Khuddakanikāye

Jātaka-aṭṭhakathā

1. Ekakanipāto

11. Parosatavaggo

[104] 4. Mittavindakajātakavaṇṇanā

Catubbhi aṭṭhajjhagamāti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā mittavindakajātake vuttanayena vitthāretabbaṃ. Idaṃ pana jātakaṃ kassapabuddhakālikaṃ. Tasmiñhi kāle uracakkaṃ ukkhipitvā niraye paccamāno eko nerayikasatto ‘‘bhante, kiṃ nu kho pāpakammaṃ akāsi’’nti bodhisattaṃ pucchi. Bodhisatto ‘‘tayā idañcidañca pāpakammaṃ kata’’nti vatvā imaṃ gāthamāha –

104.

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti.

Tattha catubbhi aṭṭhajjhagamāti samuddantare catasso vimānapetiyo labhitvā tāhi asantuṭṭho atricchatāya parato gantvā aparā aṭṭha adhigatosīti attho. Sesapadadvayepi eseva nayo. Atricchaṃ cakkamāsadoti evaṃ sakalābhena asantuṭṭho atra atra icchanto parato parato lābhaṃ patthento idāni cakkamāsado idaṃ uracakkaṃ pattosi. Tassa te evaṃ icchāhatassa posassa taṇhāya hatassa upahatassa tava cakkaṃ bhamati matthake. Pāsāṇacakkaṃ, ayacakkanti imesu dvīsu khuradhāraṃ ayacakkaṃ tassa matthake punappunaṃ patanavasena bhamantaṃ disvā evamāha. Vatvā ca pana attano devalokameva gato. Sopi nerayikasatto attano pāpe khīṇe yathākammaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā mittavindako dubbacabhikkhu ahosi, devaputto pana ahameva ahosi’’nti.

Mittavindakajātakavaṇṇanā catutthā.

 


  Home Oben Index Next