[294] 4. Jambukhādakajātakavaṇṇanā
Koyaṃ bindussaro vaggūti idaṃ satthā veḷuvane viharanto devadattakokālike ārabbha kathesi. Tadā hi devadatte parihīnalābhasakkāre kokāliko kulāni upasaṅkamitvā ‘‘devadattatthero nāma mahāsammatapaveṇiyā okkākarājavaṃse jāto asambhinnakhattiyavaṃse vaḍḍhito tipiṭakadharo jhānalābhī madhurakatho dhammakathiko, detha karotha therassā’’ti devadattassa vaṇṇaṃ bhāsati. Devadattopi ‘‘kokāliko udiccabrāhmaṇakulā nikkhamitvā pabbajito bahussuto dhammakathiko, detha karotha kokālikassā’’ti kokālikassa vaṇṇaṃ bhāsati. Iti te aññamaññassa vaṇṇaṃ bhāsitvā kulagharesu bhuñjantā vicaranti. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso devadattakokālikā, aññamaññassa abhūtaguṇakathaṃ kathetvā bhuñjantā vicarantī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva te aññamaññassa abhūtaguṇakathaṃ kathetvā bhuñjanti, pubbepevaṃ bhuñjiṃsuyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ jambuvanasaṇḍe rukkhadevatā hutvā nibbatti. Tatreko kāko jambusākhāya nisinno jambupakkāni khādati. Atheko siṅgālo āgantvā uddhaṃ olokento kākaṃ disvā ‘‘yaṃnūnāhaṃ imassa abhūtaguṇakathaṃ kathetvā jambūni khādeyya’’nti tassa vaṇṇaṃ kathento imaṃ gāthamāha –
130.
‘‘Koyaṃ bindussaro vaggu, saravantānamuttamo;
Accuto jambusākhāya, moracchāpova kūjatī’’ti.
Tattha bindussaroti bindunā avisārena piṇḍitena sarena samannāgato. Vaggūti madhurasaddo. Accutoti na cuto sannisinno. Moracchāpova kūjatīti taruṇamorova manāpena saddena ‘‘ko nāmeso kūjatī’’ti vadati.
Atha naṃ kāko paṭipasaṃsanto dutiyaṃ gāthamāha –
131.
‘‘Kulaputtova jānāti, kulaputtaṃ pasaṃsituṃ;
Byagghacchāpasarīvaṇṇa, bhuñja samma dadāmi te’’ti.
Tattha byagghacchāpasarīvaṇṇāti tvaṃ amhākaṃ byagghapotakasamānavaṇṇova khāyasi, tena taṃ vadāmi ambho byagghacchāpasarīvaṇṇa. Bhuñja, samma, dadāmi teti vayassa yāvadatthaṃ jambupakkāni khāda, ahaṃ te dadāmīti.
Evañca pana vatvā jambusākhaṃ cāletvā phalāni pātesi. Atha tasmiṃ jamburukkhe adhivatthā devatā te ubhopi abhūtaguṇakathaṃ kathetvā jambūni khādante disvā tatiyaṃ gāthamāha –
132.
‘‘Cirassaṃ vata passāmi, musāvādī samāgate;
Vantādaṃ kuṇapādañca, aññamaññaṃ pasaṃsake’’ti.
Tattha vantādanti paresaṃ vantabhattakhādakaṃ kākaṃ. Kuṇapādañcāti kuṇapakhādakaṃ siṅgālañca.
Imañca pana gāthaṃ vatvā sā devatā bheravarūpārammaṇaṃ dassetvā te tato palāpesi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā siṅgālo devadatto ahosi, kāko kokāliko, rukkhadevatā pana ahameva ahosi’’nti.
Jambukhādakajātakavaṇṇanā catutthā.