Khuddakanikāye

Jātaka-aṭṭhakathā

(Tatiyo bhāgo)

9. Navakanipāto

[433] 7. Lomasakassapajātakavaṇṇanā

Assa indasamo rājāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘sacca’’nti vutte ‘‘bhikkhu sinerukampanavāto kiṃ purāṇapaṇṇāni na kampessati, yasasamaṅginopi sappurisā āyasakyaṃ pāpuṇanti, kilesā nāmete parisuddhasattepi saṃkiliṭṭhe karonti, pageva tādisa’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente brahmadattassa putto brahmadattakumāro nāma purohitaputto ca kassapo nāma dve sahāyakā hutvā ekācariyakule sabbasippāni uggaṇhiṃsu. Aparabhāge brahmadattakumāro pitu accayena rajje patiṭṭhāsi. Kassapo cintesi ‘‘mayhaṃ sahāyo rājā jāto, idāni me mahantaṃ issariyaṃ dassati, kiṃ me issariyena, ahaṃ mātāpitaro ca rājānañca āpucchitvā pabbajissāmī’’ti. So rājānañca mātāpitaro ca āpucchitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya yāpento vihāsi. Pabbajitaṃ pana naṃ ‘‘lomasakassapo’’ti sañjāniṃsu. So paramajitindriyo ghoratapo tāpaso ahosi. Tassa tejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ disvā cintesi ‘‘ayaṃ tāpaso ativiya uggatejo sakkabhāvāpi maṃ cāveyya, bārāṇasiraññā saddhiṃ ekato hutvā tapamassa bhindissāmī’’ti. So sakkānubhāvena aḍḍharattasamaye bārāṇasirañño sirigabbhaṃ pavisitvā sakalagabbhaṃ sarīrappabhāya obhāsetvā rañño santike ākāse ṭhito ‘‘uṭṭhehi, mahārājā’’ti rājānaṃ pabodhesi. ‘‘Kosi tva’’nti vutte ‘‘sakkohamasmī’’ti āha. ‘‘Kimatthaṃ āgatosī’’ti? ‘‘Mahārāja, sakalajambudīpe ekarajjaṃ icchasi, na icchasī’’ti? ‘‘Kissa na icchāmī’’ti? Atha naṃ sakko ‘‘tena hi lomasakassapaṃ ānetvā pasughātayaññaṃ yajāpehi, sakkasamo ajarāmaro hutvā sakalajambudīpe rajjaṃ kāressasī’’ti vatvā paṭhamaṃ gāthamāha –

60.

‘‘Assa indasamo rāja, accantaṃ ajarāmaro;

Sace tvaṃ yaññaṃ yājeyya, isiṃ lomasakassapa’’nti.

Tattha assāti bhavissasi. Yājeyyāti sace tvaṃ araññāyatanato isiṃ lomasakassapaṃ ānetvā yaññaṃ yajeyyāsīti.

Tassa vacanaṃ sutvā rājā ‘‘sādhū’’ti sampaṭicchi. Sakko ‘‘tena hi mā papañcaṃ karī’’ti vatvā pakkāmi. Rājā punadivase seyyaṃ nāma amaccaṃ pakkosāpetvā ‘‘samma, mayhaṃ piyasahāyakassa lomasakassapassa santikaṃ gantvā mama vacanena evaṃ vadehi ‘rājā kira tumhehi pasughātayaññaṃ yajāpetvā sakalajambudīpe ekarājā bhavissati, tumhākampi yattakaṃ padesaṃ icchatha, tattakaṃ dassati, mayā saddhiṃ yaññaṃ yajituṃ āgacchathā’’’ti āha. So ‘‘sādhu, devā’’ti tāpasassa vasanokāsajānanatthaṃ nagare bheriṃ carāpetvā ekena vanacarakena ‘‘ahaṃ jānāmī’’ti vutte taṃ purato katvā mahantena parivārena tattha gantvā isiṃ vanditvā ekamantaṃ nisinno taṃ sāsanaṃ ārocesi. Atha naṃ so ‘‘seyya kiṃ nāmetaṃ kathesī’’ti vatvā paṭikkhipanto catasso gāthā abhāsi –

61.

‘‘Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyya vijānahi.

62.

‘‘Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;

Yā vutti vinipātena, adhammacaraṇena vā.

63.

‘‘Api ce pattamādāya, anagāro paribbaje;

Sāyeva jīvikā seyyo, yā cādhammena esanā.

64.

‘‘Api ce pattamādāya, anagāro paribbaje;

Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ vara’’nti.

Tattha sasamuddapariyāyanti sasamuddaparikkhepaṃ. Sāgarakuṇḍalanti cattāro dīpe parikkhipitvā ṭhitasāgarehi kaṇṇavaliyā ṭhapitakuṇḍalehi viya samannāgataṃ. Saha nindāyāti ‘‘iminā pasughātakammaṃ kata’’nti imāya nindāya saha cakkavāḷapariyantaṃ mahāpathaviṃ na icchāmīti vadati. Yā vutti vinipātenāti narake vinipātakammena yā ca jīvitavutti hoti, taṃ dhiratthu, garahāmi taṃ vuttinti dīpeti. Sāyeva jīvikāti pabbajitassa mattikāpattaṃ ādāya paragharāni upasaṅkamitvā āhārapariyesanajīvikāva yasadhanalābhato sataguṇena sahassaguṇena varatarāti attho api rajjena taṃ varanti taṃ anagārassa sato aññaṃ avihiṃsantassa paribbajanaṃ sakalajambudīparajjenapi varanti attho.

Amacco tassa kathaṃ sutvā gantvā rañño ārocesi. Taṃ sutvā rājā ‘‘anāgacchante kiṃ sakkā kātu’’nti tuṇhī ahosi. Puna sakko aḍḍharattasamaye āgantvā ākāse ṭhatvā ‘‘kiṃ, mahārāja, lomasakassapaṃ ānetvā yaññaṃ na yajāpesī’’ti āha. ‘‘Mayā pesitopi nāgacchatī’’ti. ‘‘Tena hi, mahārāja, attano dhītaraṃ candavatiṃ kumārikaṃ alaṅkaritvā seyyaṃ tatheva pesetvā ‘sace kira āgantvā yaññaṃ yajissasi, rājā te imaṃ kumārikaṃ dassatī’ti vadāpehi, addhā so kumārikāya paṭibaddhacitto hutvā āgacchissatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā punadivase seyyassa hatthe dhītaraṃ adāsi. So rājadhītaraṃ gahetvā tattha gantvā isiṃ vanditvā paṭisanthāraṃ katvā devaccharapaṭibhāgaṃ rājadhītaraṃ tassa dassetvā ekamantaṃ aṭṭhāsi. Atha isi indriyāni bhinditvā taṃ olokesi, saha olokaneneva paṭibaddhacitto hutvā jhānā parihāyi. Amacco tassa paṭibaddhacittabhāvaṃ ñatvā ‘‘bhante, sace kira yaññaṃ yajissatha, rājā te imaṃ dārikaṃ pādaparicārikaṃ katvā dassatī’’ti āha. So kilesavasena kampanto ‘‘imaṃ kira me dassatī’’ti āha. ‘‘Āma, yaññaṃ yajantassa te dassatī’’ti. So ‘‘sādhu imaṃ labhanto yajissāmī’’ti vatvā taṃ gahetvā saheva jaṭāhi alaṅkatarathaṃ abhiruyha bārāṇasiṃ agamāsi. Rājāpi ‘‘āgacchati kirā’’ti sutvā yaññāvāṭe kammaṃ paṭṭhapesi. Atha naṃ āgataṃ disvā ‘‘sve yaññaṃ yajāhi, ahaṃ indasamo bhavissāmi, yaññapariyosāne te dhītaraṃ dassāmī’’ti āha. Kassapo ‘‘sādhū’’ti sampaṭicchi. Atha naṃ rājā punadivase taṃ ādāya candavatiyā saddhiṃyeva yaññāvāṭaṃ gato. Tattha hatthiassausabhādisabbacatuppadā paṭipāṭiyā ṭhapitāva ahesuṃ. Kassapo te sabbe hanitvāva ghātetvā yaññaṃ yajituṃ ārabhi. Atha naṃ tattha sannipatito mahājano disvā ‘‘idaṃ te lomasakassapa ayuttaṃ appatirūpaṃ, kiṃ nāmetaṃ karosī’’ti vatvā paridevanto dve gāthā abhāsi –

65.

‘‘Balaṃ cando balaṃ suriyo, balaṃ samaṇabrāhmaṇā;

Balaṃ velā samuddassa, balātibalamitthiyo.

66.

‘‘Yathā uggatapaṃ santaṃ, isiṃ lomasakassapaṃ;

Pitu atthā candavatī, vājapeyyaṃ ayājayī’’ti.

Tattha balaṃ cando balaṃ suriyoti mahandhakāravidhamane aññaṃ balaṃ nāma natthi, candimasūriyāvettha balavantoti attho. Samaṇabrāhmaṇāti iṭṭhāniṭṭhavisayavegasahane khantibalañāṇabalena samannāgatā samitapāpabāhitapāpā samaṇabrāhmaṇā. Balaṃ velā samuddassāti mahāsamuddassa uttarituṃ adatvā udakaṃ āvaritvā vināsetuṃ samatthatāya velā balaṃ nāma. Balātibalamitthiyoti itthiyo pana visadañāṇepi avītarāge attano vasaṃ ānetvā vināsetuṃ samatthatāya tehi sabbehi balehipi atibalā nāma, sabbabalehi itthibalameva mahantanti attho. Yathāti yasmā. Pitu atthāti pitu vuḍḍhiatthāya. Idaṃ vuttaṃ hoti – yasmā imaṃ uggatapaṃ samānaṃ sīlādiguṇānaṃ esitattā isiṃ ayaṃ candavatī nissīlaṃ katvā pitu vuḍḍhiatthāya vājapeyyaṃ yaññaṃ yājeti, tasmā jānitabbametaṃ ‘‘balātibalamitthiyo’’ti.

Tasmiṃ samaye kassapo yaññaṃ yajanatthāya ‘‘maṅgalahatthiṃ gīvāyaṃ paharissāmī’’ti khaggaratanaṃ ukkhipi. Hatthī taṃ disvā maraṇabhayatajjito mahāravaṃ ravi. Tassa ravaṃ sutvā sesāpi hatthiassausabhādayo maraṇabhayatajjitā bhayena viraviṃsu. Mahājanopi viravi. Kassapo taṃ mahāviravaṃ sutvā saṃvegappatto hutvā attano jaṭādīni olokesi. Athassa jaṭāmassukacchalomāni pākaṭāni ahesuṃ. So vippaṭisārī hutvā ‘‘ananurūpaṃ vata me pāpakammaṃ kata’’nti saṃvegaṃ pakāsento aṭṭhamaṃ gāthamāha –

67.

‘‘Taṃ lobhapakataṃ kammaṃ, kaṭukaṃ kāmahetukaṃ;

Tassa mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhana’’nti.

Tassattho – mahārāja, yaṃ etaṃ mayā candavatiyā lobhaṃ uppādetvā tena lobhena pakataṃ kāmahetukaṃ pāpakaṃ, taṃ kaṭukaṃ tikhiṇavipākaṃ. Tassāhaṃ ayonisomanasikārasaṅkhātaṃ mūlaṃ gavesissaṃ, alaṃ me iminā khaggena, paññākhaggaṃ nīharitvā subhanimittabandhanena saddhiṃ sabandhanaṃ rāgaṃ chindissāmīti.

Atha naṃ rājā ‘‘mā bhāyi samma, idāni te candavatiṃ kumāriñca raṭṭhañca sattaratanarāsiñca dassāmi, yajāhi yañña’’nti āha. Taṃ sutvā kassapo ‘‘na me, mahārāja, iminā kilesena attho’’ti vatvā osānagāthamāha –

68.

‘‘Dhiratthu kāme subahūpi loke, tapova seyyo kāmaguṇehi rāja;

Tapo karissāmi pahāya kāme, taveva raṭṭhaṃ candavatī ca hotū’’ti.

Tattha subahūpīti atibahukepi. Tapo karissāmīti sīlasaṃyamatapameva karissāmi.

So evaṃ vatvā kasiṇaṃ samannāharitvā naṭṭhaṃ visesaṃ uppādetvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā ‘‘appamatto hohī’’ti ovaditvā yaññāvāṭaṃ viddhaṃsāpetvā mahājanassa abhayadānaṃ dāpetvā rañño yācantasseva uppatitvā attano vasanaṭṭhānameva gantvā yāvajīvaṃ ṭhatvā āyupariyosāne brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā seyyo mahāamacco sāriputto ahosi, lomasakassapo pana ahameva ahosinti.

Lomasakassapajātakavaṇṇanā sattamā.

 


  Home Oben Index Next