Khuddakanikāye

Jātaka-aṭṭhakathā

3. Tikanipāto

3. Udapānavaggo

[275] 5. Rucirajātakavaṇṇanā

Kāyaṃ balākā rucirāti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Dvepi vatthūni purimasadisāneva gāthāpi.

73.

‘‘Kāyaṃ balākā rucirā, kākanīḷasmimacchati;

Caṇḍo kāko sakhā mayhaṃ, yassa cetaṃ kulāvakaṃ.

74.

‘‘Nanu maṃ samma jānāsi, dija sāmākabhojana;

Akatvā vacanaṃ tuyhaṃ, passa lūnosmi āgato.

75.

‘‘Punapāpajjasī samma, sīlañhi tava tādisaṃ;

Na hi mānusakā bhogā, subhuñjā honti pakkhinā’’ti. –

Gāthā hi ekantarikāyeva.

Tattha ‘‘rucirā’’ti takkamakkhitasarīratāya setavaṇṇataṃ sandhāya vadati. Rucirā piyadassanā, paṇḍarāti attho. Kākanīḷasminti kākakulāvake. ‘‘Kākaniḍḍhasmi’’ntipi pāṭho. Dijāti kāko pārevataṃ ālapati. Sāmākabhojanāti tiṇabījabhojana. Sāmākaggahaṇena hettha sabbampi tiṇabījaṃ gahitaṃ. Idhāpi bodhisatto ‘‘na idāni sakkā ito paṭṭhāya mayā ettha vasitu’’nti uppatitvā aññattha gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. ‘‘Tadā lolakāko lolabhikkhu ahosi, pārāvato pana ahameva ahosi’’nti.

Rucirajātakavaṇṇanā pañcamā.

 


  Home Oben Index Next