Catuttho bhāgo
[458] 4. Udayajātakavaṇṇanā
Ekā nisinnāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu kusajātake (jā. 2.20.1 ādayo) āvi bhavissati. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘bhikkhu kasmā kilesavasena evarūpe niyyānikasāsane pabbajitvā ukkaṇṭhitosi? Porāṇakapaṇḍitā samiddhe dvādasayojanike surundhananagare rajjaṃ kārentā devaccharapaṭibhāgāya itthiyā saddhiṃ satta vassasatāni ekagabbhe vasantāpi indriyāni bhinditvā lobhavasena na olokesu’’nti vatvā atītaṃ āhari.
Atīte kāsiraṭṭhe surundhananagare kāsirājā rajjaṃ kāresi, tassa neva putto, na dhītā ahosi. So attano deviyo ‘‘putte patthethā’’ti āha. Aggamahesīpi rañño vacanaṃ sampaṭicchitvā tathā akāsi. Tadā bodhisatto brahmalokā cavitvā tasseva rañño aggamahesiyā kucchimhi nibbatti. Athassa mahājanassa hadayaṃ vaḍḍhetvā jātabhāvena ‘‘udayabhaddo’’ti nāmaṃ kariṃsu. Kumārassa padasā caraṇakāle aññopi satto brahmalokā cavitvā tasseva rañño aññatarāya deviyā kucchimhi kumārikā hutvā nibbatti, tassāpi ‘‘udayabhaddā’’ti nāmaṃ kariṃsu. Kumāro vayappatto sabbasippanipphattiṃ pāpuṇi, jātabrahmacārī pana ahosi, supinantenapi methunadhammaṃ na jānāti, na tassa kilesesu cittaṃ allīyi. Rājā puttaṃ rajje abhisiñcitukāmo ‘‘kumārassa idāni rajjasukhasevanakālo, nāṭakāpissa paccupaṭṭhāpessāmī’’ti sāsanaṃ pesesi. Bodhisatto ‘‘na mayhaṃ rajjenattho, kilesesu me cittaṃ na allīyatī’’ti paṭikkhipitvā punappunaṃ vuccamāno rattajambunadamayaṃ itthirūpaṃ kāretvā ‘‘evarūpaṃ itthiṃ labhamāno rajjaṃ sampaṭicchissāmī’’ti mātāpitūnaṃ pesesi. Te taṃ suvaṇṇarūpakaṃ sakalajambudīpaṃ parihārāpetvā tathārūpaṃ itthiṃ alabhantā udayabhaddaṃ alaṅkāretvā tassa santike ṭhapesuṃ. Sā taṃ suvaṇṇarūpakaṃ abhibhavitvā aṭṭhāsi. Atha nesaṃ anicchamānānaññeva vemātikaṃ bhaginiṃ udayabhaddakumāriṃ aggamahesiṃ katvā bodhisattaṃ rajje abhisiñciṃsu. Te pana dvepi brahmacariyavāsameva vasiṃsu.
Aparabhāge mātāpitūnaṃ accayena bodhisatto rajjaṃ kāresi. Ubho ekagabbhe vasamānāpi lobhavasena indriyāni bhinditvā aññamaññaṃ na olokesuṃ, apica kho pana ‘‘yo amhesu paṭhamataraṃ kālaṃ karoti, so nibbattaṭṭhānato āgantvā ‘asukaṭṭhāne nibbattosmī’ti ārocetū’’ti saṅgaramakaṃsu. Atha kho bodhisatto abhisekato sattavassasataccayena kālamakāsi. Añño rājā nāhosi, udayabhaddāyayeva āṇā pavatti. Amaccā rajjaṃ anusāsiṃsu. Bodhisattopi cutikkhaṇe tāvatiṃsabhavane sakkattaṃ patvā yasamahantatāya sattāhaṃ anussarituṃ nāsakkhi. Iti so manussagaṇanāya sattavassasataccayena āvajjetvā ‘‘udayabhaddaṃ rājadhītaraṃ dhanena vīmaṃsitvā sīhanādaṃ nadāpetvā dhammaṃ desetvā saṅgaraṃ mocetvā āgamissāmī’’ti cintesi. Tadā kira manussānaṃ dasavassasahassāyukakālo hoti. Rājadhītāpi taṃ divasaṃ rattibhāge pihitesu dvāresu ṭhapitaārakkhe sattabhūmikapāsādavaratale alaṅkatasirigabbhe ekikāva niccalā attano sīlaṃ āvajjamānā nisīdi. Atha sakko suvaṇṇamāsakapūraṃ ekaṃ suvaṇṇapātiṃ ādāya āgantvā sayanagabbheyeva pātubhavitvā ekamantaṃ ṭhito tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha –
37.
‘‘Ekā nisinnā suci saññatūrū, pāsādamāruyha aninditaṅgī;
Yācāmi taṃ kinnaranettacakkhu, imekarattiṃ ubhayo vasemā’’ti.
Tattha sucīti sucivatthanivatthā. Saññatūrūti suṭṭhu ṭhapitaūrū, iriyāpathaṃ saṇṭhapetvā sucivatthā ekikāva nisinnāsīti vuttaṃ hoti. Aninditaṅgīti pādantato yāva kesaggā aninditasarīrā paramasobhaggappattasarīrā. Kinnaranettacakkhūti tīhi maṇḍalehi pañcahi ca pasādehi upasobhitattā kinnarānaṃ nettasadisehi cakkhūhi samannāgate. Imekarattinti imaṃ ekarattaṃ ajja imasmiṃ alaṅkatasayanagabbhe ekato vaseyyāmāti yācati.
Tato rājadhītā dve gāthā abhāsi –
38.
‘‘Okiṇṇantaraparikhaṃ, daḷhamaṭṭālakoṭṭhakaṃ;
Rakkhitaṃ khaggahatthehi, duppavesamidaṃ puraṃ.
39.
‘‘Daharassa yuvino cāpi, āgamo ca na vijjati;
Atha kena nu vaṇṇena, saṅgamaṃ icchase mayā’’ti.
Tattha okiṇṇantaraparikhanti idaṃ dvādasayojanikaṃ surundhanapuraṃ antarantarā udakaparikhānaṃ kaddamaparikhānaṃ sukkhaparikhānaṃ okiṇṇattā okiṇṇantaraparikhaṃ. Daḷhamaṭṭālakoṭṭhakanti thiratarehi aṭṭālakehi dvārakoṭṭhakehi ca samannāgataṃ. Khaggahatthehīti āvudhahatthehi dasahi yodhasahassehi rakkhitaṃ. Duppavesamidaṃ puranti idaṃ sakalapurampi tassa anto māpitaṃ mayhaṃ nivāsapurampi ubhayaṃ kassaci pavisituṃ na sakkā. Āgamo cāti idha imāya velāya taruṇassa vā yobbanappattassa vā thāmasampannayodhassa vā aññassa vā mahantampi paṇṇākāraṃ gahetvā āgacchantassa āgamo nāma natthi. Saṅgamanti atha tvaṃ kena kāraṇena imāya velāya mayā saha samāgamaṃ icchasīti.
Atha sakko catutthaṃ gāthamāha –
40.
‘‘Yakkhohamasmi kalyāṇi, āgatosmi tavantike;
Tvaṃ maṃ nandaya bhaddante, puṇṇakaṃsaṃ dadāmi te’’ti.
Tassattho – kalyāṇi, sundaradassane ahameko devaputto devatānubhāvena idhāgato, tvaṃ ajja maṃ nandaya tosehi, ahaṃ te imaṃ suvaṇṇamāsakapuṇṇaṃ suvaṇṇapātiṃ dadāmīti.
Taṃ sutvā rājadhītā pañcamaṃ gāthamāha –
41.
‘‘Devaṃva yakkhaṃ atha vā manussaṃ, na patthaye udayamaticca aññaṃ;
Gaccheva tvaṃ yakkha mahānubhāva, mā cassu gantvā punarāvajitthā’’ti.
Tassattho – ahaṃ devarāja, devaṃ vā yakkhaṃ vā udayaṃ atikkamitvā aññaṃ na patthemi, so tvaṃ gaccheva, mā idha aṭṭhāsi, na me tayā ābhatena paṇṇākārena attho, gantvā ca mā imaṃ ṭhānaṃ punarāvajitthāti.
So tassā sīhanādaṃ sutvā aṭṭhatvā gatasadiso hutvā tattheva antarahito aṭṭhāsi. So punadivase tāya velāyameva suvaṇṇamāsakapūraṃ rajatapātiṃ ādāya tāya saddhiṃ sallapanto chaṭṭhaṃ gāthamāha –
42.
‘‘Yā sā rati uttamā kāmabhoginaṃ, yaṃhetu sattā visamaṃ caranti;
Mā taṃ ratiṃ jīyi tuvaṃ sucimhite, dadāmi te rūpiyaṃ kaṃsapūra’’nti.
Tassattho – bhadde, rājadhīte yā esā kāmabhogisattānaṃ ratīsu methunakāmarati nāma uttamā rati, yassā ratiyā kāraṇā sattā kāyaduccaritādivisamaṃ caranti, taṃ ratiṃ tvaṃ bhadde, sucimhite manāpahasite mā jīyi, ahampi āgacchanto na tucchahattho āgato, hiyyo suvaṇṇamāsakapūraṃ suvaṇṇapātiṃ āhariṃ, ajja rūpiyapātiṃ, imaṃ te ahaṃ rūpiyapātiṃ suvaṇṇapūraṃ dadāmīti.
Rājadhītā cintesi ‘‘ayaṃ kathāsallāpaṃ labhanto punappunaṃ āgamissati, na dāni tena saddhiṃ kathessāmī’’ti. Sā kiñci na kathesi.
Sakko tassā akathitabhāvaṃ ñatvā tattheva antarahito hutvā punadivase tāyameva velāya lohapātiṃ kahāpaṇapūraṃ ādāya ‘‘bhadde, tvaṃ maṃ kāmaratiyā santappehi, imaṃ te kahāpaṇapūraṃ lohapātiṃ dassāmī’’ti āha. Taṃ disvā rājadhītā sattamaṃ gāthamāha –
43.
‘‘Nāriṃ naro nijjhapayaṃ dhanena, ukkaṃsatī yattha karoti chandaṃ;
Vipaccanīko tava devadhammo, paccakkhato thokatarena esī’’ti.
Tassattho – bho purisa, tvaṃ jaḷo. Naro hi nāma nāriṃ kilesaratikāraṇā dhanena nijjhāpento saññāpento yattha nāriyā chandaṃ karoti, taṃ ukkaṃsati vaṇṇetvā thometvā bahutarena dhanena palobheti, tuyhaṃ paneso devasabhāvo vipaccanīko, tvañhi mayā paccakkhato thokatarena esi, paṭhamadivase suvaṇṇapūraṃ suvaṇṇapātiṃ āharitvā, dutiyadivase suvaṇṇapūraṃ rūpiyapātiṃ, tatiyadivase kahāpaṇapūraṃ lohapātiṃ āharasīti.
Taṃ sutvā sakko ‘‘bhadde rājakumāri, ahaṃ chekavāṇijo na niratthakena atthaṃ nāsemi, sace tvaṃ āyunā vā vaṇṇena vā vaḍḍheyyāsi, ahaṃ te paṇṇākāraṃ vaḍḍhetvā āhareyyaṃ, tvaṃ pana parihāyaseva, tenāhampi dhanaṃ parihāpemī’’ti vatvā tisso gāthā abhāsi –
44.
‘‘Āyu ca vaṇṇo ca manussaloke, nihīyati manujānaṃ sugatte;
Teneva vaṇṇena dhanampi tuyhaṃ, nihīyati jiṇṇatarāsi ajja.
45.
‘‘Evaṃ me pekkhamānassa, rājaputti yasassini;
Hāyateva tava vaṇṇo, ahorattānamaccaye.
46.
‘‘Imināva tvaṃ vayasā, rājaputti sumedhase;
Brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā’’ti.
Tattha nihīyatīti parissāvane āsittaudakaṃ viya parihāyati. Manussalokasmiñhi sattā jīvitena vaṇṇena cakkhupasādādīhi ca dine dine parihāyanteva. Jiṇṇatarāsīti mama paṭhamaṃ āgatadivase pavattañhi te āyu hiyyo divasaṃ na pāpuṇi, kuṭhāriyā chinnaṃ viya tattheva nirujjhi, hiyyo pavattampi ajjadivasaṃ na pāpuṇi, hiyyova kuṭhāriyā chinnaṃ viya nirujjhi, tasmā ajja jiṇṇatarāsi jātā. Evaṃ meti tiṭṭhatu hiyyo ca parahiyyo ca, ajjeva pana mayhaṃ evaṃ pekkhamānasseva hāyateva tava vaṇṇo. Ahorattānamaccayeti ito paṭṭhāya rattindivesu vītivattesu ahorattānaṃ accayena apaṇṇattikabhāvameva gamissasīti dasseti. Imināvāti tasmā bhadde, sace tvaṃ iminā vayeneva imasmiṃ suvaṇṇavaṇṇe sarīre rajāya avilutteyeva seṭṭhacariyaṃ careyyāsi, pabbajitvā samaṇadhammaṃ kareyyāsi. Bhiyyo vaṇṇavatī siyāti atirekataravaṇṇā bhaveyyāsīti.
Tato rājadhītā itaraṃ gāthamāha –
47.
‘‘Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;
Pucchāmi taṃ yakkha mahānubhāva, kathaṃ nu devāna sarīradeho’’ti.
Tattha sarīradehoti sarīrasaṅkhāto deho, devānaṃ sarīraṃ kathaṃ na jīrati, idaṃ ahaṃ taṃ pucchāmīti vadati.
Athassā kathento sakko itaraṃ gāthamāha –
48.
‘‘Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;
Suve suve bhiyyatarova tesaṃ, dibbo ca vaṇṇo vipulā ca bhogā’’ti.
Tattha yathā manussāti yathā manussā jīrantā rūpena vaṇṇena bhogena cakkhupasādādīhi ca jīranti, na evaṃ devā. Tesañhi gattesu valiyopi na santi, maṭṭhakañcanapaṭṭamiva sarīraṃ hoti. Suve suveti divase divase. Bhiyyatarovāti atirekatarova tesaṃ dibbo ca vaṇṇo vipulā ca bhogā honti, manussesu hi rūpaparihāni cirajātabhāvassa sakkhi, devesu atirekarūpasampatti ca atirekaparivārasampatti ca. Evaṃ aparihānadhammo nāmesa devaloko. Tasmā tvaṃ jaraṃ appatvāva nikkhamitvā pabbaja, evaṃ parihāniyasabhāvā manussalokā cavitvā aparihāniyasabhāvaṃ evarūpaṃ devalokaṃ gamissasīti.
Sā devalokassa vaṇṇaṃ sutvā tassa gamanamaggaṃ pucchantī itaraṃ gāthamāha –
49.
‘‘Kiṃsūdha bhītā janatā anekā, maggo ca nekāyatanaṃ pavutto;
Pucchāmi taṃ yakkha mahānubhāva, katthaṭṭhito paralokaṃ na bhāye’’ti.
Tattha kiṃsūdha bhītāti devarāja, ayaṃ khattiyādibhedā anekā janatā kiṃbhītā kassa bhayena parihāniyasabhāvā manussalokā devalokaṃ na gacchatīti pucchati. Maggoti devalokagāmimaggo. Idha pana ‘‘ki’’nti āharitvā ‘‘ko’’ti pucchā kātabbā. Ayañhettha attho ‘‘anekatitthāyatanavasena paṇḍitehi pavutto devalokamaggo ko kataro’’ti vutto. Katthaṭṭhitoti paralokaṃ gacchanto katarasmiṃ magge ṭhito na bhāyatīti.
Athassā kathento sakko itaraṃ gāthamāha –
50.
‘‘Vācaṃ manañca paṇidhāya sammā, kāyena pāpāni akubbamāno;
Bahunnapānaṃ gharamāvasanto, saddho mudū saṃvibhāgī vadaññū;
Saṅgāhako sakhilo saṇhavāco, etthaṭṭhito paralokaṃ na bhāye’’ti.
Tassattho – bhadde, udaye vācaṃ manañca sammā ṭhapetvā kāyena pāpāni akaronto ime dasa kusalakammapathe samādāya vattanto bahuannapāne pahūtadeyyadhamme ghare vasanto ‘‘dānassa vipāko atthī’’ti saddhāya samannāgato muducitto dānasaṃvibhāgatāya saṃvibhāgī pabbajitā bhikkhāya caramānā vadanti nāma, tesaṃ paccayadānena tassa vādassa jānanato vadaññū catūhi saṅgahavatthūhi saṅgahatāya saṅgāhako piyavāditāya sakhilo maṭṭhavacanatāya saṇhavāco ettha ettake guṇarāsimhi ṭhito paralokaṃ gacchanto na bhāyatīti.
Tato rājadhītā taṃ tassa vacanaṃ sutvā thutiṃ karontī itaraṃ gāthamāha –
51.
‘‘Anusāsasi maṃ yakkha, yathā mātā yathā pitā;
Uḷāravaṇṇa pucchāmi, ko nu tvamasi subrahā’’ti.
Tassattho – yathā mātāpitaro puttake anusāsanti, tathā maṃ anusāsasi. Uḷāravaṇṇa sobhaggappattarūpadāraka ko nu asi tvaṃ evaṃ accuggatasarīroti.
Tato bodhisatto itaraṃ gāthamāha –
52.
‘‘Udayohamasmi kalyāṇi, saṅgarattā idhāgato;
Āmanta kho taṃ gacchāmi, muttosmi tava saṅgarā’’ti.
Tassattho – kalyāṇadassane ahaṃ purimabhave tava sāmiko udayo nāma tāvatiṃsabhavane sakko hutvā nibbatto, idhāgacchanto na kilesavasenāgato, taṃ vīmaṃsitvā pana saṅgaraṃ mocessāmīti saṅgarattā pubbe saṅgarassa katattā āgatosmi, idāni taṃ āmantetvā gacchāmi, muttosmi tava saṅgarāti.
Rājadhītā assasitvā ‘‘sāmi, tvaṃ udayabhaddarājā’’ti assudhārā pavattayamānā ‘‘ahaṃ tumhehi vinā vasituṃ na sakkomi, yathā tumhākaṃ santike vasāmi, tathā maṃ anusāsathā’’ti vatvā itaraṃ gāthaṃ abhāsi –
53.
‘‘Sace kho tvaṃ udayosi, saṅgarattā idhāgato;
Anusāsa maṃ rājaputta, yathāssa puna saṅgamo’’ti.
Atha naṃ anusāsanto mahāsatto catasso gāthā abhāsi –
54.
‘‘Atipatati vayo khaṇo tatheva, ṭhānaṃ natthi dhuvaṃ cavanti sattā;
Parijīyati addhuvaṃ sarīraṃ, udaye mā pamāda carassu dhammaṃ.
55.
‘‘Kasiṇā pathavī dhanassa pūrā, ekasseva siyā anaññadheyyā;
Taṃ cāpi jahati avītarāgo, udaye mā pamāda carassu dhammaṃ.
56.
‘‘Mātā ca pitā ca bhātaro ca, bhariyā yāpi dhanena hoti kītā;
Te cāpi jahanti aññamaññaṃ, udaye mā pamāda carassu dhammaṃ.
57.
‘‘Kāyo parabhojananti ñatvā, saṃsāre sugatiñca duggatiñca;
Ittaravāsoti jāniyāna, udaye mā pamāda carassu dhamma’’nti.
Tattha atipatatīti ativiya patati, sīghaṃ atikkamati. Vayoti paṭhamavayāditividhopi vayo. Khaṇo tathevāti uppādaṭṭhitibhaṅgakkhaṇopi tatheva atipatati. Ubhayenapi bhinno imesaṃ sattānaṃ āyusaṅkhāro nāma sīghasotā nadī viya anivattanto sīghaṃ atikkamatīti dasseti. Ṭhānaṃ natthīti ‘‘uppannā saṅkhārā abhijjitvā tiṭṭhantū’’ti patthanāyapi tesaṃ ṭhānaṃ nāma natthi, dhuvaṃ ekaṃseneva buddhaṃ bhagavantaṃ ādiṃ katvā sabbepi sattā cavanti, ‘‘dhuvaṃ maraṇaṃ, addhuvaṃ jīvita’’nti evaṃ maraṇassatiṃ bhāvehīti dīpeti. Parijīyatīti idaṃ suvaṇṇavaṇṇampi sarīraṃ jīrateva, evaṃ jānāhi. Mā pamādanti tasmā tvaṃ udayabhadde mā pamādaṃ āpajji, appamattā hutvā dasakusalakammapathadhammaṃ carāhīti.
Kasiṇāti sakalā. Ekassevāti yadi ekasseva rañño, tasmiṃ ekasmiṃyeva anaññādhīnā assa. Taṃ cāpi jahati avītarāgoti taṇhāvasiko puggalo ettakenapi yasena atitto maraṇakāle avītarāgova taṃ vijahati. Evaṃ taṇhāya apūraṇīyabhāvaṃ jānāhīti dīpeti. Te cāpīti mātā puttaṃ, putto mātaraṃ, pitā puttaṃ, putto pitaraṃ, bhātā bhaginiṃ, bhaginī bhātaraṃ, bhariyā sāmikaṃ, sāmiko bhariyanti ete aññamaññaṃ jahanti, nānā honti. Evaṃ sattānaṃ nānābhāvavinābhāvaṃ jānāhīti dīpeti.
Parabhojananti vividhānaṃ kākādīnaṃ parasattānaṃ bhojanaṃ. Ittaravāsoti yā esā imasmiṃ saṃsāre manussabhūtā suggati ca tiracchānabhūtā duggati ca, etaṃ ubhayampi ‘‘ittaravāso’’ti jānitvā mā pamādaṃ, carassu dhammaṃ. Imesaṃ sattānaṃ nānāṭhānato āgantvā ekasmiṃ ṭhāne samāgamo paritto, ime sattā appakasmiṃyeva kāle ekato vasanti, tasmā appamattā hohīti.
Evaṃ mahāsatto tassā ovādamadāsi. Sāpi tassa dhammakathāya pasīditvā thutiṃ karontī osānagāthamāha –
58.
‘‘Sādhu bhāsatiyaṃ yakkho, appaṃ maccāna jīvitaṃ;
Kasirañca parittañca, tañca dukkhena saṃyutaṃ;
Sāhaṃ ekā pabbajissāmi, hitvā kāsiṃ surundhana’’nti.
Tattha sādhūti ‘‘appaṃ maccāna jīvita’’nti bhāsamāno ayaṃ devarājā sādhu bhāsati. Kiṃkāraṇā? Idañhi kasirañca dukkhaṃ assādarahitaṃ, parittañca na bahukaṃ ittarakālaṃ. Sace hi kasirampi samānaṃ dīghakālaṃ pavatteyya, parittakampi samānaṃ sukhaṃ bhaveyya, idaṃ pana kasirañceva parittañca sakalena vaṭṭadukkhena saṃyutaṃ sannihitaṃ. Sāhanti sā ahaṃ. Surundhananti surundhananagarañca kāsiraṭṭhañca chaḍḍetvā ekikāva pabbajissāmīti āha.
Bodhisatto tassā ovādaṃ datvā sakaṭṭhānameva gato. Sāpi punadivase amacce rajjaṃ paṭicchāpetvā antonagareyeva ramaṇīye uyyāne isipabbajjaṃ pabbajitvā dhammaṃ caritvā āyupariyosāne tāvatiṃsabhavane bodhisattassa pādaparicārikā hutvā nibbatti.
Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājadhītā rāhulamātā ahosi, sakko pana ahameva ahosinti.
Udayajātakavaṇṇanā catutthā.