451. Itaresu pana yaṃkiñci vedayitalakkhaṇaṃ, sabbaṃ taṃ ekato katvā vedanākkhandho; yaṃkiñci sañjānanalakkhaṇaṃ, sabbaṃ taṃ ekato katvā saññākkhandho; yaṃkiñci abhisaṅkharaṇalakkhaṇaṃ, sabbaṃ taṃ ekato katvā saṅkhārakkhandho; yaṃkiñci vijānanalakkhaṇaṃ, sabbaṃ taṃ ekato katvā viññāṇakkhandho veditabbo. Tattha yasmā viññāṇakkhandhe viññāte itare suviññeyyā honti, tasmā viññāṇakkhandhaṃ ādiṃ katvā vaṇṇanaṃ karissāma.
Yaṃkiñci vijānanalakkhaṇaṃ, sabbaṃ taṃ ekato katvā viññāṇakkhandho veditabboti hi vuttaṃ. Kiñca vijānanalakkhaṇaṃ viññāṇaṃ? Yathāha ‘‘vijānāti vijānātīti kho, āvuso, tasmā viññāṇanti vuccatī’’ti (ma. ni. 1.449). Viññāṇaṃ cittaṃ manoti atthato ekaṃ. Tadetaṃ vijānanalakkhaṇena sabhāvato ekavidhampi jātivasena tividhaṃ kusalaṃ, akusalaṃ, abyākatañca.
452. Tattha kusalaṃ bhūmibhedato catubbidhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañca. Tattha kāmāvacaraṃ somanassupekkhāñāṇasaṅkhārabhedato aṭṭhavidhaṃ. Seyyathidaṃ – somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā ñāṇavippayuttaṃ. Upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā ñāṇavippayuttaṃ.
Yadā hi deyyadhammapaṭiggāhakādisampattiṃ aññaṃ vā somanassahetuṃ āgamma haṭṭhapahaṭṭho ‘‘atthi dinna’’ntiādinayappavattaṃ (ma. ni. 1.441) sammādiṭṭhiṃ purakkhatvā asaṃsīdanto anussāhito parehi dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇasampayuttaṃ cittaṃ asaṅkhāraṃ hoti. Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purakkhatvā amuttacāgatādivasena saṃsīdamāno vā parehi vā ussāhito karoti, tadāssa tadeva cittaṃ sasaṅkhāraṃ hoti. Imasmiñhi atthe saṅkhāroti etaṃ attano vā paresaṃ vā vasena pavattassa pubbapayogassādhivacanaṃ. Yadā pana ñātijanassa paṭipattidassanena jātaparicayā bāladārakā bhikkhū disvā somanassajātā sahasā kiñcideva hatthagataṃ dadanti vā vandanti vā, tadā tatiyaṃ cittaṃ uppajjati. Yadā pana ‘‘detha vandathāti’’ ñātīhi ussāhitā evaṃ paṭipajjanti, tadā catutthaṃ cittaṃ uppajjati. Yadā pana deyyadhammapaṭiggāhakādīnaṃ asampattiṃ aññesaṃ vā somanassahetūnaṃ abhāvaṃ āgamma catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti. Evaṃ somanassupekkhāñāṇasaṅkhārabhedato aṭṭhavidhaṃ kāmāvacarakusalaṃ veditabbaṃ.
Rūpāvacaraṃ pana jhānaṅgayogabhedato pañcavidhaṃ hoti. Seyyathidaṃ, vitakkavicārapītisukhasamādhiyuttaṃ paṭhamaṃ, atikkantavitakkaṃ dutiyaṃ, tato atikkantavicāraṃ tatiyaṃ, tato virattapītikaṃ catutthaṃ, atthaṅgatasukhaṃ upekkhāsamādhiyuttaṃ pañcamanti.
Arūpāvacaraṃ catunnaṃ āruppānaṃ yogavasena catubbidhaṃ. Vuttappakārena hi ākāsānañcāyatanajjhānena sampayuttaṃ paṭhamaṃ, viññāṇañcāyatanādīhi dutiyatatiyacatutthāni. Lokuttaraṃ catumaggasampayogato catubbidhanti evaṃ tāva kusalaviññāṇameva ekavīsatividhaṃ hoti.
453. Akusalaṃ pana bhūmito ekavidhaṃ kāmāvacarameva, mūlato tividhaṃ lobhamūlaṃ dosamūlaṃ mohamūlañca.
Tattha lobhamūlaṃ somanassupekkhādiṭṭhigatasaṅkhārabhedato aṭṭhavidhaṃ. Seyyathidaṃ, somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā diṭṭhigatavippayuttaṃ. Upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ sasaṅkhārañca, tathā diṭṭhigatavippayuttaṃ.
Yadā hi ‘‘natthi kāmesu ādīnavo’’ti (ma. ni. 1.469) ādinā nayena micchādiṭṭhiṃ purakkhatvā haṭṭhatuṭṭho kāme vā paribhuñjati, diṭṭhamaṅgalādīni vā sārato pacceti sabhāvatikkheneva anussāhitena cittena, tadā paṭhamaṃ akusalacittaṃ uppajjati. Yadā mandena samussāhitena cittena, tadā dutiyaṃ. Yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, parasampattiṃ vā abhijjhāyati, parabhaṇḍaṃ vā harati sabhāvatikkheneva anussāhitena cittena, tadā tatiyaṃ. Yadā mandena samussāhitena cittena, tadā catutthaṃ. Yadā pana kāmānaṃ vā asampattiṃ āgamma aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti evaṃ somanassupekkhādiṭṭhigatasaṅkhārabhedato aṭṭhavidhaṃ lobhamūlaṃ veditabbaṃ.
Dosamūlaṃ pana domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ sasaṅkhāranti duvidhameva hoti, tassa pāṇātipātādīsu tikkhamandappavattikāle pavatti veditabbā.
Mohamūlaṃ upekkhāsahagataṃ vicikicchāsampayuttaṃ uddhaccasampayuttañcāti duvidhaṃ. Tassa sanniṭṭhānavikkhepakāle pavatti veditabbāti evaṃ akusalaviññāṇaṃ dvādasavidhaṃ hoti.
454. Abyākataṃ jātibhedato duvidhaṃ vipākaṃ kiriyañca. Tattha vipākaṃ bhūmito catubbidhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañca. Tattha kāmāvacaraṃ duvidhaṃ kusalavipākaṃ akusalavipākañca. Kusalavipākampi duvidhaṃ ahetukaṃ sahetukañca.
Tattha alobhādivipākahetuvirahitaṃ ahetukaṃ, taṃ cakkhuviññāṇaṃ, sotaghānajivhākāyaviññāṇaṃ, sampaṭicchanakiccā manodhātu, santīraṇādikiccā dve manoviññāṇadhātuyo cāti aṭṭhavidhaṃ.
Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattārammaṇarasaṃ, rūpābhimukhabhāvapaccupaṭṭhānaṃ, rūpārammaṇāya kiriyamanodhātuyā apagamapadaṭṭhānaṃ. Sotādisannissitasaddādivijānanalakkhaṇāni sotaghānajivhākāyaviññāṇāni, saddādimattārammaṇarasāni, saddādiabhimukhabhāvapaccupaṭṭhānāni, saddārammaṇādīnaṃ kiriyamanodhātūnaṃ apagamapadaṭṭhānāni.
Cakkhuviññāṇādīnaṃ anantaraṃ rūpādivijānanalakkhaṇā manodhātu, rūpādisampaṭicchanarasā, tathābhāvapaccupaṭṭhānā, cakkhuviññāṇādiapagamapadaṭṭhānā.
Ahetukavipākā saḷārammaṇavijānanalakkhaṇā duvidhāpi santīraṇādikiccā manoviññāṇadhātu, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānā. Somanassupekkhāyogato pana dvipañcaṭṭhānabhedato ca tassā bhedo. Etāsu hi ekā ekantamiṭṭhārammaṇe pavattisabbhāvato somanassasampayuttā hutvā santīraṇatadārammaṇavasena pañcadvāre ceva javanāvasāne ca pavattanato dviṭṭhānā hoti. Ekā iṭṭhamajjhattārammaṇe pavattisabbhāvato upekkhāsampayuttā hutvā santīraṇatadārammaṇapaṭisandhibhavaṅgacutivasena pavattanato pañcaṭṭhānā hoti.
Aṭṭhavidhampi cetaṃ ahetukavipākaviññāṇaṃ niyatāniyatārammaṇattā duvidhaṃ. Upekkhāsukhasomanassabhedato tividhaṃ. Viññāṇapañcakaṃ hettha niyatārammaṇaṃ yathākkamaṃ rūpādīsuyeva pavattito, sesaṃ aniyatārammaṇaṃ. Tatra hi manodhātu pañcasupi rūpādīsu pavattati, manoviññāṇadhātudvayaṃ chasūti. Kāyaviññāṇaṃ panettha sukhayuttaṃ, dviṭṭhānā manoviññāṇadhātu somanassayuttā, sesaṃ upekkhāyuttanti. Evaṃ tāva kusalavipākāhetukaṃ aṭṭhavidhaṃ veditabbaṃ.
Alobhādivipākahetusampayuttaṃ pana sahetukaṃ, taṃ kāmāvacarakusalaṃ viya somanassādi bhedato aṭṭhavidhaṃ. Yathā pana kusalaṃ dānādivasena chasu ārammaṇesu pavattati, na idaṃ tathā. Idañhi paṭisandhibhavaṅgacutitadārammaṇavasena parittadhammapariyāpannesuyeva chasu ārammaṇesu pavattati. Saṅkhārāsaṅkhārabhāvo panettha āgamanādivasena veditabbo. Sampayuttadhammānañca visese asatipi ādāsatalādīsu mukhanimittaṃ viya nirussāhaṃ vipākaṃ, mukhaṃ viya saussāhaṃ kusalanti veditabbaṃ.
Kevalaṃ hi akusalavipākaṃ ahetukameva, taṃ cakkhuviññāṇaṃ, sotaghānajivhākāyaviññāṇaṃ, sampaṭicchanakiccā manodhātu, santīraṇādikiccā pañcaṭṭhānā manoviññāṇadhātūti sattavidhaṃ. Taṃ lakkhaṇādito kusalāhetukavipāke vuttanayeneva veditabbaṃ.
Kevalañhi kusalavipākāni iṭṭhaiṭṭhamajjhattārammaṇāni, imāni aniṭṭhaaniṭṭhamajjhattārammaṇāni. Tāni ca upekkhāsukhasomanassabhedato tividhāni, imāni dukkhaupekkhāvasena duvidhāni. Ettha hi kāyaviññāṇaṃ dukkhasahagatameva, sesāni upekkhāsahagatāni. Sā ca tesu upekkhā hīnā dukkhaṃ viya nātitikhiṇā, itaresu upekkhā paṇītā sukhaṃ viya nātitikhiṇā. Iti imesaṃ sattannaṃ akusalavipākānaṃ purimānañca soḷasannaṃ kusalavipākānaṃ vasena kāmāvacaraṃ vipākaviññāṇaṃ tevīsatividhaṃ.
Rūpāvacaraṃ pana kusalaṃ viya pañcavidhaṃ. Kusalaṃ pana samāpattivasena javanavīthiyaṃ pavattati. Idaṃ upapattiyaṃ paṭisandhibhavaṅgacutivasena. Yathā ca rūpāvacaraṃ, evaṃ arūpāvacarampi kusalaṃ viya catubbidhaṃ. Pavattibhedopissa rūpāvacare vuttanayo eva. Lokuttaravipākaṃ catumaggayuttacittaphalattā catubbidhaṃ, taṃ maggavīthivasena ceva samāpattivasena ca dvidhā pavattati. Evaṃ sabbampi catūsu bhūmīsu chattiṃsavidhaṃ vipākaviññāṇaṃ hoti.
Kiriyaṃ pana bhūmibhedato tividhaṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacarañca. Tattha kāmāvacaraṃ duvidhaṃ ahetukaṃ sahetukañca. Tattha alobhādikiriyahetuvirahitaṃ ahetukaṃ, taṃ manodhātumanoviññāṇadhātubhedato duvidhaṃ.
Tattha cakkhuviññāṇādipurecararūpādivijānanalakkhaṇā manodhātu, āvajjanarasā, rūpādiabhimukhabhāvapaccupaṭṭhānā, bhavaṅgavicchedapadaṭṭhānā, sā upekkhāyuttāva hoti.
Manoviññāṇadhātu pana duvidhā sādhāraṇā asādhāraṇā ca. Tattha sādhāraṇā upekkhāsahagatāhetukakiriyā saḷārammaṇavijānanalakkhaṇā, kiccavasena pañcadvāramanodvāresu voṭṭhabbanāvajjanarasā, tathābhāvapaccupaṭṭhānā, ahetukavipākamanoviññāṇadhātu bhavaṅgānaṃ aññatarāpagamapadaṭṭhānā.
Asādhāraṇā somanassasahagatāhetukakiriyā saḷārammaṇavijānanalakkhaṇā, kiccavasena arahataṃ anuḷāresu vatthūsu hasituppādanarasā, tathābhāvapaccupaṭṭhānā, ekantato hadayavatthupadaṭṭhānāti. Iti kāmāvacarakiriyaṃ ahetukaṃ tividhaṃ.
Sahetukaṃ pana somanassādibhedato kusalaṃ viya aṭṭhavidhaṃ. Kevalañhi kusalaṃ sekkhaputhujjanānaṃ uppajjati, idaṃ arahataṃyevāti ayamettha viseso. Evaṃ tāva kāmāvacaraṃ ekādasavidhaṃ.
Rūpāvacaraṃ pana arūpāvacarañca kusalaṃ viya pañcavidhaṃ catubbidhañca hoti. Arahataṃ uppattivaseneva cassa kusalato viseso veditabboti. Evaṃ sabbampi tīsu bhūmīsu vīsatividhaṃ kiriyaviññāṇaṃ hoti.
455. Iti ekavīsati kusalāni dvādasākusalāni chattiṃsa vipākāni vīsati kiriyānīti sabbānipi ekūnanavuti viññāṇāni honti. Yāni paṭisandhibhavaṅgāvajjanadassanasavanaghāyanasāyanaphusanasampaṭicchanasantīraṇavoṭṭhabbanajavanatadārammaṇacutivasena cuddasahi ākārehi pavattanti.
Kathaṃ? Yadā hi aṭṭhannaṃ kāmāvacarakusalānaṃ ānubhāvena devamanussesu sattā nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kammakammanimittagatinimittānaṃ aññataraṃ ārammaṇaṃ katvā aṭṭha sahetukakāmāvacaravipākāni, manussesu paṇḍakādibhāvaṃ āpajjamānānaṃ dubbaladvihetukakusalavipākaupekkhāsahagatāhetukavipākamanoviññāṇadhātu cāti paṭisandhivasena nava vipākacittāni pavattanti. Yadā rūpāvacarārūpāvacarakusalānubhāvena rūpārūpabhavesu nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kammanimittameva ārammaṇaṃ katvā nava rūpārūpāvacaravipākāni paṭisandhivasena pavattanti.
Yadā pana akusalānubhāvena apāye nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kammakammanimittagatinimittānaṃ aññataraṃ ārammaṇaṃ katvā ekā akusalavipākāhetukamanoviññāṇadhātu paṭisandhivasena pavattatīti evaṃ tāvettha ekūnavīsatiyā vipākaviññāṇānaṃ paṭisandhivasena pavatti veditabbā.
Paṭisandhiviññāṇe pana niruddhe taṃ taṃ paṭisandhiviññāṇamanubandhamānaṃ tassa tasseva kammassa vipākabhūtaṃ tasmiññeva ārammaṇe tādisameva bhavaṅgaviññāṇaṃ nāma pavattati, punapi tādisanti evaṃ asati santānavinivattake aññasmiṃ cittuppāde nadīsotaṃ viya supinaṃ apassato niddokkamanakālādīsu aparimāṇasaṅkhyampi pavattatiyevāti evaṃ tesaññeva viññāṇānaṃ bhavaṅgavasenāpi pavatti veditabbā.
Evaṃ pavatte pana bhavaṅgasantāne yadā sattānaṃ indriyāni ārammaṇagahaṇakkhamāni honti, tadā cakkhussāpāthagate rūpe rūpaṃ paṭicca cakkhupasādassa ghaṭṭanā hoti, tato ghaṭṭanānubhāvena bhavaṅgacalanaṃ hoti, atha niruddhe bhavaṅge tadeva rūpaṃ ārammaṇaṃ katvā bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā kiriyamanodhātu uppajjati. Sotadvārādīsupi eseva nayo. Manodvāre pana chabbidhepi ārammaṇe āpāthagate bhavaṅgacalanānantaraṃ bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā ahetukakiriyamanoviññāṇadhātu uppajjati upekkhāsahagatāti evaṃ dvinnaṃ kiriyaviññāṇānaṃ āvajjanavasena pavatti veditabbā.
Āvajjanānantaraṃ pana cakkhudvāre tāva dassanakiccaṃ sādhayamānaṃ cakkhupasādavatthukaṃ cakkhuviññāṇaṃ, sotadvārādīsu savanādikiccaṃ sādhayamānāni sotaghānajivhākāyaviññāṇāni pavattanti. Tāni iṭṭhaiṭṭhamajjhattesu visayesu kusalavipākāni, aniṭṭhaaniṭṭhamajjhattesu visayesu akusalavipākānīti evaṃ dasannaṃ vipākaviññāṇānaṃ dassanasavanaghāyanasāyanaphusanavasena pavatti veditabbā.
‘‘Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ tajjā manodhātū’’tiādivacanato (vibha. 184) pana cakkhuviññāṇādīnaṃ anantarā tesaññeva visayaṃ sampaṭicchamānā kusalavipākānantaraṃ kusalavipākā, akusalavipākānantaraṃ akusalavipākā manodhātu uppajjati. Evaṃ dvinnaṃ vipākaviññāṇānaṃ sampaṭicchanavasena pavatti veditabbā.
‘‘Manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ tajjāmanoviññāṇadhātū’’ti (vibha. 184) vacanato pana manodhātuyā sampaṭicchitameva visayaṃ santīrayamānā akusalavipākamanodhātuyā anantarā akusalavipākā, kusalavipākāya anantarā iṭṭhārammaṇe somanassasahagatā, iṭṭhamajjhatte upekkhāsahagatā uppajjati vipākāhetukamanoviññāṇadhātūti evaṃ tiṇṇaṃ vipākaviññāṇānaṃ santīraṇavasena pavatti veditabbā.
Santīraṇānantaraṃ pana tameva visayaṃ vavatthāpayamānā uppajjati kiriyāhetukamanoviññāṇadhātu upekkhāsahagatāti evaṃ ekasseva kiriyaviññāṇassa voṭṭhabbanavasena pavatti veditabbā.
Voṭṭhabbanānantaraṃ pana sace mahantaṃ hoti rūpādiārammaṇaṃ, atha yathāvavatthāpite visaye aṭṭhannaṃ vā kāmāvacarakusalānaṃ dvādasannaṃ vā akusalānaṃ navannaṃ vā avasesakāmāvacarakiriyānaṃ aññataravasena cha satta vā javanāni javanti, eso tāva pañcadvāre nayo.
Manodvāre pana manodvārāvajjanānantaraṃ tāniyeva. Gotrabhuto uddhaṃ rūpāvacarato pañca kusalāni pañca kiriyāni, arūpāvacarato cattāri kusalāni cattāri kiriyāni, lokuttarato cattāri maggacittāni cattāri phalacittānīti imesu yaṃ yaṃ laddhapaccayaṃ hoti, taṃ taṃ javatīti evaṃ pañcapaññāsāya kusalākusalakiriyavipākaviññāṇānaṃ javanavasena pavatti veditabbā.
Javanāvasāne pana sace pañcadvāre atimahantaṃ, manodvāre ca vibhūtamārammaṇaṃ hoti, atha kāmāvacarasattānaṃ kāmāvacarajavanāvasāne iṭṭhārammaṇādīnaṃ purimakammajavanacittādīnañca vasena yo yo paccayo laddho hoti, tassa tassa vasena aṭṭhasu sahetukakāmāvacaravipākesu tīsu vipākāhetukamanoviññāṇadhātūsu ca aññataraṃ paṭisotagataṃ nāvaṃ anubandhamānaṃ kiñci antaraṃ udakamiva bhavaṅgassārammaṇato aññasmiṃ ārammaṇe javitaṃ javanamanubandhaṃ dvikkhattuṃ sakiṃ vā vipākaviññāṇaṃ uppajjati. Tadetaṃ javanāvasāne bhavaṅgassa ārammaṇe pavattanārahaṃ samānaṃ tassa javanassa ārammaṇaṃ ārammaṇaṃ katvā pavattattā tadārammaṇanti vuccati. Evaṃ ekādasannaṃ vipākaviññāṇānaṃ tadārammaṇavasena pavatti veditabbā.
Tadārammaṇāvasāne pana puna bhavaṅgameva pavattati, bhavaṅge vicchinne puna āvajjanādīnīti evaṃ laddhapaccayacittasantānaṃ bhavaṅgānantaraṃ āvajjanaṃ āvajjanānantaraṃ dassanādīnīti cittaniyamavaseneva punappunaṃ tāva pavattati, yāva ekasmiṃ bhave bhavaṅgassa parikkhayo. Ekasmiṃ hi bhave yaṃ sabbapacchimaṃ bhavaṅgacittaṃ, taṃ tato cavanattā cutīti vuccati. Tasmā tampi ekūnavīsatividhameva hoti. Evaṃ ekūnavīsatiyā vipākaviññāṇānaṃ cutivasena pavatti veditabbā.
Cutito pana puna paṭisandhi, paṭisandhito puna bhavaṅganti evaṃ bhavagatiṭhitinivāsesu saṃsaramānānaṃ sattānaṃ avicchinnaṃ cittasantānaṃ pavattatiyeva. Yo panettha arahattaṃ pāpuṇāti, tassa cuticitte niruddhe niruddhameva hotīti.
Idaṃ viññāṇakkhandhe vitthārakathāmukhaṃ.
Vedanākkhandhakathā
456. Idāni yaṃ vuttaṃ ‘‘yaṃkiñci vedayitalakkhaṇaṃ, sabbaṃ taṃ ekato katvā vedanākkhandho veditabbo’’ti, etthāpi vedayitalakkhaṇaṃ nāma vedanāva. Yathāha – ‘‘vedayati vedayatīti kho āvuso, tasmā vedanāti vuccatī’’ti (ma. ni. 1.450). Sā pana vedayitalakkhaṇena sabhāvato ekavidhāpi jātivasena tividhā hoti kusalā, akusalā, abyākatā cāti.
Tattha kāmāvacaraṃ somanassupekkhāñāṇasaṅkhārabhedato aṭṭhavidhantiādinā nayena vuttena kusalaviññāṇena sampayuttā kusalā, akusalena sampayuttā akusalā, abyākatena sampayuttā abyākatāti veditabbā. Sā sabhāvabhedato pañcavidhā hoti – sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhāti.
Tattha kusalavipākena kāyaviññāṇena sampayuttaṃ sukhaṃ. Akusalavipākena dukkhaṃ. Kāmāvacarato catūhi kusalehi, catūhi sahetukavipākehi, ekena ahetukavipākena, catūhi sahetukakiriyehi, ekena ahetukakiriyena, catūhi akusalehi, rūpāvacarato ṭhapetvā pañcamajjhānaviññāṇaṃ catūhi kusalehi, catūhi vipākehi, catūhi kiriyehi, lokuttaraṃ pana yasmā ajhānikaṃ nāma natthi, tasmā aṭṭha lokuttarāni pañcannaṃ jhānānaṃ vasena cattālīsaṃ honti. Tesu ṭhapetvā aṭṭha pañcamajjhānikāni sesehi dvattiṃsāya kusalavipākehīti evaṃ somanassaṃ dvāsaṭṭhiyā viññāṇehi sampayuttaṃ. Domanassaṃ dvīhi akusalehi. Upekkhā avasesapañcapaññāsāya viññāṇehi sampayuttā.
Tattha iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhanarasaṃ, kāyikaassādapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ.
Aniṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ dukkhaṃ, sampayuttānaṃ milāpanarasaṃ, kāyikābādhapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ.
Iṭṭhārammaṇānubhavanalakkhaṇaṃ somanassaṃ, yathā tathā vā iṭṭhākārasambhogarasaṃ, cetasikaassādapaccupaṭṭhānaṃ, passaddhipadaṭṭhānaṃ.
Aniṭṭhārammaṇānubhavanalakkhaṇaṃ domanassaṃ, yathā tathā vā aniṭṭhākārasambhogarasaṃ, cetasikābādhapaccupaṭṭhānaṃ, ekanteneva hadayavatthupadaṭṭhānaṃ.
Majjhattavedayitalakkhaṇā upekkhā, sampayuttānaṃ nātiupabrūhanamilāpanarasā, santabhāvapaccupaṭṭhānā, nippītikacittapadaṭṭhānāti.
Idaṃ vedanākkhandhe vitthārakathāmukhaṃ.
Saññākkhandhakathā
457. Idāni yaṃ vuttaṃ ‘‘yaṃkiñci sañjānanalakkhaṇaṃ, sabbaṃ taṃ ekato katvā saññākkhandho veditabbo’’ti, etthāpi sañjānanalakkhaṇaṃ nāma saññāva. Yathāha – ‘‘sañjānāti sañjānātīti kho, āvuso, tasmā saññāti vuccatī’’ti (ma. ni. 1.450). Sā panesā sañjānanalakkhaṇena sabhāvato ekavidhāpi jātivasena tividhā hoti kusalā, akusalā, abyākatā ca.
Tattha kusalaviññāṇasampayuttā kusalā, akusalasampayuttā akusalā, abyākatasampayuttā abyākatā. Na hi taṃ viññāṇaṃ atthi, yaṃ saññāya vippayuttaṃ, tasmā yattako viññāṇassa bhedo, tattako saññāyāti.
Sā panesā evaṃ viññāṇena samappabhedāpi lakkhaṇādito sabbāva sañjānanalakkhaṇā, tadevetanti puna sañjānanapaccayanimittakaraṇarasā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandhā (udā. 54) viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisakesu migapotakānaṃ purisāti uppannasaññā viyāti.
Idaṃ saññākkhandhe vitthārakathāmukhaṃ.
Saṅkhārakkhandhakathā
458. Yaṃ pana vuttaṃ ‘‘yaṃkiñci abhisaṅkharaṇalakkhaṇaṃ, sabbaṃ taṃ ekato katvā saṅkhārakkhandho veditabbo’’ti, ettha abhisaṅkharaṇalakkhaṇaṃ nāma rāsikaraṇalakkhaṇaṃ. Kiṃ pana tanti, saṅkhārāyeva. Yathāha – ‘‘saṅkhatamabhisaṅkharontīti kho, bhikkhave, tasmā saṅkhārāti vuccantī’’ti (saṃ. ni. 3.79). Te abhisaṅkharaṇalakkhaṇā, āyūhanarasā, vipphārapaccupaṭṭhānā, sesakhandhattayapadaṭṭhānā.
Evaṃ lakkhaṇādito ekavidhāpi ca jātivasena tividhā kusalā, akusalā, abyākatāti. Tesu kusalaviññāṇasampayuttā kusalā. Akusalasampayuttā akusalā. Abyākatasampayuttā abyākatā.
Tattha kāmāvacarapaṭhamakusalaviññāṇasampayuttā tāva niyatā sarūpena āgatā sattavīsati, yevāpanakā cattāro, aniyatā pañcāti chattiṃsa. Tattha phasso, cetanā, vitakko, vicāro, pīti, vīriyaṃ, jīvitaṃ, samādhi, saddhā, sati, hirī, ottappaṃ, alobho, adoso, amoho, kāyapassaddhi, cittapassaddhi, kāyalahutā, cittalahutā, kāyamudutā, cittamudutā, kāyakammaññatā, cittakammaññatā, kāyapāguññatā, cittapāguññatā, kāyujukatā, cittujukatāti ime sarūpena āgatā sattavīsati (dha. sa. 1; dha. sa. aṭṭha. 1 yevāpanakavaṇṇanā). Chando, adhimokkho, manasikāro, tatramajjhattatāti ime yevāpanakā cattāro (dha. sa. aṭṭha. 1 yevāpanakavaṇṇanā). Karuṇā, muditā, kāyaduccaritavirati, vacīduccaritavirati, micchājīvaviratīti ime aniyatā pañca. Ete hi kadāci uppajjanti, uppajjamānāpi ca na ekato uppajjanti.
459. Tattha phusatīti phasso. Svāyaṃ phusanalakkhaṇo. Saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno. Ayañhi arūpadhammopi samāno ārammaṇe phusanākāreneva pavattati. Ekadesena ca analliyamānopi rūpaṃ viya cakkhu, saddo viya ca sotaṃ cittaṃ ārammaṇañca saṅghaṭṭeti, tikasannipātasaṅkhātassa attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno. Tajjāsamannāhārena ceva indriyena ca parikkhate visaye anantarāyeneva uppajjanato āpāthagatavisayapadaṭṭhānoti vuccati. Vedanādhiṭṭhānabhāvato pana niccammagāvī (saṃ. ni. 2.63) viya daṭṭhabbo.
460. Cetayatīti cetanā. Abhisandahatīti attho. Sā cetanābhāvalakkhaṇā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā sakiccaparakiccasādhikā jeṭṭhasissamahāvaḍḍhakīādayo viya. Accāyikakammānussaraṇādīsu ca panāyaṃ sampayuttānaṃ ussahanabhāvena pavattamānā pākaṭā hoti.
Vitakkavicārapītīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ pathavīkasiṇaniddese paṭhamajjhānavaṇṇanāyaṃ (visuddhi. 1.71) vuttameva.
461. Vīrabhāvo vīriyaṃ. Taṃ ussahanalakkhaṇaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ. ‘‘Saṃviggo yoniso padahatī’’ti (a. ni. 4.113) vacanato saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā, sammā āraddhaṃ sabbasampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ.
462. Jīvanti tena, sayaṃ vā jīvati, jīvanamattameva vā tanti jīvitaṃ. Lakkhaṇādīni panassa rūpajīvite vuttanayeneva veditabbāni. Tañhi rūpadhammānaṃ jīvitaṃ, idaṃ arūpadhammānanti idamevettha nānākaraṇaṃ.
463. Ārammaṇe cittaṃ samaṃ ādhiyati, sammā vā ādhiyati, samādhānamattameva vā etaṃ cittassāti samādhi. So avisāralakkhaṇo, avikkhepalakkhaṇo vā, sahajātānaṃ sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno, visesato sukhapadaṭṭhāno, nivāte dīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbo.
464. Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sā saddahanalakkhaṇā, okappanalakkhaṇā vā, pasādanarasā udakappasādakamaṇi viya, pakkhandanarasā vā oghuttaraṇo viya. Akālussiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā, saddheyyavatthupadaṭṭhānā, saddhammassavanādisotāpattiyaṅga(dī. ni. 3.311; saṃ. ni. 5.1001) padaṭṭhānā vā, hatthavittabījāni viya daṭṭhabbā.
465. Saranti tāya, sayaṃ vā sarati saraṇamattameva vā esāti sati. Sā apilāpanalakkhaṇā, asammosarasā, ārakkhapaccupaṭṭhānā, visayābhimukhabhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā. Ārammaṇe daḷhapatiṭṭhitattā pana esikā viya, cakkhudvārādirakkhaṇato dovāriko viya ca daṭṭhabbā.
466. Kāyaduccaritādīhi hiriyatīti hirī. Lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ. Pāpato ubbegassetaṃ adhivacanaṃ. Tattha pāpato jigucchanalakkhaṇā hirī. Uttāsanalakkhaṇaṃ ottappaṃ. Lajjākārena pāpānaṃ akaraṇarasā hirī. Uttāsākārena ottappaṃ. Vuttappakāreneva ca pāpato saṅkocanapaccupaṭṭhānā etā, attagāravaparagāravapadaṭṭhānā. Attānaṃ garuṃ katvā hiriyā pāpaṃ jahāti kulavadhū viya. Paraṃ garuṃ katvā ottappena pāpaṃ jahāti vesiyā viya. Ime ca pana dve dhammā lokapālakāti (a. ni. 2.9) daṭṭhabbā.
467. Na lubbhanti tena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. Adosāmohesupi eseva nayo. Tesu alobho ārammaṇe cittassa agedhalakkhaṇo, alaggabhāvalakkhaṇo vā kamaladale jalabindu viya. Apariggaharaso muttabhikkhu viya, anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya.
468. Adoso acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya, āghātavinayaraso, pariḷāhavinayaraso vā candanaṃ viya, sommabhāvapaccupaṭṭhāno puṇṇacando viya.
469. Amoho yathāsabhāvapaṭivedhalakkhaṇo, akkhalitapaṭivedhalakkhaṇo vā kusalissāsakhittausupaṭivedho viya, visayobhāsanaraso padīpo viya. Asammohapaccupaṭṭhāno araññagatasudesako viya. Tayopi cete sabbakusalānaṃ mūlabhūtāti daṭṭhabbā.
470. Kāyassa passambhanaṃ kāyapassaddhi. Cittassa passambhanaṃ cittapassaddhi. Kāyoti cettha vedanādayo tayo khandhā. Ubhopi panetā ekato katvā kāyacittadarathavūpasamalakkhaṇā kāyacittapassaddhiyo, kāyacittadarathanimaddanarasā, kāyacittānaṃ aparipphandanasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ avūpasamakarauddhaccādikilesapaṭipakkhabhūtāti daṭṭhabbā.
Kāyassa lahubhāvo kāyalahutā. Cittassa lahubhāvo cittalahutā. Tā kāyacittagarubhāvavūpasamalakkhaṇā, kāyacittagarubhāvanimaddanarasā, kāyacittānaṃ adandhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ garubhāvakarathinamiddhādikilesapaṭipakkhabhūtāti daṭṭhabbā.
Kāyassa mudubhāvo kāyamudutā. Cittassa mudubhāvo cittamudutā. Tā kāyacittatthambhavūpasamalakkhaṇā, kāyacittathaddhabhāvanimaddanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ thaddhabhāvakaradiṭṭhimānādikilesapaṭipakkhabhūtāti daṭṭhabbā.
Kāyassa kammaññabhāvo kāyakammaññatā. Cittassa kammaññabhāvo cittakammaññatā. Tā kāyacittākammaññabhāvavūpasamalakkhaṇā, kāyacittākammaññabhāvanimaddanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ akammaññabhāvakarāvasesanīvaraṇādipaṭipakkhabhūtā, pasādanīyavatthūsu pasādāvahā, hitakiriyāsu viniyogakkhamabhāvāvahā suvaṇṇavisuddhi viyāti daṭṭhabbā.
Kāyassa pāguññabhāvo kāyapāguññatā. Cittassa pāguññabhāvo cittapāguññatā. Tā kāyacittānaṃ agelaññabhāvalakkhaṇā, kāyacittagelaññanimaddanarasā, nirādīnavapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ gelaññakaraasaddhiyādipaṭipakkhabhūtāti daṭṭhabbā.
Kāyassa ujukabhāvo kāyujukatā. Cittassa ujukabhāvo cittujukatā. Tā kāyacittaajjavalakkhaṇā, kāyacittakuṭilabhāvanimaddanarasā, ajimhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ kuṭilabhāvakaramāyāsāṭheyyādipaṭipakkhabhūtāti daṭṭhabbā.
471. Chandoti kattukāmatāyetaṃ adhivacanaṃ. Tasmā so kattukāmatālakkhaṇo chando, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno, tadevassa padaṭṭhānaṃ. Ārammaṇaggahaṇe ayaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo.
472. Adhimuccanaṃ adhimokkho. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno, sanniṭṭheyyadhammapadaṭṭhāno, ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo.
473. Kiriyā kāro. Manamhi kāro manasikāro. Purimamanato visadisamanaṃ karotītipi manasikāro. Svāyaṃ ārammaṇapaṭipādako, vīthipaṭipādako, javanapaṭipādakoti tippakāro.
Tattha ārammaṇapaṭipādako manamhi kāroti manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇe saṃyojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, ārammaṇapadaṭṭhāno. Saṅkhārakkhandhapariyāpanno, ārammaṇapaṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo. Vīthipaṭipādakoti pana pañcadvārāvajjanassetaṃ adhivacanaṃ. Javanapaṭipādakoti manodvārāvajjanassetaṃ adhivacanaṃ. Na te idha adhippetā.
474. Tesu dhammesu majjhattatā tatramajjhattatā. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikatānivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā, cittacetasikānaṃ ajjhupekkhanabhāvena samappavattānaṃ ājānīyānaṃ ajjhupekkhakasārathi viya daṭṭhabbā.
Karuṇāmuditā ca brahmavihāraniddese (visuddhi. 1.262) vuttanayeneva veditabbā. Kevalañhi tā appanāppattā rūpāvacarā, imā kāmāvacarāti ayameva viseso.
Keci pana mettupekkhāyopi aniyatesu icchanti, taṃ na gahetabbaṃ. Atthato hi adosoyeva mettā, tatramajjhattupekkhāyeva upekkhāti.
475. Kāyaduccaritato virati kāyaduccaritavirati. Esa nayo sesāsupi. Lakkhaṇādito panetā tissopi kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, amaddanalakkhaṇāti vuttaṃ hoti. Kāyaduccaritādivatthuto saṅkocanarasā, akiriyapaccupaṭṭhānā, saddhāhirottappaappicchatādiguṇapadaṭṭhānā, pāpakiriyato cittassa vimukhabhāvabhūtāti daṭṭhabbā.
476. Iti imeva chattiṃsa saṅkhārā paṭhamena kāmāvacarakusalaviññāṇena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenāpi. Sasaṅkhārabhāvamattameva hettha viseso.
Tatiyena pana ṭhapetvā amohaṃ avasesā veditabbā. Tathā catutthena. Sasaṅkhārabhāvamattameva hettha viseso.
Paṭhame vuttesu pana ṭhapetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti. Yathā ca pañcamena, evaṃ chaṭṭhenāpi. Sasaṅkhārabhāvamattameva hettha viseso. Sattamena ca pana ṭhapetvā amohaṃ avasesā veditabbā. Tathā aṭṭhamena. Sasaṅkhārabhāvamattameva hettha viseso.
Paṭhame vuttesu ṭhapetvā viratittayaṃ sesā rūpāvacarakusalesu paṭhamena sampayogaṃ gacchanti. Dutiyena tato vitakkavajjā. Tatiyena tato vicāravajjā. Catutthena tato pītivajjā. Pañcamena tato aniyatesu karuṇāmuditāvajjā. Teyeva catūsu āruppakusalesu. Arūpāvacarabhāvoyeva hi ettha viseso.
Lokuttaresu paṭhamajjhānike tāva maggaviññāṇe paṭhamarūpāvacaraviññāṇe vuttanayena, dutiyajjhānikādibhede dutiyarūpāvacaraviññāṇādīsu vuttanayeneva veditabbā. Karuṇāmuditānaṃ pana abhāvo, niyataviratitā, lokuttaratā cāti ayamettha viseso. Evaṃ tāva kusalāyeva saṅkhārā veditabbā.
477. Akusalesu lobhamūle paṭhamākusalasampayuttā tāva niyatā sarūpena āgatā terasa, yevāpanakā cattāroti sattarasa. Tattha phasso, cetanā, vitakko, vicāro, pīti, vīriyaṃ, jīvitaṃ, samādhi, ahirikaṃ, anottappaṃ, lobho, moho, micchādiṭṭhīti ime sarūpena āgatā terasa (dha. sa. 365; dha. sa. aṭṭha. 365). Chando, adhimokkho, uddhaccaṃ, manasikāroti ime yevāpanakā cattāro (dha. sa. aṭṭha. 365).
478. Tattha na hiriyatīti ahiriko. Ahirikassa bhāvo ahirikaṃ. Na otappatīti anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā. Anottappaṃ teheva asārajjalakkhaṇaṃ, anuttāsalakkhaṇaṃ vā. Ayamettha saṅkhepo. Vitthāro pana hirottappānaṃ vuttapaṭipakkhavasena veditabbo.
479. Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Tesu lobho ārammaṇaggahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle khittamaṃsapesi viya. Apariccāgapaccupaṭṭhāno telañjanarāgo viya. Saṃyojaniyadhammesu assādadassanapadaṭṭhāno. Taṇhānadībhāvena vaḍḍhamāno sīghasotā nadī iva mahāsamuddaṃ apāyameva gahetvā gacchatīti daṭṭhabbo.
480. Moho cittassa andhabhāvalakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno, andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo.
481. Micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattaṃ vā esāti micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā, paramaṃ vajjanti daṭṭhabbā.
482. Uddhatabhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākā viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmaṃ viya, cetaso avūpasame ayonisomanasikārapadaṭṭhānaṃ, cittavikkhepoti daṭṭhabbaṃ. Sesā kusale vuttanayeneva veditabbā. Akusalabhāvoyeva hi akusalabhāvena ca lāmakattaṃ etesaṃ tehi viseso.
483. Iti ime sattarasa saṅkhārā paṭhamena akusalaviññāṇena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenāpi. Sasaṅkhāratā panettha thinamiddhassa ca aniyatatā viseso.
Tattha thinanatā thinaṃ. Middhanatā middhaṃ. Anussāhasaṃhananatā asattivighāto cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnatāpaccupaṭṭhānaṃ, pacalāyikāniddāpaccupaṭṭhānaṃ vā. Ubhayampi arativijambhikādīsu ayonisomanasikārapadaṭṭhānaṃ.
Tatiyena paṭhame vuttesu ṭhapetvā micchādiṭṭhiṃ avasesā veditabbā. Māno panettha aniyato hoti. Ayaṃ viseso, so uṇṇatilakkhaṇo, sampaggaharaso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno, ummādo viya daṭṭhabbo.
Catutthena dutiye vuttesu ṭhapetvā micchādiṭṭhiṃ avasesā veditabbā. Etthāpi ca māno aniyatesu hotiyeva. Paṭhame vuttesu pana ṭhapetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti. Yathā ca pañcamena, evaṃ chaṭṭhenāpi. Sasaṅkhāratā panettha thinamiddhassa ca aniyatabhāvo viseso. Sattamena pañcame vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Māno panettha aniyato hoti. Aṭṭhamena chaṭṭhe vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā. Etthāpi ca māno aniyatesu hotiyevāti.
484. Dosamūlesu pana dvīsu paṭhamasampayuttā tāva niyatā sarūpena āgatā ekādasa, yevāpanakā cattāro, aniyatā tayoti aṭṭhārasa. Tattha phasso, cetanā, vitakko, vicāro, vīriyaṃ, jīvitaṃ, samādhi, ahirikaṃ, anoppattaṃ, doso, mohoti ime sarūpena āgatā ekādasa (dha. sa. 413; dha. sa. aṭṭha. 413). Chando, adhimokkho, uddhaccaṃ, manasikāroti ime yevāpanakā cattāro (dha. sa. aṭṭha. 413). Issā, macchariyaṃ, kukkuccanti ime aniyatā tayo (dha. sa. aṭṭha. 413).
485. Tattha dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya. Dūsanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno, visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo.
486. Issāyanā issā. Sā parasampattīnaṃ usūyanalakkhaṇā. Tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā, saṃyojananti daṭṭhabbā.
487. Maccharabhāvo macchariyaṃ. Taṃ laddhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, kaṭukañcukatāpaccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ.
488. Kucchitaṃ kataṃ kukataṃ. Tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsabyamiva daṭṭhabbaṃ. Sesā vuttappakārāyevāti.
Iti ime aṭṭhārasa saṅkhārā paṭhamena dosamūlena sampayogaṃ gacchantīti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenāpi. Sasaṅkhāratā pana aniyatesu ca thinamiddhasambhavova viseso.
489. Mohamūlesu dvīsu vicikicchāsampayuttena tāva phasso, cetanā, vitakko, vicāro, vīriyaṃ, jīvitaṃ, cittaṭṭhiti, ahirikaṃ, anottappaṃ, moho, vicikicchāti sarūpena āgatā ekādasa (dha. sa. 422; dha. sa. aṭṭha. 422), uddhaccaṃ, manasikāroti yevāpanakā dve cāti terasa.
490. Tattha cittaṭṭhitīti pavattiṭṭhitimatto dubbalo samādhi. Vigatā cikicchāti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, anekaṃsagāhapaccupaṭṭhānā vā, vicikicchāyaṃ ayonisomanasikārapadaṭṭhānā, paṭipattiantarāyakarāti daṭṭhabbā. Sesā vuttappakārāyeva.
Uddhaccasampayuttena vicikicchāsampayutte vuttesu ṭhapetvā vicikicchaṃ sesā dvādasa. Vicikicchāya abhāvena panettha adhimokkho uppajjati. Tena saddhiṃ teraseva, adhimokkhasabbhāvato ca balavataro samādhi hoti. Yañcettha uddhaccaṃ, taṃ sarūpeneva āgataṃ. Adhimokkhamanasikārā yevāpanakavasenāti evaṃ akusalasaṅkhārā veditabbā.
491. Abyākatesu vipākābyākatā tāva ahetukasahetukabhedato duvidhā. Tesu ahetukavipākaviññāṇasampayuttā ahetukā. Tattha kusalākusalavipākacakkhuviññāṇasampayuttā tāva phasso, cetanā, jīvitaṃ, cittaṭṭhitīti sarūpena āgatā cattāro (dha. sa. 431; dha. sa. aṭṭha. 431), yevāpanako manasikāroyevāti pañca. Sotaghānajivhākāyaviññāṇasampayuttāpi eteyeva. Ubhayavipākamanodhātuyā ete ceva vitakkavicārādhimokkhā cāti aṭṭha, tathā tividhāyapi ahetukamanoviññāṇadhātuyā. Yā panettha somanassasahagatā, tāya saddhiṃ pīti adhikā hotīti veditabbā.
Sahetukavipākaviññāṇasampayuttā pana sahetukā. Tesu aṭṭhakāmāvacaravipākasampayuttā tāva aṭṭhahi kāmāvacarakusalehi sampayuttasaṅkhārasadisāyeva. Yā pana tā aniyatesu karuṇāmuditā, tā sattārammaṇattā vipākesu na santi. Ekantaparittārammaṇā hi kāmāvacaravipākā. Na kevalañca karuṇāmuditā, viratiyopi vipākesu na santi. ‘‘Pañca sikkhāpadā kusalāyevā’’ti hi vuttaṃ.
Rūpāvacarārūpāvacaralokuttaravipākaviññāṇasampayuttā pana tesaṃ kusalaviññāṇasampayuttasaṅkhārehi sadisā eva.
492. Kiriyābyākatāpi ahetukasahetukabhedato duvidhā. Tesu ahetukakiriyaviññāṇasampayuttā ahetukā. Te ca kusalavipākamanodhātuahetukamanoviññāṇadhātudvayayuttehi samānā. Manoviññāṇadhātudvaye pana vīriyaṃ adhikaṃ. Vīriyasabbhāvato balappatto samādhi hoti. Ayamettha viseso.
Sahetukakiriyaviññāṇasampayuttā pana sahetukā. Tesu aṭṭhakāmāvacarakiriyaviññāṇasampayuttā tāva ṭhapetvā viratiyo aṭṭhahi kāmāvacarakusalehi sampayuttasaṅkhārasadisā. Rūpāvacarārūpāvacarakiriyasampayuttā pana sabbākārenapi tesaṃ kusalaviññāṇasampayuttasadisāyevāti evaṃ abyākatāpi saṅkhārā veditabbāti.
Idaṃ saṅkhārakkhandhe vitthārakathāmukhaṃ.
Idaṃ tāva abhidhamme padabhājanīyanayena khandhesu vitthārakathāmukhaṃ.
Atītādivibhāgakathā
493. Bhagavatā pana –
‘‘Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, tadekajjhaṃ abhisaṃyūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho’’ti (vibha. 2,26) –
Evaṃ khandhā vitthāritā.
Tattha yaṃkiñcīti anavasesapariyādānaṃ. Rūpanti atippasaṅganiyamanaṃ. Evaṃ padadvayenāpi rūpassa anavasesapariggaho kato hoti. Athassa atītādinā vibhāgaṃ ārabhati. Tañhi kiñci atītaṃ, kiñci anāgatādibhedanti. Esa nayo vedanādīsu.
494. Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti. Tathā anāgatapaccuppannaṃ.
Tattha addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhaṃ anāgataṃ, ubhinnamantare paccuppannaṃ.
Santativasena sabhāgaekautusamuṭṭhānaṃ ekāhārasamuṭṭhānañca pubbāpariyavasena vattamānampi paccuppannaṃ, tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaññeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo.
Samayavasena ekamuhuttapubbaṇhasāyanharattindivādīsu samayesu santānavasena pavattamānaṃ taṃ taṃ samayaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ.
Khaṇavasena uppādādikhaṇattayapariyāpannaṃ paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Apica atikkantahetupaccayakiccaṃ atītaṃ, niṭṭhitahetukiccaṃ aniṭṭhitapaccayakiccaṃ paccuppannaṃ, ubhayakiccaṃ asampattaṃ anāgataṃ. Sakiccakkhaṇe vā paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Ettha ca khaṇādikathāva nippariyāyā. Sesā sapariyāyā.
495. Ajjhattabahiddhābhedo vuttanayo eva. Apica idha niyakajjhattampi ajjhattaṃ parapuggalikampi ca bahiddhāti veditabbaṃ. Oḷārikasukhumabhedo vuttanayova.
496. Hīnapaṇītabhedo duvidho pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpato sudassīnaṃ rūpaṃ hīnaṃ. Tadeva sudassānaṃ rūpato paṇītaṃ. Evaṃ yāva narakasattānaṃ rūpaṃ, tāva pariyāyato hīnapaṇītatā veditabbā. Nippariyāyato pana yattha akusalavipākaṃ uppajjati, taṃ hīnaṃ. Yattha kusalavipākaṃ, taṃ paṇītaṃ.
Dūre santiketi idampi vuttanayameva. Apica okāsatopettha upādāyupādāya dūrasantikatā veditabbā.
497. Tadekajjhaṃ abhisaṃyūhitvā abhisaṅkhipitvāti taṃ atītādīhi padehi visuṃ visuṃ niddiṭṭhaṃ rūpaṃ sabbaṃ ruppanalakkhaṇasaṅkhāte ekavidhabhāve paññāya rāsiṃ katvā rūpakkhandhoti vuccatīti ayamettha attho. Etena sabbampi rūpaṃ ruppanalakkhaṇe rāsibhāvūpagamanena rūpakkhandhoti dassitaṃ hoti. Na hi rūpato añño rūpakkhandho nāma atthi.
498. Yathā ca rūpaṃ, evaṃ vedanādayopi vedayitalakkhaṇādīsu rāsibhāvūpagamanena. Na hi vedanādīhi aññe vedanākkhandhādayo nāma atthi.
Atītādivibhāge panettha santativasena khaṇādivasena ca vedanāya atītānāgatapaccuppannabhāvo veditabbo. Tattha santativasena ekavīthiekajavanaekasamāpattipariyāpannā ekavīthivisayasamāyogappavattā ca paccuppannā, tato pubbe atītā, pacchā anāgatā. Khaṇādivasena khaṇattayapariyāpannā pubbantāparantamajjhattagatā sakiccañca kurumānā vedanā paccuppannā, tato pubbe atītā, pacchā anāgatā. Ajjhattabahiddhābhedo niyakajjhattavasena veditabbo.
499. Oḷārikasukhumabhedo ‘‘akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā’’tiādinā (vibha. 11) nayena vibhaṅge vuttena jātisabhāvapuggalalokiyalokuttaravasena veditabbo. Jātivasena tāva akusalā vedanā sāvajjakiriyahetuto, kilesasantāpabhāvato ca avūpasantavuttīti kusalavedanāya oḷārikā, sabyāpārato, saussāhato, savipākato, kilesasantāpabhāvato, sāvajjato ca vipākābyākatāya oḷārikā, savipākato, kilesasantāpabhāvato, sabyābajjhato, sāvajjato ca kiriyābyākatāya oḷārikā. Kusalābyākatā pana vuttavipariyāyato akusalāya sukhumā. Dvepi kusalākusalavedanā sabyāpārato, saussāhato, savipākato ca yathāyogaṃ duvidhāyapi abyākatāya oḷārikā, vuttavipariyāyena duvidhāpi abyākatā tāhi sukhumā. Evaṃ tāva jātivasena oḷārikasukhumatā veditabbā.
500. Sabhāvavasena pana dukkhā vedanā nirassādato, savipphārato, khobhakaraṇato, ubbejanīyato, abhibhavanato ca itarāhi dvīhi oḷārikā, itarā pana dve sātato, santato, paṇītato, manāpato, majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukhadukkhā savipphārato, khobhakaraṇato, pākaṭato ca adukkhamasukhāya oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārikasukhumatā veditabbā.
501. Puggalavasena pana asamāpannassa vedanā nānārammaṇe vikkhittabhāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārikasukhumatā veditabbā.
Lokiyalokuttaravasena pana sāsavā vedanā lokiyā, sā āsavuppattihetuto, oghaniyato, yoganiyato, ganthaniyato, nīvaraṇiyato, upādāniyato, saṃkilesikato, puthujjanasādhāraṇato ca anāsavāya oḷārikā. Sā vipariyāyena sāsavāya sukhumā. Evaṃ lokiyalokuttaravasena oḷārikasukhumatā veditabbā.
502. Tattha jātiādivasena sambhedo pariharitabbo. Akusalavipākakaāyaviññāṇasampayuttā hi vedanā jātivasena abyākatattā sukhumāpi samānā sabhāvādivasena oḷārikā hoti. Vuttañhetaṃ ‘‘abyākatā vedanā sukhumā. Dukkhā vedanā oḷārikā. Samāpannassa vedanā sukhumā. Asamāpannassa vedanā oḷārikā. Sāsavā vedanā oḷārikā. Anāsavā vedanā sukhumā’’ti (vibha. 11). Yathā ca dukkhā vedanā, evaṃ sukhādayopi jātivasena oḷārikā sabhāvādivasena sukhumā honti. Tasmā yathā jātiādivasena sambhedo na hoti, tathā vedanānaṃ oḷārikasukhumatā veditabbā. Seyyathidaṃ – abyākatā jātivasena kusalākusalāhi sukhumā. Tattha katamā abyākatā? Kiṃ dukkhā? Kiṃ sukhā? Kiṃ samāpannassa? Kiṃ asamāpannassa? Kiṃ sāsavā? Kiṃ anāsavāti? Evaṃ sabhāvādibhedo na parāmasitabbo. Esa nayo sabbattha.
Apica taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā oḷārikasukhumā daṭṭhabbāti vacanato akusalādīsupi lobhasahagatāya dosasahagatā vedanā aggi viya attano nissayadahanato oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhitikāsupi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, itarā sukhumā. Sāpi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā. Avisesena ca akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana appavipākā oḷārikā, bahuvipākā sukhumā.
Apica kāmāvacarakusalā oḷārikā. Rūpāvacarā sukhumā. Tato arūpāvacarā. Tato lokuttarā. Kāmāvacarā dānamayā oḷārikā. Sīlamayā sukhumā. Tato bhāvanāmayā. Bhāvanāmayāpi duhetukā oḷārikā. Tihetukā sukhumā. Tihetukāpi sasaṅkhārikā oḷārikā. Asaṅkhārikā sukhumā. Rūpāvacarā ca paṭhamajjhānikā oḷārikā…pe… pañcamajjhānikā sukhumā. Arūpāvacarā ca ākāsānañcāyatanasampayuttā oḷārikā…pe… nevasaññānāsaññāyatanasampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasampayuttā oḷārikā…pe… arahattamaggasampayuttā sukhumāva. Esa nayo taṃ taṃ bhūmivipākakiriyavedanāsu ca dukkhādiasamāpannādisāsavādivasena vuttavedanāsu ca.
Okāsavasena cāpi niraye dukkhā oḷārikā. Tiracchānayoniyaṃ sukhumā…pe… paranimmitavasavattīsu sukhumāva. Yathā ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthuvasena cāpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā.
Hīnapaṇītabhede yā oḷārikā, sā hīnā. Yā ca sukhumā, sā paṇītāti daṭṭhabbā.
503. Dūrapadaṃ pana ‘‘akusalā vedanā kusalābyākatāhi vedanāhi dūre’’. Santikepadaṃ ‘‘akusalā vedanā akusalāya vedanāya santike’’tiādinā nayena vibhaṅge vibhattaṃ. Tasmā akusalā vedanā visabhāgato, asaṃsaṭṭhato, asarikkhato ca kusalābyākatāhi dūre, tathā kusalābyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato, sarikkhato ca akusalāya santiketi. Idaṃ vedanākkhandhassa atītādivibhāge vitthārakathāmukhaṃ. Taṃtaṃvedanāsampayuttānaṃ pana saññādīnampi evameva veditabbaṃ.
Kamādivinicchayakathā
504. Evaṃ viditvā ca puna etesveva –
Khandhesu ñāṇabhedatthaṃ, kamatotha visesato;
Anūnādhikato ceva, upamāto tatheva ca.
Daṭṭhabbato dvidhā evaṃ, passantassatthasiddhito;
Vinicchayanayo sammā, viññātabbo vibhāvinā.
Tattha kamatoti idha uppattikkamo, pahānakkamo, paṭipattikkamo, bhūmikkamo, desanākkamoti bahuvidho kamo.
Tattha ‘‘paṭhamaṃ kalalaṃ hoti, kalalā hoti abbuda’’nti (saṃ. ni. 1.235) evamādi uppattikkamo. ‘‘Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā’’ti (dha. sa. tikamātikā 8) evamādi pahānakkamo. ‘‘Sīlavisuddhi, cittavisuddhī’’ti (ma. ni. 1.259; paṭi. ma. 3.41) evamādi paṭipattikkamo. ‘‘Kāmāvacarā, rūpāvacarā’’ti (dha. sa. 987) evamādi bhūmikkamo. ‘‘Cattāro satipaṭṭhānā, cattāro sammappadhānā’’ti (dī. ni. 3.145) vā, ‘‘dānakathaṃ, sīlakatha’’nti (dī. ni. 1.298) vā evamādi desanākkamo. Tesu idha uppattikkamo tāva na yujjati, kalalādīnaṃ viya khandhānaṃ pubbāpariyavavatthānena anuppattito. Na pahānakkamo, kusalābyākatānaṃ appahātabbato. Napaṭipattikkamo, akusalānaṃ appaṭipajjanīyato. Na bhūmikkamo, vedanādīnaṃ catubhūmipariyāpannattā. Desanākkamo pana yujjati.
Abhedena hi pañcasu khandhesu attagāhapatitaṃ veneyyajanaṃ samūhaghanavinibbhogadassanena attagāhato mocetukāmo bhagavā hitakāmo tassa tassa janassa sukhagahaṇatthaṃ cakkhuādīnampi visayabhūtaṃ oḷārikaṃ paṭhamaṃ rūpakkhandhaṃ desesi. Tato iṭṭhāniṭṭharūpasaṃvedanikaṃ vedanaṃ. ‘‘Yaṃ vedayati, taṃ sañjānātī’’ti evaṃ vedanāvisayassa ākāragāhikaṃ saññaṃ. Saññāvasena abhisaṅkhārake saṅkhāre. Tesaṃ vedanādīnaṃ nissayaṃ adhipatibhūtañca nesaṃ viññāṇanti evaṃ tāva kamato vinicchayanayo viññātabbo.
505. Visesatoti khandhānañca upādānakkhandhānañca visesato. Ko pana nesaṃ viseso, khandhā tāva avisesato vuttā. Upādānakkhandhā sāsavaupādāniyabhāvena visesetvā. Yathāha –
‘‘Pañca ceva vo, bhikkhave, khandhe desessāmi pañcupādānakkhandhe ca, taṃ suṇātha. Katame ca, bhikkhave, pañcakkhandhā, yaṃkiñci, bhikkhave, rūpaṃ atītānāgatapaccuppannaṃ…pe… santike vā, ayaṃ vuccati, bhikkhave, rūpakkhandho. Yā kāci vedanā…pe… yaṃkiñci viññāṇaṃ…pe… santike vā, ayaṃ vuccati, bhikkhave, viññāṇakkhandho. Ime vuccanti, bhikkhave, pañcakkhandhā. Katame ca, bhikkhave, pañcupādānakkhandhā. Yaṃkiñci, bhikkhave, rūpaṃ…pe… santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati, bhikkhave, rūpupādānakkhandho. Yā kāci vedanā…pe… yaṃkiñci viññāṇaṃ…pe… santike vā sāsavaṃ upādāniyaṃ, ayaṃ vuccati, bhikkhave, viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, pañcupādānakkhandhā’’ti (saṃ. ni. 3.48).
Ettha ca yathā vedanādayo anāsavāpi atthi, na evaṃ rūpaṃ. Yasmā panassa rāsaṭṭhena khandhabhāvo yujjati, tasmā khandhesu vuttaṃ. Yasmā rāsaṭṭhena ca sāsavaṭṭhena ca upādānakkhandhabhāvo yujjati, tasmā upādānakkhandhesu vuttaṃ. Vedanādayo pana anāsavāva khandhesu vuttā. Sāsavā upādānakkhandhesu. Upādānakkhandhāti cettha upādānagocarā khandhā upādānakkhandhāti evamattho daṭṭhabbo. Idha pana sabbepete ekajjhaṃ katvā khandhāti adhippetā.
506. Anūnādhikatoti kasmā pana bhagavatā pañceva khandhā vuttā anūnā anadhikāti. Sabbasaṅkhatasabhāgekasaṅgahato attattaniyagāhavatthussa etaparamato aññesañca tadavarodhato. Anekappabhedesu hi saṅkhatadhammesu sabhāgavasena saṅgayhamānesu rūpampi rūpasabhāgekasaṅgahavasena eko khandho hoti. Vedanā vedanāsabhāgekasaṅgahavasena eko khandho hoti. Esa nayo saññādīsu. Tasmā sabbasaṅkhatasabhāgekasaṅgahato pañceva vuttā. Etaparamañcetaṃ attattaniyagāhavatthu yadidaṃ rūpādayo pañca. Vuttañhetaṃ ‘‘rūpe kho, bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati ‘etaṃ mama, esohamasmi, eso me attā’ti. Vedanāya, saññāya, saṅkhāresu, viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati ‘etaṃ mama, esohamasmi, eso me attā’’ti (saṃ. ni. 3.207). Tasmā attattaniyagāhavatthussa etaparamatopi pañceva vuttā. Yepi caññe sīlādayo pañca dhammakkhandhā vuttā, tepi saṅkhārakkhandhe pariyāpannattā ettheva avarodhaṃ gacchanti. Tasmā aññesaṃ tadavarodhatopi pañceva vuttāti evaṃ anūnādhikato vinicchayanayo viññātabbo.
507. Upamātoti ettha hi gilānasālupamo rūpupādānakkhandho, gilānupamassa viññāṇupādānakkhandhassa vatthudvārārammaṇavasena nivāsaṭṭhānato. Gelaññupamo vedanupādānakkhandho, ābādhakattā. Gelaññasamuṭṭhānupamo saññupādānakkhandho, kāmasaññādivasena rāgādisampayuttavedanāsabbhāvā. Asappāyasevanupamo saṅkhārupādānakkhandho, vedanāgelaññassa nidānattā. ‘‘Vedanaṃ vedanatthāya abhisaṅkharontī’’ti (saṃ. ni. 3.79) hi vuttaṃ. Tathā ‘‘akusalassa kammassa katattā upacitattā vipākaṃ kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagata’’nti (dha. sa. 556). Gilānupamo viññāṇupādānakkhandho, vedanāgelaññena aparimuttattā. Apica cārakakāraṇaaparādhakāraṇakārakaaparādhikupamā ete bhājanabhojanabyañjanaparivesakabhuñjakūpamā cāti evaṃ upamāto vinicchayanayo viññātabbo.
508. Daṭṭhabbato dvidhāti saṅkhepato vitthārato cāti evaṃ dvidhā daṭṭhabbatopettha vinicchayanayo viññātabbo. Saṅkhepato hi pañcupādānakkhandhā āsīvisūpame (saṃ. ni. 4.238) vuttanayena ukkhittāsikapaccatthikato, bhārasuttavasena (saṃ. ni. 3.22) bhārato, khajjanīyapariyāyavasena (saṃ. ni. 3.79) khādakato, yamakasuttavasena (saṃ. ni. 3.85) aniccadukkhānattasaṅkhatavadhakato daṭṭhabbā. Vitthārato panettha pheṇapiṇḍo viya rūpaṃ daṭṭhabbaṃ, parimaddanāsahanato. Udakapubbuḷaṃ viya vedanā, muhuttaramaṇīyato. Marīcikā viya saññā, vippalambhanato. Kadalikkhandho viya saṅkhārā, asārakato. Māyā viya viññāṇaṃ, vañcakato. Visesato ca suḷārampi ajjhattikaṃ rūpaṃ asubhanti daṭṭhabbaṃ. Vedanā tīhi dukkhatāhi avinimuttato dukkhāti. Saññāsaṅkhārā avidheyyato anattāti. Viññāṇaṃ udayabbayadhammato aniccanti daṭṭhabbaṃ.
509. Evaṃ passantassatthasiddhitoti evañca saṅkhepavitthāravasena dvidhā passato yā atthasiddhi hoti, tatopi vinicchayanayo viññātabbo. Seyyathidaṃ – saṅkhepato tāva pañcupādānakkhandhe ukkhittāsikapaccatthikādibhāvena passanto khandhehi na vihaññati. Vitthārato pana rūpādīni pheṇapiṇḍādisadisabhāvena passanto na asāresu sāradassī hoti.
Visesato ca ajjhattikarūpaṃ asubhato passanto kabaḷīkārāhāraṃ parijānāti, asubhe subhanti vipallāsaṃ pajahati. Kāmoghaṃ uttarati, kāmayogena visaṃyujjati, kāmāsavena anāsavo hoti, abhijjhākāyaganthaṃ bhindati, kāmupādānaṃ na upādiyati.
Vedanaṃ dukkhato passanto phassāhāraṃ parijānāti, dukkhe sukhanti vipallāsaṃ pajahati, bhavoghaṃ uttarati, bhavayogena visaṃyujjati, bhavāsavena anāsavo hoti, byāpādakāyaganthaṃ bhindati, sīlabbatupādānaṃ na upādiyati.
Saññaṃ saṅkhāre ca anattato passanto manosañcetanāhāraṃ parijānāti, anattani attāti vipallāsaṃ pajahati, diṭṭhoghaṃ uttarati, diṭṭhiyogena visaṃyujjati, diṭṭhāsavena anāsavo hoti. Idaṃsaccābhinivesakāyaganthaṃ bhindati, attavādupādānaṃ na upādiyati.
Viññāṇaṃ aniccato passanto viññāṇāhāraṃ parijānāti, anicce niccanti vipallāsaṃ pajahati, avijjoghaṃ uttarati, avijjāyogena visaṃyujjati, avijjāsavena anāsavo hoti, sīlabbataparāmāsakāyaganthaṃ bhindati, diṭṭhupādānaṃ na upādiyati.
Evaṃ mahānisaṃsaṃ, vadhakādivasena dassanaṃ yasmā;
Tasmā khandhe dhīro, vadhakādivasena passeyyāti.
Iti sādhujanapāmojjatthāya kate visuddhimagge
Paññābhāvanādhikāre
Khandhaniddeso nāma
Cuddasamo paricchedo.