12. Attavaggo

157.

Attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ;

Tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito.

158.

Attānameva paṭhamaṃ, patirūpe nivesaye;

Athaññamanusāseyya, na kilisseyya paṇḍito.

159.

Attānaṃ ce tathā kayirā, yathāññamanusāsati;

Sudanto vata dametha, attā hi kira duddamo.

160.

Attā hi attano nātho, ko hi nātho paro siyā;

Attanā hi sudantena, nāthaṃ labhati dullabhaṃ.

161.

Attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ;

Abhimatthati [abhimantati (sī. pī.)] dummedhaṃ, vajiraṃ vasmamayaṃ [vajiraṃva’mhamayaṃ (syā. ka.)] maṇiṃ.

162.

Yassa accantadussīlyaṃ, māluvā sālamivotthataṃ;

Karoti so tathattānaṃ, yathā naṃ icchatī diso.

163.

Sukarāni asādhūni, attano ahitāni ca;

Yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaraṃ.

164.

Yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ;

Paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ;

Phalāni kaṭṭhakasseva, attaghātāya [attaghaññāya (sī. syā. pī.)] phallati.

165.

Attanā hi [attanāva (sī. syā. pī.)] kataṃ pāpaṃ, attanā saṃkilissati;

Attanā akataṃ pāpaṃ, attanāva visujjhati;

Suddhī asuddhi paccattaṃ, nāñño aññaṃ [nāññamañño(sī.)] visodhaye.

166.

Attadatthaṃ paratthena, bahunāpi na hāpaye;

Attadatthamabhiññāya, sadatthapasuto siyā.

Attavaggo dvādasamo niṭṭhito.

13. Lokavaggo

167.

Hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase;

Micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhano.

168.

Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

169.

Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

170.

Yathā pubbuḷakaṃ [pubbuḷakaṃ (sī. pī.)] passe, yathā passe marīcikaṃ;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passati.

171.

Etha passathimaṃ lokaṃ, cittaṃ rājarathūpamaṃ;

Yattha bālā visīdanti, natthi saṅgo vijānataṃ.

172.

Yo ca pubbe pamajjitvā, pacchā so nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

173.

Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati [pitīyati (sī. syā. pī.)];

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

174.

Andhabhūto [andhībhūto (ka.)] ayaṃ loko, tanukettha vipassati;

Sakuṇo jālamuttova, appo saggāya gacchati.

175.

Haṃsādiccapathe yanti, ākāse yanti iddhiyā;

Nīyanti dhīrā lokamhā, jetvā māraṃ savāhiniṃ [savāhanaṃ (syā. ka.)].

176.

Ekaṃ dhammaṃ atītassa, musāvādissa jantuno;

Vitiṇṇaparalokassa, natthi pāpaṃ akāriyaṃ.

177.

Na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ;

Dhīro ca dānaṃ anumodamāno, teneva so hoti sukhī parattha.

178.

Pathabyā ekarajjena, saggassa gamanena vā;

Sabbalokādhipaccena, sotāpattiphalaṃ varaṃ.

Lokavaggo terasamo niṭṭhito.

14. Buddhavaggo

179.

Yassa jitaṃ nāvajīyati, jitaṃ yassa [jitamassa (sī. syā. pī.), jitaṃ massa (ka.)] no yāti koci loke;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

180.

Yassa jālinī visattikā, taṇhā natthi kuhiñci netave;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

181.

Ye jhānapasutā dhīrā, nekkhammūpasame ratā;

Devāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ.

182.

Kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ;

Kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo.

183.

Sabbapāpassa akaraṇaṃ, kusalassa upasampadā [kusalassūpasampadā (syā.)];

Sacittapariyodapanaṃ [sacittapariyodāpanaṃ (?)], etaṃ buddhāna sāsanaṃ.

184.

Khantī paramaṃ tapo titikkhā, nibbānaṃ [nibbāṇaṃ (ka. sī. pī.)] paramaṃ vadanti buddhā;

Na hi pabbajito parūpaghātī, na [ayaṃ nakāro sī. syā. pī. pātthakesu na dissati] samaṇo hoti paraṃ viheṭhayanto.

185.

Anūpavādo anūpaghāto [anupavādo anupaghāto (syā. ka.)], pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsanaṃ.

186.

Na kahāpaṇavassena, titti kāmesu vijjati;

Appassādā dukhā kāmā, iti viññāya paṇḍito.

187.

Api dibbesu kāmesu, ratiṃ so nādhigacchati;

Taṇhakkhayarato hoti, sammāsambuddhasāvako.

188.

Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca;

Ārāmarukkhacetyāni, manussā bhayatajjitā.

189.

Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ;

Netaṃ saraṇamāgamma, sabbadukkhā pamuccati.

190.

Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

191.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

192.

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccati.

193.

Dullabho purisājañño, na so sabbattha jāyati;

Yattha so jāyati dhīro, taṃ kulaṃ sukhamedhati.

194.

Sukho buddhānamuppādo, sukhā saddhammadesanā;

Sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho.

195.

Pūjārahe pūjayato, buddhe yadi va sāvake;

Papañcasamatikkante, tiṇṇasokapariddave.

196.

Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenaci.

Buddhavaggo cuddasamo niṭṭhito.

15. Sukhavaggo

197.

Susukhaṃ vata jīvāma, verinesu averino;

Verinesu manussesu, viharāma averino.

198.

Susukhaṃ vata jīvāma, āturesu anāturā;

Āturesu manussesu, viharāma anāturā.

199.

Susukhaṃ vata jīvāma, ussukesu anussukā;

Ussukesu manassesu, viharāma anussukā.

200.

Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Pītibhakkhā bhavissāma, devā ābhassarā yathā.

201.

Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito;

Upasanto sukhaṃ seti, hitvā jayaparājayaṃ.

202.

Natthi rāgasamo aggi, natthi dosasamo kali;

Natthi khandhasamā [khandhādisā (sī. syā. pī. rūpasiddhiyā sameti)] dukkhā, natthi santiparaṃ sukhaṃ.

203.

Jighacchāparamā rogā, saṅkhāraparamā [saṅkārā paramā (bahūsu)] dukhā;

Etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukhaṃ.

204.

Ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ;

Vissāsaparamā ñāti [vissāsaparamo ñāti (ka. sī.), vissāsaparamā ñātī (sī. aṭṭha.), vissāsā paramā ñāti (ka.)], nibbānaṃ paramaṃ [nibbāṇaparamaṃ (ka. sī.)] sukhaṃ.

205.

Pavivekarasaṃ pitvā [pītvā (sī. syā. kaṃ. pī.)], rasaṃ upasamassa ca;

Niddaro hoti nippāpo, dhammapītirasaṃ pivaṃ.

206.

Sāhu dassanamariyānaṃ, sannivāso sadā sukho;

Adassanena bālānaṃ, niccameva sukhī siyā.

207.

Bālasaṅgatacārī [bālasaṅgaticārī (ka.)] hi, dīghamaddhāna socati;

Dukkho bālehi saṃvāso, amitteneva sabbadā;

Dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo.

208.

Tasmā hi –

Dhīrañca paññañca bahussutañca, dhorayhasīlaṃ vatavantamariyaṃ;

Taṃ tādisaṃ sappurisaṃ sumedhaṃ, bhajetha nakkhattapathaṃva candimā [tasmā hi dhīraṃ paññañca, bahussutañca dhorayhaṃ; sīlaṃ dhutavatamariyaṃ, taṃ tādisaṃ sappurisaṃ; sumedhaṃ bhajetha nakkhattapathaṃva candimā; (ka.)].

Sukhavaggo pannarasamo niṭṭhito.