[296] 6. Samuddajātakavaṇṇanā
Ko nāyanti idaṃ satthā jetavane viharanto upanandattheraṃ ārabbha kathesi. So hi mahagghaso mahātaṇho ahosi, sakaṭapūrehi paccayehipi santappetuṃ na sakkā. Vassūpanāyikakāle dvīsu tīsu vihāresu vassaṃ upagantvā ekasmiṃ upāhane ṭhapeti, ekasmiṃ kattarayaṭṭhiṃ, ekasmiṃ udakatumbaṃ. Ekasmiṃ sayaṃ vasati, janapadavihāraṃ gantvā paṇītaparikkhāre bhikkhū disvā ariyavaṃsakathaṃ kathetvā tesaṃ paṃsukūlāni gāhāpetvā tesaṃ cīvarāni gaṇhāti, mattikāpatte gāhāpetvā manāpamanāpe patte thālakāni ca gahetvā yānakaṃ pūretvā jetavanaṃ āgacchati. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, upanando sakyaputto mahagghaso mahiccho aññesaṃ paṭipattiṃ kathetvā samaṇaparikkhārena yānakaṃ pūretvā āgacchatī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘ayuttaṃ, bhikkhave, upanandena kataṃ paresaṃ ariyavaṃsakathaṃ kathentena, paṭhamatarañhi attanā appicchena hutvā pacchā paresaṃ ariyavaṃsaṃ kathetuṃ vaṭṭatī’’ti.
‘‘Attānameva paṭhamaṃ, patirūpe nivesaye;
Athaññamanusāseyya, na kilisseyya paṇḍito’’ti. (dha. pa. 158) –
Imaṃ dhammapade gāthaṃ desetvā upanandaṃ garahitvā ‘‘na, bhikkhave, idāneva upanando mahiccho, pubbe mahāsamuddepi udakaṃ rakkhitabbaṃ maññī’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto samuddadevatā hutvā nibbatti. Atheko kāko samuddassa uparibhāge vicaranto ‘‘samudde udakaṃ pamāṇena pivatha, rakkhantā pivathā’’ti macchasaṅghasakuṇasaṅghe vārento vārento carati. Taṃ disvā samuddadevatā paṭhamaṃ gāthamāha –
136.
‘‘Ko nāyaṃ loṇatoyasmiṃ, samantā paridhāvati;
Macche makare ca vāreti, ūmīsu ca vihaññatī’’ti.
Tattha ko nāyanti ko nu ayaṃ.
Taṃ sutvā samuddakāko dutiyaṃ gāthamāha –
137.
‘‘Anantapāyī sakuṇo, atittoti disāsuto;
Samuddaṃ pātumicchāmi, sāgaraṃ saritaṃpati’’nti.
Tassattho – ahaṃ anantasāgaraṃ pātumicchāmi, tenamhi anantapāyī nāma sakuṇo mahatiyāpi apūraṇiyā taṇhāya samannāgatattā atittotipi ahaṃ disāsu suto vissuto pākaṭo, svāhaṃ imaṃ sakalasamuddaṃ sundarānaṃ ratanānaṃ ākarattā sāgarena vā khatattā sāgaraṃ saritānaṃ patibhāvena saritaṃpatiṃ pātumicchāmīti.
Taṃ sutvā samuddadevatā tatiyaṃ gāthamāha –
138.
‘‘So ayaṃ hāyati ceva, pūrate ca mahodadhi;
Nāssa nāyati pītanto, apeyyo kira sāgaro’’ti.
Tattha so ayaṃ hāyati cevāti udakassa osakkanavelāya hāyati, nikkhamanavelāya pūrati. Nāssa nāyatīti assa mahāsamuddassa sacepi naṃ sakalaloko piveyya, tathāpi ‘‘ito ettakaṃ nāma udakaṃ pīta’’nti pariyanto na paññāyati. Apeyyo kirāti eso kira sāgaro na sakkā kenaci udakaṃ khepetvā pātunti.
Evañca pana vatvā sā bheravarūpārammaṇaṃ dassetvā samuddakākaṃ palāpesi.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā samuddakāko upanando ahosi, devatā pana ahameva ahosi’’nti.
Samuddajātakavaṇṇanā chaṭṭhā.