṃ sattāna’’nti.
‘‘Sunakkhattaṃ sumaṅgalaṃ, suppabhātaṃ suhuṭṭhitaṃ [suvuṭṭhitaṃ (sī. pī.)];
Sukhaṇo sumuhutto ca, suyiṭṭhaṃ brahmacārisu.
‘‘Padakkhiṇaṃ kāyakammaṃ, vācākammaṃ padakkhiṇaṃ;
Padakkhiṇaṃ manokammaṃ, paṇīdhi te padakkhiṇe [paṇidhiyo padakkhiṇā (sī. pī.), paṇidhi te padakkhiṇā (syā. kaṃ.)];
Padakkhiṇāni katvāna, labhantatthe [labhatatthe (sī. pī.)] padakkhiṇe.
‘‘Te atthaladdhā sukhitā, viruḷhā buddhasāsane;
Arogā sukhitā hotha, saha sabbehi ñātibhī’’ti. dasamaṃ;
Maṅgalavaggo pañcamo.
Tassuddānaṃ –
Akusalañca sāvajjaṃ, visamāsucinā saha;
Caturo khatā vandanā, pubbaṇhena ca te dasāti.
Tatiyo paṇṇāsako samatto.