[52] 2. Cūḷajanakajātakavaṇṇanā
Vāyametheva purisoti idaṃ satthā jetavane viharanto ossaṭṭhavīriyamevārabbha kathesi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ mahājanakajātake (jā. 2.22.123 ādayo) āvi bhavissati. Janakarājā pana setacchattassa heṭṭhā nisinno imaṃ gāthamāha –
52.
‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, udakā thalamubbhata’’nti.
Tattha vāyamethevāti vāyāmaṃ karotheva. Udakā thalamubbhatanti udakato thalamuttiṇṇaṃ thale patiṭṭhitaṃ attānaṃ passāmīti. Idhāpi ossaṭṭhavīriyo bhikkhu arahattaṃ patto, janakarājā sammāsambuddhova ahosīti.
Cūḷajanakajātakavaṇṇanā dutiyā.