Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

4. Catukkanipāto

4. Kokilavaggo

[337] 7. Pīṭhajātakavaṇṇanā

Na te pīṭhamadāyimhāti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira janapadato jetavanaṃ gantvā pattacīvaraṃ paṭisāmetvā satthāraṃ vanditvā sāmaṇeradahare pucchi ‘‘āvuso, sāvatthiyaṃ āgantukabhikkhūnaṃ ke upakārakā’’ti. ‘‘Āvuso, anāthapiṇḍiko nāma mahāseṭṭhi, visākhā nāma mahāupāsikā ete bhikkhusaṅghassa upakārakā mātāpituṭṭhāniyā’’ti. So ‘‘sādhū’’ti punadivase pātova ekabhikkhussapi apaviṭṭhakāle anāthapiṇḍikassa gharadvāraṃ agamāsi. Taṃ avelāya gatattā koci na olokesi. So tato kiñci alabhitvā visākhāya gharadvāraṃ gato. Tatrāpi atipātova gatattā kiñci na labhi. So tattha tattha vicaritvā punāgacchanto yāguyā niṭṭhitāya gato, punapi tattha tattha vicaritvā bhatte niṭṭhite gato. So vihāraṃ gantvā ‘‘dvepi kulāni assaddhāni appasannāni eva, ime bhikkhū pana ‘saddhāni pasannānī’ti kathentī’’ti tāni kulāni paribhavanto carati.

Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko kira jānapado bhikkhu atikālasseva kuladvāraṃ gato bhikkhaṃ alabhitvā kulāni paribhavanto caratī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira bhikkhū’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kasmā tvaṃ bhikkhu kujjhasi, pubbe anuppanne buddhe tāpasāpi tāva kuladvāraṃ gantvā bhikkhaṃ alabhitvā na kujjhiṃsū’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge tāpasapabbajjaṃ pabbajitvā himavante ciraṃ vasitvā loṇambilasevanatthāya bārāṇasiṃ patvā uyyāne vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Tadā bārāṇasiseṭṭhi saddho hoti pasanno. Bodhisatto ‘‘kataraṃ kulagharaṃ saddha’’nti pucchitvā ‘‘seṭṭhighara’’nti sutvā seṭṭhino gharadvāraṃ agamāsi. Tasmiṃ khaṇe seṭṭhi rājupaṭṭhānaṃ gato, manussāpi naṃ na passiṃsu, so nivattitvā gacchati. Atha naṃ seṭṭhi rājakulato nivattanto disvā vanditvā bhikkhābhājanaṃ gahetvā gharaṃ netvā nisīdāpetvā pādadhovanatelamakkhanayāgukhajjakādīhi santappetvā antarābhatte kiñci kāraṇaṃ apucchitvā katabhattakiccaṃ vanditvā ekamantaṃ nisinno ‘‘bhante, amhākaṃ gharadvāraṃ āgatā nāma yācakā vā dhammikasamaṇabrāhmaṇā vā sakkārasammānaṃ alabhitvā gatapubbā nāma natthi, tumhe pana ajja amhākaṃ dārakehi adiṭṭhattā āsanaṃ vā pānīyaṃ vā pādadhovanaṃ vā yāgubhattaṃ vā alabhitvāva gatā, ayaṃ amhākaṃ doso, taṃ no khamituṃ vaṭṭatī’’ti vatvā paṭhamaṃ gāthamāha –

145.

‘‘Na te pīṭhamadāyimhā, na pānaṃ napi bhojanaṃ;

Brahmacāri khamassu me, etaṃ passāmi accaya’’nti.

Tattha na te pīṭhamadāyimhāti pīṭhampi te na dāpayimha.

Taṃ sutvā bodhisatto dutiyaṃ gāthamāha –

146.

‘‘Nevābhisajjāmi na cāpi kuppe, na cāpi me appiyamāsi kiñci;

Athopi me āsi manovitakko, etādiso nūna kulassa dhammo’’ti.

Tattha nevābhisajjāmīti neva laggāmi. Etādisoti ‘‘imassa kulassa etādiso nūna sabhāvo, adāyakavaṃso esa bhavissatī’’ti evaṃ me manovitakko uppanno.

Taṃ sutvā seṭṭhi itarā dve gāthā abhāsi –

147.

‘‘Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Āsanaṃ udakaṃ pajjaṃ, sabbetaṃ nipadāmase.

148.

‘‘Esasmākaṃ kule dhammo, pitupitāmaho sadā;

Sakkaccaṃ upatiṭṭhāma, uttamaṃ viya ñātaka’’nti.

Tattha dhammoti sabhāvo. Pitupitāmahoti pitūnañca pitāmahānañca santako. Udakanti pādadhovanaudakaṃ. Pajjanti pādamakkhanatelaṃ. Sabbetanti sabbaṃ etaṃ. Nipadāmaseti nikārapakārā upasaggā, dāmaseti attho, dadāmāti vuttaṃ hoti. Iminā yāva sattamā kulaparivaṭṭā dāyakavaṃso amhākaṃ vaṃsoti dasseti. Uttamaṃ viya ñātakanti mātaraṃ viya pitaraṃ viya ca mayaṃ dhammikaṃ samaṇaṃ vā brāhmaṇaṃ vā disvā sakkaccaṃ sahatthena upaṭṭhahāmāti attho.

Bodhisatto pana katipāhaṃ bārāṇasiseṭṭhino dhammaṃ desento tattha vasitvā puna himavantameva gantvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā bārāṇasiseṭṭhi ānando ahosi, tāpaso pana ahameva ahosinti.

Pīṭhajātakavaṇṇanā sattamā.

 


  Home Oben Index Next