[101] 1. Parosatajātakavaṇṇanā
101.
‘‘Parosatañcepi samāgatānaṃ, jhāyeyyuṃ te vassasataṃ apaññā;
Ekova seyyo puriso sapañño, yo bhāsitassa vijānāti attha’’nti. –
Idaṃ jātakaṃ vatthuto ca veyyākaraṇato ca samodhānato ca parosahassajātakasadisameva. Kevalañhettha ‘‘jhāyeyyu’’nti padamattameva viseso. Tassattho – vassasatampi apaññā jhāyeyyuṃ olokeyyuṃ upadhāreyyuṃ, evaṃ olokentāpi pana atthaṃ vā kāraṇaṃ vā na passanti, tasmā yo bhāsitassa atthaṃ jānāti, so ekova sapañño seyyoti.
Parosatajātakavaṇṇanā paṭhamā.