Khuddakanikāye

Jātaka-aṭṭhakathā

1. Ekakanipāto

1. Apaṇṇakavaggo

8. Gāmaṇijātakavaṇṇanā

Api ataramānānanti idaṃ satthā jetavane viharanto ossaṭṭhavīriyaṃ bhikkhuṃ ārabbha kathesi. Imasmiṃ pana jātake paccuppannavatthu ca atītavatthu ca ekādasakanipāte saṃvarajātake āvibhavissati. Vatthu hi tasmiñca imasmiñca ekasadisameva, gāthā pana nānā. Gāmaṇikumāro bodhisattassa ovāde ṭhatvā bhātikasatassa kaniṭṭhopi hutvā bhātikasataparivārito setacchattassaheṭṭhā varapallaṅke nisinno attano yasasampattiṃ oloketvā ‘‘ayaṃ mayhaṃ yasasampatti amhākaṃ ācariyassa santakā’’ti tuṭṭho imaṃ udānaṃ udānesi –

8.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī’’ti.

Tattha apīti nipātamattaṃ. Ataramānānanti paṇḍitānaṃ ovāde ṭhatvā ataritvā avegāyitvā upāyena kammaṃ karontānaṃ. Phalāsāva samijjhatīti yathāpatthike phale āsā tassa phalassa nipphattiyā samijjhatiyeva. Atha vā phalāsāti āsāphalaṃ, yathāpatthitaṃ phalaṃ samijjhatiyevāti attho. Vipakkabrahmacariyosmīti ettha cattāri saṅgahavatthūni seṭṭhacariyattā brahmacariyaṃ nāma, tañca tammūlikāya yasasampattiyā paṭiladdhattā vipakkaṃ nāma. Yo vāssa yaso nipphanno, sopi seṭṭhaṭṭhena brahmacariyaṃ nāma. Tenāha ‘‘vipakkabrahmacariyosmī’’ti. Evaṃ jānāhi gāmaṇīti katthaci gāmikapurisopi gāmajeṭṭhakopi gāmaṇī. Idha pana sabbajanajeṭṭhakaṃ attānaṃ sandhāyāha. Ambho gāmaṇi, tvaṃ etaṃ kāraṇaṃ evaṃ jānāhi, ācariyaṃ nissāya bhātikasataṃ atikkamitvā idaṃ mahārajjaṃ pattosmīti udānaṃ udānesi.

Tasmiṃ pana rajjaṃ patte sattaṭṭhadivasaccayena sabbepi bhātaro attano attano vasanaṭṭhānaṃ gatā. Gāmaṇirājā dhammena rajjaṃ kāretvā yathākammaṃ gato, bodhisattopi puññāni katvā yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi, saccapariyosāne ossaṭṭhavīriyo bhikkhu arahatte patiṭṭhito. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi – ‘‘tadā gāmaṇikumāro ossaṭṭhavīriyo bhikkhu ahosi, ācariyo pana ahameva ahosi’’nti.

Gāmaṇijātakavaṇṇanā aṭṭhamā.

 


  Home Oben Index Next