(Tatiyo bhāgo)
[392] 7. Siṅghapupphajātakavaṇṇanā
Yametanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira jetavanā nikkhamitvā kosalaraṭṭhe aññataraṃ araññaṃ nissāya viharanto ekadivasaṃ padumasaraṃ otaritvā supupphitapadumaṃ disvā adhovāte ṭhatvā upasiṅghi. Atha naṃ tasmiṃ vane adhivatthā devatā ‘‘mārisa, tvaṃ gandhatheno nāma, idaṃ te ekaṃ theyyaṅga’’nti saṃvejesi. So tāya saṃvejito puna jetavanaṃ āgantvā satthāraṃ vanditvā nisinno ‘‘kahaṃ bhikkhu nivutthosī’’ti puṭṭho ‘‘asukavanasaṇḍe nāma, tattha ca maṃ devatā evaṃ nāma saṃvejesī’’ti āha. Atha naṃ satthā ‘‘na kho bhikkhu pupphaṃ upasiṅghanto tvameva devatāya saṃvejito, porāṇakapaṇḍitāpi saṃvejitapubbā’’ti vatvā tena yācito atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo aparabhāge isipabbajjaṃ pabbajitvā ekaṃ padumasaraṃ nissāya upavasanto ekadivasaṃ saraṃ otaritvā supupphitapadumaṃ upasiṅghamāno aṭṭhāsi. Atha naṃ ekā devadhītā rukkhakkhandhavivare ṭhatvā saṃvejayamānā paṭhamaṃ gāthamāha –
115.
‘‘Yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi;
Ekaṅgametaṃ theyyānaṃ, gandhathenosi mārisā’’ti.
Tattha ekaṅgametanti ekakoṭṭhāso esa.
Tato bodhisatto dutiyaṃ gāthamāha –
116.
‘‘Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;
Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti.
Tattha ārā siṅghāmīti dūre ṭhito ghāyāmi. Vaṇṇenāti kāraṇena.
Tasmiṃ khaṇe eko puriso tasmiṃ sare bhisāni ceva khaṇati, puṇḍarīkāni ca bhañjati. Bodhisatto taṃ disvā ‘‘maṃ ārā ṭhatvā upasiṅghantaṃ ‘coro’ti vadasi, etaṃ purisaṃ kasmā na bhaṇasī’’ti tāya saddhiṃ sallapanto tatiyaṃ gāthamāha –
117.
‘‘Yoyaṃ bhisāni khaṇati, puṇḍarīkāni bhañjati;
Evaṃ ākiṇṇakammanto, kasmā eso na vuccatī’’ti.
Tattha ākiṇṇakammantoti kakkhaḷakammanto dāruṇakammanto.
Athassa avacanakāraṇaṃ ācikkhantī devatā catutthapañcamagāthā abhāsi –
118.
‘‘Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;
Tasmiṃ me vacanaṃ natthi, tañcārahāmi vattave.
119.
‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa, abbhāmattaṃva khāyatī’’ti.
Tattha dhāticelaṃvāti kheḷasiṅghāṇikamuttagūthamakkhitaṃ dhātidāsiyā nivatthacelaṃ viya ayaṃ pāpamakkhitoyeva, tena kāraṇena tasmiṃ mama vacanaṃ natthi. Tañcārahāmīti samaṇā pana ovādakkhamā honti piyasīlā, tasmā taṃ appamattakampi ayuttaṃ karontaṃ vattuṃ arahāmi samaṇāti. Anaṅgaṇassāti niddosassa tumhādisassa. Abbhāmattaṃva khāyatīti mahāmeghappamāṇaṃ hutvā upaṭṭhāti, idāni kasmā evarūpaṃ dosaṃ abbohārikaṃ karosīti.
Tāya pana saṃvejito bodhisatto saṃvegappatto chaṭṭhaṃ gāthamāha –
120.
‘‘Addhā maṃ yakkha jānāsi, atho maṃ anukampasi;
Punapi yakkha vajjāsi, yadā passasi edisa’’nti.
Tattha yakkhāti devataṃ ālapati. Vajjāsīti vadeyyāsi. Yadā passasi edisanti yadā mama evarūpaṃ dosaṃ passasi, tadā evaṃ mama vadeyyāsīti vadati.
Athassa sā devadhītā sattamaṃ gāthamāha –
121.
‘‘Neva taṃ upajīvāmi, napi te bhatakāmhase;
Tvameva bhikkhu jāneyya, yena gaccheyya suggati’’nti.
Tattha bhatakāmhaseti tava bhatihatā kammakarāpi na homa. Kiṃkāraṇā taṃ sabbakālaṃ rakkhamānā vicarissāmāti dīpeti. Yena gaccheyyāti bhikkhu yena kammena tvaṃ sugatiṃ gaccheyyāsi, tvameva taṃ jāneyyāsīti.
Evaṃ sā tassa ovādaṃ datvā attano vimānameva paviṭṭhā. Bodhisattopi jhānaṃ nibbattetvā brahmalokaparāyaṇo ahosi.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā devadhītā uppalavaṇṇā ahosi, tāpaso pana ahameva ahosinti.
Siṅghapupphajātakavaṇṇanā sattamā.