(Dutiyo bhāgo)
[230] 10. Dutiyapalāyitajātakavaṇṇanā
Dhajamaparimitanti idaṃ satthā jetavane viharanto ekaṃ palāyitaparibbājakameva ārabbha kathesi. Imasmiṃ pana vatthusmiṃ so paribbājako jetavanaṃ pāvisi. Tasmiṃ khaṇe satthā mahājanaparivuto alaṅkatadhammāsane nisinno manosilātale sīhanādaṃ nadanto sīhapotako viya dhammaṃ deseti. Paribbājako dasabalassa brahmasarīrapaṭibhāgaṃ rūpaṃ puṇṇacandasassirikaṃ mukhaṃ suvaṇṇapaṭṭasadisaṃ nalāṭañca disvā ‘‘ko evarūpaṃ purisuttamaṃ jinituṃ sakkhissatī’’ti nivattitvā parisantaraṃ pavisitvā palāyi. Mahājano taṃ anubandhitvā nivattitvā satthussa taṃ pavattiṃ ārocesi. Satthā ‘‘na so paribbājako idāneva, pubbepi mama suvaṇṇavaṇṇaṃ mukhaṃ disvā palātoyevā’’ti vatvā atītaṃ āhari.
Atīte bodhisatto bārāṇasiyaṃ rajjaṃ kāresi, takkasilāyaṃ eko gandhārarājā. So ‘‘bārāṇasiṃ gahessāmī’’ti caturaṅginiyā senāya āgantvā nagaraṃ parivāretvā nagaradvāre ṭhito attano balavāhanaṃ oloketvā ‘‘ko ettakaṃ balavāhanaṃ jinituṃ sakkhissatī’’ti attano senaṃ saṃvaṇṇetvā paṭhamaṃ gāthamāha –
159.
‘‘Dhajamaparimitaṃ anantapāraṃ, duppasahaṃ dhaṅkehi sāgaraṃva;
Girimiva anilena duppasayho, duppasaho ahamajja tādisenā’’ti.
Tattha dhajamaparimitanti idaṃ tāva me rathesu morachade ṭhapetvā ussāpitadhajameva aparimitaṃ bahuṃ anekasatasaṅkhyaṃ. Anantapāranti balavāhanampi me ‘‘ettakā hatthī ettakā assā ettakā rathā ettakā pattī’’ti gaṇanaparicchedarahitaṃ anantapāraṃ. Duppasahanti na sakkā paṭisattūhi sahituṃ abhibhavituṃ. Yathā kiṃ? Dhaṅkehi sāgaraṃva, yathā sāgaro bahūhi kākehi vegavikkhambhanavasena vā atikkamanavasena vā duppasaho, evaṃ duppasahaṃ. Girimiva anilena duppasayhoti apica me ayaṃ balakāyo yathā pabbato vātena akampanīyato duppasaho, tathā aññena balakāyena duppasaho. Duppasaho ahamajja tādisenāti svāhaṃ iminā balena samannāgato ajja tādisena duppasahoti aṭṭālake ṭhitaṃ bodhisattaṃ sandhāya vadati.
Athassa so puṇṇacandasassirikaṃ attano mukhaṃ dassetvā ‘‘bāla, mā vippalapasi, idāni te balavāhanaṃ mattavāraṇo viya naḷavanaṃ viddhaṃsessāmī’’ti santajjetvā dutiyaṃ gāthamāha –
160.
‘‘Mā bāliyaṃ vilapi na hissa tādisaṃ, viḍayhase na hi labhase nisedhakaṃ;
Āsajjasi gajamiva ekacārinaṃ, yo taṃ padā naḷamiva pothayissatī’’ti.
Tattha mā bāliyaṃ vilapīti mā attano bālabhāvaṃ vippalapasi. Na hissa tādisanti na hi assa tādiso, ayameva vā pāṭho. Tādiso ‘‘anantapāraṃ me balavāhana’’nti evarūpaṃ takkento rajjañca gahetuṃ samattho nāma na hi assa, na hotīti attho. Viḍayhaseti tvaṃ bāla, kevalaṃ rāgadosamohamānapariḷāhena viḍayhasiyeva. Na hi labhase nisedhakanti mādisaṃ pana pasayha abhibhavitvā nisedhakaṃ na tāva labhasi, ajja taṃ āgatamaggeneva palāpessāmi. Āsajjasīti upagacchasi. Gajamiva ekacārinanti ekacārinaṃ mattavaravāraṇaṃ viya. Yo taṃ padā naḷamiva pothayissatīti yo taṃ yathā nāma mattavaravāraṇo pādā naḷaṃ potheti saṃcuṇṇeti, evaṃ pothayissati, taṃ tvaṃ āsajjasīti attānaṃ sandhāyāha.
Evaṃ tajjentassa panassa kathaṃ sutvā gandhārarājā ullokento kañcanapaṭṭasadisaṃ mahānalāṭaṃ disvā attano gahaṇabhīto nivattitvā palāyanto sakanagarameva agamāsi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā gandhārarājā palāyitaparibbājako ahosi, bārāṇasirājā pana ahameva ahosi’’nti.
Dutiyapalāyitajātakavaṇṇanā dasamā.
Kāsāvavaggo aṭṭhamo.
Tassuddānaṃ –
Kāsāvaṃ cūḷanandiyaṃ, puṭabhattañca kumbhilaṃ;
Khantivaṇṇaṃ kosiyañca, gūthapāṇaṃ kāmanītaṃ;
Palāyitadvayampi ca.