(Tatiyo bhāgo)
[310] 10. Seyyajātakavaṇṇanā
Sasamuddapariyāyanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi sāvatthiyaṃ piṇḍāya caranto ekaṃ abhirūpaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā ukkaṇṭhito sāsane nābhirami. Atha bhikkhū bhagavato ārocesuṃ. So bhagavatā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti puṭṭho ‘‘saccaṃ, bhante’’ti vatvā ‘‘ko taṃ ukkaṇṭhāpesī’’ti vutte tamatthaṃ ārocesi. Satthā ‘‘kasmā tvaṃ evarūpe niyyānikasāsane pabbajitvā ukkaṇṭhitosi, pubbe paṇḍitā purohitaṭṭhānaṃ labhantāpi taṃ paṭikkhipitvā pabbajiṃsū’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhitvā rañño puttena saddhiṃ ekadivase vijāyi. Rājā ‘‘atthi nu kho koci me puttena saddhiṃ ekadivase jāto’’ti amacce pucchi. ‘‘Atthi, mahārāja, purohitassa putto’’ti. Rājā taṃ āharāpetvā dhātīnaṃ datvā puttena saddhiṃ ekatova paṭijaggāpesi. Ubhinnaṃ ābharaṇāni ceva pānabhojanādīni ca ekasadisāneva ahesuṃ. Te vayappattā ekatova takkasilaṃ gantvā sabbasippāni uggaṇhitvā āgamaṃsu. Rājā puttassa oparajjaṃ adāsi, mahāyaso ahosi. Tato paṭṭhāya bodhisatto rājaputtena saddhiṃ ekatova khādati pivati sayati, aññamaññaṃ vissāso thiro ahosi.
Aparabhāge rājaputto pitu accayena rajje patiṭṭhāya mahāsampattiṃ anubhavi. Bodhisatto cintesi ‘‘mayhaṃ sahāyo rajjamanusāsati, sallakkhitakkhaṇeyeva kho pana mayhaṃ purohitaṭṭhānaṃ dassati, kiṃ me gharāvāsena, pabbajitvā vivekamanubrūhessāmī’’ti? So mātāpitaro vanditvā pabbajjaṃ anujānāpetvā mahāsampattiṃ chaḍḍetvā ekakova nikkhamitvā himavantaṃ pavisitvā manorame bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vihāsi. Tadā rājā taṃ anussaritvā ‘‘mayhaṃ sahāyo na paññāyati, kahaṃ so’’ti pucchi. Amaccā tassa pabbajitabhāvaṃ ārocetvā ‘‘ramaṇīye kira vanasaṇḍe vasatī’’ti āhaṃsu. Rājā tassa vasanokāsaṃ pucchitvā seyyaṃ nāma amaccaṃ ‘‘gaccha sahāyaṃ me gahetvā ehi, purohitaṭṭhānamassa dassāmī’’ti āha. So ‘‘sādhū’’ti paṭissuṇitvā bārāṇasito nikkhamitvā anupubbena paccantagāmaṃ patvā tattha khandhāvāraṃ ṭhapetvā vanacarakehi saddhiṃ bodhisattassa vasanokāsaṃ gantvā bodhisattaṃ paṇṇasāladvāre suvaṇṇapaṭimaṃ viya nisinnaṃ disvā vanditvā ekamantaṃ nisīditvā katapaṭisanthāro ‘‘bhante, rājā tuyhaṃ purohitaṭṭhānaṃ dātukāmo, āgamanaṃ te icchatī’’ti āha.
Bodhisatto ‘‘tiṭṭhatu purohitaṭṭhānaṃ, ahaṃ sakalaṃ kāsikosalajambudīparajjaṃ cakkavattisirimeva vā labhantopi na gacchissāmi, na hi paṇḍitā sakiṃ jahitakilese puna gaṇhanti, sakiṃ jahitañhi niṭṭhubhakheḷasadisaṃ hotī’’ti vatvā imā gāthā abhāsi –
37.
‘‘Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;
Na icche saha nindāya, evaṃ seyya vijānahi.
38.
‘‘Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;
Yā vutti vinipātena, adhammacaraṇena vā.
39.
‘‘Api ce pattamādāya, anagāro paribbaje;
Sāyeva jīvikā seyyo, yā cādhammena esanā.
40.
‘‘Api ce pattamādāya, anagāro paribbaje;
Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ vara’’nti.
Tattha sasamuddapariyāyanti pariyāyo vuccati parivāro, samuddaṃ parivāretvā ṭhitena cakkavāḷapabbatena saddhiṃ, samuddasaṅkhātena vā parivārena saddhinti attho. Sāgarakuṇḍalanti sāgaramajjhe dīpavasena ṭhitattā tassa kuṇḍalabhūtanti attho. Nindāyāti jhānasukhasampannaṃ pabbajjaṃ chaḍḍetvā issariyaṃ gaṇhīti imāya nindāya. Seyyāti taṃ nāmenālapati. Vijānahīti dhammaṃ vijānāhi. Yā vutti vinipātenāti yā purohitaṭṭhānavasena laddhā yasalābhadhanalābhavutti jhānasukhato attavinipātanasaṅkhātena vinipātena ito gantvā issariyamadamattassa adhammacaraṇena vā hoti, taṃ vuttiṃ dhiratthu.
Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anagāroti api ahaṃ agāravirahito parakulesu careyyaṃ. Sāyeva jīvikāti sā eva me jīvikā seyyo varatarā. Yā cādhammena esanāti yā ca adhammena esanā. Idaṃ vuttaṃ hoti – yā adhammena esanā, tato esāva jīvikā sundaratarāti. Ahiṃsayanti aviheṭhento. Api rajjenāti evaṃ paraṃ aviheṭhento kapālahatthassa mama jīvikakappanaṃ rajjenāpi varaṃ uttamanti.
Iti so punappunaṃ yācantampi taṃ paṭikkhipi. Seyyopi tassa manaṃ alabhitvā taṃ vanditvā gantvā tassa anāgamanabhāvaṃ rañño ārocesi.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aparepi bahū sotāpattiphalādīni sacchikariṃsu.
Tadā rājā ānando ahosi, seyyo sāriputto, purohitaputto pana ahameva ahosinti.
Seyyajātakavaṇṇanā dasamā.
Kāliṅgavaggo paṭhamo.