Khuddakanikāye

Jātaka-aṭṭhakathā

1. Ekakanipāto

6. Āsīsavaggo

[52] 2. Cūḷajanakajātakavaṇṇanā

Vāyametheva purisoti idaṃ satthā jetavane viharanto ossaṭṭhavīriyamevārabbha kathesi. Tattha yaṃ vattabbaṃ, taṃ sabbaṃ mahājanakajātake (jā. 2.22.123 ādayo) āvi bhavissati. Janakarājā pana setacchattassa heṭṭhā nisinno imaṃ gāthamāha –

52.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhata’’nti.

Tattha vāyamethevāti vāyāmaṃ karotheva. Udakā thalamubbhatanti udakato thalamuttiṇṇaṃ thale patiṭṭhitaṃ attānaṃ passāmīti. Idhāpi ossaṭṭhavīriyo bhikkhu arahattaṃ patto, janakarājā sammāsambuddhova ahosīti.

Cūḷajanakajātakavaṇṇanā dutiyā.

 


  Home Oben Index Next