Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

4. Catukkanipāto

4. Kokilavaggo

[331] 1. Kokilajātakavaṇṇanā

Yo ve kāle asampatteti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Vatthu takkāriyajātake vitthāritameva.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ovādako ahosi, rājā bahubhāṇī ahosi. Bodhisatto ‘‘tassa bahubhāṇitaṃ nisedhessāmī’’ti ekaṃ upamaṃ upadhārento vicarati. Athekadivasaṃ rājā uyyānaṃ gato maṅgalasilāpaṭṭe nisīdi, tassupari ambarukkho atthi. Tatrekasmiṃ kākakulāvake kāḷakokilā attano aṇḍakaṃ nikkhipitvā agamāsi. Kākī taṃ kokilaaṇḍakaṃ paṭijaggi, aparabhāge tato kokilapotako nikkhami. Kākī ‘‘putto me’’ti saññāya mukhatuṇḍakena gocaraṃ āharitvā taṃ paṭijaggi. So avirūḷhapakkho akāleyeva kokilaravaṃ ravi. Kākī ‘‘ayaṃ idāneva tāva aññaṃ ravaṃ ravati, vaḍḍhanto kiṃ karissatī’’ti tuṇḍakena koṭṭetvā māretvā kulāvakā pātesi. So rañño pādamūle pati.

Rājā bodhisattaṃ pucchi ‘‘kimetaṃ sahāyā’’ti? Bodhisatto ‘‘ahaṃ rājānaṃ nivāretuṃ ekaṃ upamaṃ pariyesāmi, laddhā dāni me sā’’ti cintetvā ‘‘mahārāja, atimukharā akāle bahubhāṇino evarūpaṃ labhanti. Ayaṃ mahārāja, kokilapotako kākiyā puṭṭho avirūḷhapakkho akāleyeva kokilaravaṃ ravi. Atha naṃ kākī ‘nāyaṃ mama puttako’ti ñatvā mukhatuṇḍakena koṭṭetvā māretvā kulāvakā pātesi. Manussā vā hontu tiracchānā vā, akāle bahubhāṇino evarūpaṃ dukkhaṃ labhantī’’ti vatvā imā gāthā abhāsi –

121.

‘‘Yo ve kāle asampatte, ativelaṃ pabhāsati;

Evaṃ so nihato seti, kokilāyiva atrajo.

122.

‘‘Na hi satthaṃ sunisitaṃ, visaṃ halāhalāmiva;

Evaṃ nikaṭṭhe pāteti, vācā dubbhāsitā yathā.

123.

‘‘Tasmā kāle akāle vā, vācaṃ rakkheyya paṇḍito;

Nātivelaṃ pabhāseyya, api attasamamhi vā.

124.

‘‘Yo ca kāle mitaṃ bhāse, matipubbo vicakkhaṇo;

Sabbe amitte ādeti, supaṇṇo uragāmivā’’ti.

Tattha kāle asampatteti attano vacanakāle asampatte. Ativelanti velātikkantaṃ katvā atirekappamāṇaṃ bhāsati. Halāhalāmivāti halāhalaṃ iva. Nikaṭṭheti tasmiṃyeva khaṇe appamattake kāle. Tasmāti yasmā sunisitasatthahalāhalavisatopi khippataraṃ dubbhāsitavacanameva pātesi, tasmā. Kāle akāle vāti vattuṃ yuttakāle ca akāle ca vācaṃ rakkheyya, ativelaṃ na bhāseyya api attanā same ninnānākaraṇepi puggaleti attho.

Matipubboti matiṃ purecārikaṃ katvā kathanena matipubbo. Vicakkhaṇoti ñāṇena vicāretvā atthavindanapuggalo vicakkhaṇo nāma. Uragāmivāti uragaṃ iva. Idaṃ vuttaṃ hoti – yathā supaṇṇo samuddaṃ khobhetvā mahābhogaṃ uragaṃ ādeti gaṇhāti, ādiyitvā ca taṅkhaṇaññeva naṃ simbaliṃ āropetvā maṃsaṃ khādati, evameva yo matipubbaṅgamo vicakkhaṇo vattuṃ yuttakāle mitaṃ bhāsati, so sabbe amitte ādeti gaṇhāti, attano vase vattetīti.

Rājā bodhisattassa dhammadesanaṃ sutvā tato paṭṭhāya mitabhāṇī ahosi, yasañcassa vaḍḍhetvā mahantataraṃ adāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā kokilapotako kokāliko ahosi, paṇḍitāmacco pana ahameva ahosi’’nti.

Kokilajātakavaṇṇanā paṭhamā.

 


  Home Oben Index Next