274. ‘‘Rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā’’ti. Paṭhamaṃ.
275. ‘‘Rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā’’ti. Dutiyaṃ.
276. ‘‘Rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti; vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā’’ti. Tatiyaṃ.
277-303. ‘‘Rāgassa, bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya … vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya cattāro dhammā bhāvetabbā…pe…. Tiṃsatimaṃ.
304-783. ‘‘Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime cattāro dhammā bhāvetabbā’’ti. Dasuttarapañcasatimaṃ.
Rāgapeyyālaṃ niṭṭhitaṃ.
Catukkanipātapāḷi niṭṭhitā.