Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

8. Aṭṭhakanipāto

[426] 10. Dīpijātakavaṇṇanā

Khamanīyaṃ yāpanīyanti idaṃ satthā veḷuvane viharanto ekaṃ eḷikaṃ ārabbha kathesi. Ekasmiñhi samaye mahāmoggallānatthero giriparikkhitte ekadvāre giribbajasenāsane vihāsi. Dvārasamīpeyevassa caṅkamo ahosi. Tadā eḷakapālakā ‘‘eḷakā ettha carantū’’ti giribbajaṃ pavesetvā kīḷantā viharanti. Tesu ekadivasaṃ sāyaṃ āgantvā eḷake gahetvā gacchantesu ekā eḷikā dūre caramānā eḷake nikkhamante adisvā ohīyi. Taṃ pacchā nikkhamantiṃ eko dīpiko disvā ‘‘khādissāmi na’’nti giribbajadvāre aṭṭhāsi. Sāpi ito cito ca olokentī taṃ disvā ‘‘esa maṃ māretvā khāditukāmatāya ṭhito, sace nivattitvā palāyissāmi, jīvitaṃ me natthi, ajja mayā purisakāraṃ kātuṃ vaṭṭatī’’ti cintetvā siṅgāni ukkhipitvā tassa abhimukhaṃ vegena pakkhanditvā dīpikassa ‘‘ito gaṇhissāmi, ito gaṇhissāmī’’ti vipphandatova gahaṇaṃ anupagantvā vegena palāyitvā eḷakānaṃ antaraṃ pāvisi. Atha thero taṃ tesaṃ kiriyaṃ disvā punadivase gantvā tathāgatassa ārocetvā ‘‘evaṃ bhante, sā eḷikā attano upāyakusalatāya parakkamaṃ katvā dīpikato muccī’’ti āha. Satthā ‘‘moggallāna, idāni tāva so dīpiko taṃ gahetuṃ nāsakkhi, pubbe pana naṃ viravantiṃ māretvā khādī’’ti vatvā tena yācito atītaṃ āhari.

Atīte magadharaṭṭhe bodhisatto ekasmiṃ gāme mahābhogakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā ciraṃ himavante vasitvā loṇambilasevanatthāya rājagahaṃ gantvā ekasmiṃyeva giribbaje paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tadā imināva niyāmena eḷakapālakesu eḷake carantesu ekadivasaṃ evameva ekaṃ eḷikaṃ pacchā nikkhamantiṃ disvā eko dīpiko ‘‘khādissāmi na’’nti dvāre aṭṭhāsi. Sāpi taṃ disvā ‘‘ajja mayhaṃ jīvitaṃ natthi, ekenupāyena iminā saddhiṃ madhurapaṭisanthāraṃ katvā hadayamassa mudukaṃ janetvā jīvitaṃ rakkhissāmī’’ti cintetvā dūratova tena saddhiṃ paṭisanthāraṃ karontī āgacchamānā paṭhamaṃ gāthamāha –

88.

‘‘Khamanīyaṃ yāpanīyaṃ, kacci mātula te sukhaṃ;

Sukhaṃ te ammā avaca, sukhakāmāva te maya’’nti.

Tattha sukhaṃ te ammāti mayhaṃ mātāpi ‘‘tumhākaṃ sukhaṃ puccheyyāsī’’ti ajja maṃ avacāti attho. Mayanti mātula mayampi tumhākaṃ sukhaṃ eva icchāmāti.

Taṃ sutvā dīpiko ‘‘ayaṃ dhuttikā maṃ mātulavādena vañcetukāmā, na me kakkhaḷabhāvaṃ jānātī’’ti cintetvā dutiyaṃ gāthamāha –

89.

‘‘Naṅguṭṭhaṃ me avakkamma, heṭhayitvāna eḷike;

Sājja mātulavādena, muñcitabbā nu maññasī’’ti.

Tassattho – tvaṃ mama naṅguṭṭhamaṇḍalaṃ akkamitvā heṭhayitvā āgacchasi, sā tvaṃ ‘‘ajja mātulavādena muñcitabbāhamasmī’’ti maññasi nu, evaṃ maññasi maññeti.

Taṃ sutvā itarā ‘‘mātula, mā evaṃ karī’’ti vatvā tatiyaṃ gāthamāha –

90.

‘‘Puratthāmukho nisinnosi, ahaṃ te mukhamāgatā;

Pacchato tuyhaṃ naṅguṭṭhaṃ, kathaṃ khvāhaṃ avakkami’’nti.

Tattha mukhanti abhimukhaṃ. Kathaṃ khvāhaṃ avakkaminti tava pacchato ṭhitaṃ ahaṃ kathaṃ avakkaminti attho.

Atha naṃ so ‘‘kiṃ kathesi eḷike, mama naṅguṭṭhassa aṭṭhitaṭṭhānaṃ nāma natthī’’ti vatvā catutthaṃ gāthamāha –

91.

‘‘Yāvatā caturo dīpā, sasamuddā sapabbatā;

Tāvatā mayhaṃ naṅguṭṭhaṃ, kathaṃ kho taṃ vivajjayī’’ti.

Tattha tāvatāti ettakaṃ ṭhānaṃ mama naṅguṭṭhaṃ parikkhipitvā gatanti vadati.

Taṃ sutvā eḷikā ‘‘ayaṃ pāpo madhurakathāya na allīyati, paṭisattu hutvā tassa kathessāmī’’ti vatvā pañcamaṃ gāthamāha –

92.

‘‘Pubbeva metamakkhiṃsu, mātā pitā ca bhātaro;

Dīghaṃ duṭṭhassa naṅguṭṭhaṃ, sāmhi vehāyasāgatā’’ti.

Tattha akkhiṃsūti pubbeva me etaṃ mātā ca pitā ca bhātaro ca ācikkhiṃsu. Sāmhīti sā ahaṃ ñātakānaṃ santikā tava naṅguṭṭhassa dīghabhāvaṃ sutvā tava naṅguṭṭhaṃ pariharantī vehāyasā ākāsena āgatāti.

Atha naṃ so ‘‘jānāmi te ahaṃ ākāsena āgatabhāvaṃ, evaṃ āgacchantī pana mayhaṃ bhakkhe nāsetvā āgatāsī’’ti vatvā chaṭṭhaṃ gāthamāha –

93.

‘‘Tañca disvāna āyantiṃ, antalikkhasmi eḷike;

Migasaṅgho palāyittha, bhakkho me nāsito tayā’’ti.

Taṃ sutvā itarā maraṇabhayabhītā aññaṃ kāraṇaṃ āharituṃ asakkontī ‘‘mātula, mā evarūpaṃ kakkhaḷakammaṃ kari, jīvitaṃ me dehī’’ti vilapi. Itaropi naṃ vilapantiññeva khandhe gahetvā māretvā khādi.

94.

‘‘Iccevaṃ vilapantiyā, eḷakiyā ruhagghaso;

Galakaṃ anvāvamaddi, natthi duṭṭhe subhāsitaṃ.

95.

‘‘Neva duṭṭhe nayo atthi, na dhammo na subhāsitaṃ;

Nikkamaṃ duṭṭhe yuñjetha, so ca sabbhiṃ na rañjatī’’ti. –

Imā dve abhisambuddhagāthā –

Tattha ruhagghasoti ruhirabhakkho lohitapāyī sāhasikadīpiko. Galakaṃ anvāvamaddīti gīvaṃ maddi, ḍaṃsitvā phālesīti attho. Nayoti kāraṇaṃ. Dhammoti sabhāvo. Subhāsitanti sukathitavacanaṃ, sabbametaṃ duṭṭhe natthīti attho. Nikkamaṃ duṭṭhe yuñjethāti bhikkhave, duṭṭhapuggale parakkamameva yuñjeyya. So ca sabbhiṃ na rañjatīti so pana puggalo sabbhiṃ sundaraṃ subhāsitaṃ na rañjati, na piyāyatīti attho. Tāpaso tesaṃ kiriyaṃ sabbaṃ addasa.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā eḷikāva etarahi eḷikā ahosi, dīpikopi etarahi dīpikova, tāpaso pana ahameva ahosi’’nti.

Dīpijātakavaṇṇanā dasamā.

Jātakuddānaṃ –

Kaccānī aṭṭhasaddañca, sulasā ca sumaṅgalaṃ;

Gaṅgamālañca cetiyaṃ, indriyañceva ādittaṃ;

Aṭṭhānañceva dīpi ca, dasa aṭṭhanipātake.

Aṭṭhakanipātavaṇṇanā niṭṭhitā.

 


  Home Oben Index Next