Khuddakanikāye

Jātaka-aṭṭhakathā

Catuttho bhāgo

10. Dasakanipāto

[449] 11. Maṭṭhakuṇḍalījātakavaṇṇanā

Alaṅkato maṭṭhakuṇḍalīti idaṃ satthā jetavane viharanto ekaṃ mataputtaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthiyaṃ kirekassa buddhupaṭṭhākassa kuṭumbikassa piyaputto kālamakāsi. So puttasokasamappito na nhāyati na bhuñjati na kammante vicāreti, na buddhupaṭṭhānaṃ gacchati, kevalaṃ ‘‘piyaputtaka, maṃ ohāya paṭhamataraṃ gatosī’’tiādīni vatvā vippalapati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gharadvāraṃ agamāsi. Satthu āgatabhāvaṃ kuṭumbikassa ārocesuṃ. Athassa gehajano āsanaṃ paññapetvā satthāraṃ nisīdāpetvā kuṭumbikaṃ pariggahetvā satthu santikaṃ ānesi. Taṃ vanditvā ekamantaṃ nisinnaṃ satthā karuṇāsītalena vacanena āmantetvā ‘‘kiṃ, upāsaka, puttakaṃ anusocasī’’ti pucchitvā ‘‘āma, bhante’’ti vutte ‘‘upāsaka, porāṇakapaṇḍitā putte kālakate sokasamappitā vicarantāpi paṇḍitānaṃ kathaṃ sutvā ‘alabbhanīyaṭṭhāna’nti tathato ñatvā appamattakampi sokaṃ na kariṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekassa mahāvibhavassa brāhmaṇassa putto pañcadasasoḷasavassakāle ekena byādhinā phuṭṭho kālaṃ katvā devaloke nibbatti. Brāhmaṇo tassa kālakiriyato paṭṭhāya susānaṃ gantvā chārikapuñjaṃ āvijjhanto paridevati, sabbakammante pariccajitvā sokasamappito vicarati. Tadā devaputto anuvicaranto taṃ disvā ‘‘ekaṃ upamaṃ katvā sokaṃ harissāmī’’ti tassa susānaṃ gantvā paridevanakāle tasseva puttavaṇṇī hutvā sabbābharaṇapaṭimaṇḍito ekasmiṃ padese ṭhatvā ubho hatthe sīse ṭhapetvā mahāsaddena paridevi. Brāhmaṇo saddaṃ sutvā taṃ oloketvā puttapemaṃ paṭilabhitvā tassa santike ṭhatvā ‘‘tāta māṇava, imasmiṃ susānamajjhe kasmā paridevasī’’ti pucchanto paṭhamaṃ gāthamāha –

115.

‘‘Alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;

Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuva’’nti.

Tattha alaṅkatoti nānābharaṇavibhūsito. Maṭṭhakuṇḍalīti karaṇapariniṭṭhitehi maṭṭhehi kuṇḍalehi samannāgato. Māladhārīti vicitrakusumamāladharo. Haricandanussadoti suvaṇṇavaṇṇena candanena anulitto. Vanamajjheti susānamajjhe. Kiṃ dukkhito tuvanti kiṃkāraṇā dukkhito tvaṃ, ācikkha, ahaṃ te yaṃ icchasi, taṃ dassāmīti āha.

Athassa kathento māṇavo dutiyaṃ gāthamāha –

116.

‘‘Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvita’’nti.

Brāhmaṇo sampaṭicchanto tatiyaṃ gāthamāha –

117.

‘‘Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;

Pāvada rathaṃ karissāmi te, cakkayugaṃ paṭipādayāmi ta’’nti.

Tattha pāvadāti yādisena te attho yādisaṃ rocesi, tādisaṃ vada, ahaṃ te ratha karissāmi. Paṭipādayāmi tanti taṃ pañjarānurūpaṃ cakkayugaṃ adhigacchāpemi.

Taṃ sutvā māṇavena kathitāya gāthāya paṭhamapādaṃ satthā abhisambuddho hutvā kathesi, sesaṃ māṇavo.

118.

‘‘So māṇavo tassa pāvadi, candasūriyā ubhayettha bhātaro;

Sovaṇṇamayo ratho mama, tena cakkayugena sobhatī’’ti.

Brāhmaṇo tadanantaraṃ āha –

119.

‘‘Bālo kho tvaṃsi māṇava, yo tvaṃ patthayasi apatthiyaṃ;

Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye’’ti. –

Brāhmaṇena vuttagāthāya apatthiyanti apatthetabbaṃ.

Tato māṇavo āha –

120.

‘‘Gamanāgamanampi dissati, vaṇṇadhātu ubhayettha vīthiyo;

Peto pana neva dissati, ko nu kho kandataṃ bālyataro’’ti.

Māṇavena vuttagāthāya gamanāgamananti uggamanañca atthagamanañca. Vaṇṇoyeva vaṇṇadhātu. Ubhayettha vīthiyoti ettha ākāse ‘‘ayaṃ candassa vīthi, ayaṃ sūriyassa vīthī’’ti evaṃ ubhayagamanāgamanabhūmiyopi paññāyanti. Peto panāti paralokaṃ gatasatto pana na dissateva. Ko nu khoti evaṃ sante amhākaṃ dvinnaṃ kandantānaṃ ko nu kho bālyataroti.

Evaṃ māṇave kathente brāhmaṇo sallakkhetvā gāthamāha –

121.

‘‘Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthaye’’ti.

Tattha candaṃ viya dārakoti yathā daharo gāmadārako ‘‘candaṃ dethā’’ti candassatthāya rodeyya, evaṃ ahampi petaṃ kālakataṃ abhipatthemīti.

Iti brāhmaṇo māṇavassa kathāya nissoko hutvā tassa thutiṃ karonto sesagāthā abhāsi –

122.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

123.

‘‘Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

124.

‘‘Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna māṇavā’’ti.

Atha naṃ māṇavo ‘‘brāhmaṇa, yassatthāya tvaṃ rodasi, ahaṃ te putto, ahaṃ devaloke nibbatto, ito paṭṭhāya mā maṃ anusoci, dānaṃ dehi, sīlaṃ rakkhāhi, uposathaṃ karohī’’ti ovaditvā sakaṭṭhānameva gato. Brāhmaṇopi tassovāde ṭhatvā dānādīni puññāni katvā kālakato devaloke nibbatti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānehi, saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.Tadā dhammadesakadevaputto ahameva ahosinti.

Maṭṭhakuṇḍalījātakavaṇṇanā ekādasamā.

 


  Home Oben Index Next