[260] 10. Dūtajātakavaṇṇanā
Yassatthā dūramāyantīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Vatthu navakanipāte cakkavākajātake (jā. 1.9.69 ādayo) āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā ‘‘na kho, bhikkhu, idāneva, pubbepi tvaṃ lolo, lolyakāraṇeneva pana asinā sīsacchedanaṃ labhī’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto hutvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya bhojanasuddhiko ahosi, tenassa bhojanasuddhikarājātveva nāmaṃ jātaṃ. So kira tathārūpena vidhānena bhattaṃ bhuñjati, yathāssa ekissā bhattapātiyā satasahassaṃ vayaṃ gacchati. Bhuñjanto pana antogehe na bhuñjati, attano bhojanavidhānaṃ olokentaṃ mahājanaṃ puññaṃ kāretukāmatāya rājadvāre ratanamaṇḍapaṃ kāretvā bhojanavelāya taṃ alaṅkarāpetvā kañcanamaye samussitasetacchatte rājapallaṅke nisīditvā khattiyakaññāhi parivuto satasahassagghanikāya suvaṇṇapātiyā sabbarasabhojanaṃ bhuñjati. Atheko lolapuriso tassa bhojanavidhānaṃ oloketvā taṃ bhojanaṃ bhuñjitukāmo hutvā pipāsaṃ sandhāretuṃ asakkonto ‘‘attheko upāyo’’ti gāḷhaṃ nivāsetvā hatthe ukkhipitvā ‘‘bho, ahaṃ dūto, dūto’’ti uccāsaddaṃ karonto rājānaṃ upasaṅkami. Tena ca samayena tasmiṃ janapade ‘‘dūtomhī’’ti vadantaṃ na vārenti, tasmā mahājano dvidhā bhijjitvā okāsaṃ adāsi. So vegena gantvā rañño pātiyā ekaṃ bhattapiṇḍaṃ gahetvā mukhe pakkhipi, athassa ‘‘sīsaṃ chindissāmī’’ti asigāho asiṃ abbāhesi, rājā ‘‘mā paharī’’ti nivāresi, ‘‘mā bhāyi, bhuñjassū’’ti hatthaṃ dhovitvā nisīdi. Bhojanapariyosāne cassa attano pivanapānīyañceva tambūlañca dāpetvā ‘‘bho purisa, tvaṃ ‘dūtomhī’ti vadasi, kassa dūtosī’’ti pucchi. ‘‘Mahārāja ahaṃ taṇhādūto, udaradūto, taṇhā maṃ āṇāpetvā ‘tvaṃ gacchāhī’ti dūtaṃ katvā pesesī’’ti vatvā purimā dve gāthā avoca –
28.
‘‘Yassatthā dūramāyanti, amittamapi yācituṃ;
Tassūdarassahaṃ dūto, mā me kujjha rathesabha.
29.
‘‘Yassa divā ca ratto ca, vasamāyanti māṇavā;
Tassūdarassahaṃ dūto, mā me kujjha rathesabhā’’ti.
Tattha yassatthā dūramāyantīti yassa atthāya ime sattā taṇhāvasikā hutvā dūrampi gacchanti. Rathesabhāti rathayodhajeṭṭhaka.
Rājā tassa vacanaṃ sutvā ‘‘saccametaṃ, ime sattā udaradūtā taṇhāvasena vicaranti, taṇhāva ime satte vicāreti, yāva manāpaṃ vata iminā kathita’’nti tassa purisassa tussitvā tatiyaṃ gāthamāha –
30.
‘‘Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;
Dūto hi dūtassa kathaṃ na dajjaṃ, mayampi tasseva bhavāma dūtā’’ti.
Tattha brāhmaṇāti ālapanamattametaṃ. Rohiṇīnanti rattavaṇṇānaṃ. Saha puṅgavenāti yūthapariṇāyakena upaddavarakkhakena usabhena saddhiṃ. Mayampīti ahañca avasesā ca sabbe sattā tasseva udarassa dūtā bhavāma, tasmā ahaṃ udaradūto samāno udaradūtassa tuyhaṃ kasmā na dajjanti. Evañca pana vatvā ‘‘iminā vata purisena assutapubbaṃ kāraṇaṃ kathita’’nti tuṭṭhacitto tassa mahantaṃ yasaṃ adāsi.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so lolabhikkhu sakadāgāmiphale patiṭṭhahi, aññepi bahū sotāpannādayo ahesuṃ. ‘‘Tadā lolapuriso etarahi lolabhikkhu ahosi, bhojanasuddhikarājā pana ahameva ahosi’’nti.
Dūtajātakavaṇṇanā dasamā.
Saṅkappavaggo paṭhamo.
Tassuddānaṃ –
Saṅkappa tilamuṭṭhi ca, maṇi ca sindhavāsukaṃ;
Jarūdapānaṃ gāmaṇi, mandhātā tirīṭadūtanti.