Catuttho bhāgo
[487] 4. Uddālakajātakavaṇṇanā
Kharājinā jaṭilā paṅkadantāti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. So hi niyyānikasāsane pabbajitvāpi catupaccayatthāya tividhaṃ kuhakavatthuṃ pūresi. Athassa aguṇaṃ pakāsentā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā kuhanaṃ nissāya jīvikaṃ kappetī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā atītaṃ āhari.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi paṇḍito byatto. So ekadivasaṃ uyyānakīḷaṃ gato ekaṃ abhirūpaṃ gaṇikaṃ disvā paṭibaddhacitto tāya saddhiṃ saṃvāsaṃ kappesi. Sā taṃ paṭicca gabbhaṃ paṭilabhi. Gabbhassa patiṭṭhitabhāvaṃ ñatvā taṃ āha – ‘‘sāmi, gabbho me patiṭṭhito, jātakāle nāmaṃ karontī assa kiṃ nāmaṃ karomī’’ti? So ‘‘vaṇṇadāsiyā kucchimhi nibbattattā na sakkā kulanāmaṃ kātu’’nti cintetvā ‘‘bhadde, ayaṃ vātaghātarukkho uddālo nāma, idha paṭiladdhattā ‘uddālako’tissa nāmaṃ kareyyāsī’’ti vatvā aṅgulimuddikaṃ adāsi. ‘‘Sace dhītā hoti, imāya naṃ poseyyāsi, sace putto, atha naṃ vayappattaṃ mayhaṃ dasseyyāsī’’ti āha. Sā aparabhāge puttaṃ vijāyitvā ‘‘uddālako’’tissa nāmaṃ akāsi.
So vayappatto mātaraṃ pucchi – ‘‘amma, ko me pitā’’ti? ‘‘Purohito tātā’’ti. ‘‘Yadi evaṃ vede uggaṇhissāmī’’ti mātu hatthato muddikañca ācariyabhāgañca gahetvā takkasilaṃ gantvā disāpāmokkhācariyassa santike sippaṃ uggaṇhanto ekaṃ tāpasagaṇaṃ disvā ‘‘imesaṃ santike varasippaṃ bhavissati, taṃ uggaṇhissāmī’’ti sippalobhena pabbajitvā tesaṃ vattapaṭivattaṃ katvā ‘‘ācariyā maṃ tumhākaṃ jānanasippaṃ sikkhāpethā’’ti āha. Te attano attano jānananiyāmeneva taṃ sikkhāpesuṃ. Pañcannaṃ tāpasasatānaṃ ekopi tena atirekapañño nāhosi, sveva tesaṃ paññāya aggo. Athassa te sannipatitvā ācariyaṭṭhānaṃ adaṃsu. Atha ne so āha – ‘‘mārisā, tumhe niccaṃ vanamūlaphalāhārā araññeva vasatha, manussapathaṃ kasmā na gacchathā’’ti? ‘‘Mārisa, manussā nāma mahādānaṃ datvā anumodanaṃ kārāpenti, dhammiṃ kathaṃ bhaṇāpenti, pañhaṃ pucchanti, mayaṃ tena bhayena tattha na gacchāmā’’ti. ‘‘Mārisā, sacepi cakkavattirājā bhavissati, manaṃ gahetvā kathanaṃ nāma mayhaṃ bhāro, tumhe mā bhāyathā’’ti vatvā tehi saddhiṃ cārikaṃ caramāno anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivase sabbehi saddhiṃ dvāragāme bhikkhāya cari, manussā mahādānaṃ adaṃsu. Tāpasā punadivase nagaraṃ pavisiṃsu manussā mahādānaṃ adaṃsu. Uddālakatāpaso dānānumodanaṃ karoti, maṅgalaṃ vadati, pañhaṃ vissajjeti, manussā pasīditvā bahupaccaye adaṃsu. Sakalanagaraṃ ‘‘paṇḍito gaṇasatthā dhammikatāpaso āgato’’ti saṅkhubhi, taṃ raññopi kathayiṃsu.
Rājā ‘‘kuhiṃ vasatī’’ti pucchitvā ‘‘uyyāne’’ti sutvā ‘‘sādhu ajja tesaṃ dassanāya gamissāmī’’ti āha. Eko puriso gantvā ‘‘rājā kira vo passituṃ āgacchissatī’’ti uddālakassa kathesi. Sopi isigaṇaṃ āmantetvā ‘‘mārisā, rājā kira āgamissati, issare nāma ekadivasaṃ ārādhetvā yāvajīvaṃ alaṃ hotī’’ti. ‘‘Kiṃ pana kātabbaṃ ācariyā’’ti? So evamāha – ‘‘tumhesu ekacce vaggulivataṃ carantu, ekacce ukkuṭikappadhānamanuyuñjantu, ekacce kaṇṭakāpassayikā bhavantu, ekacce pañcātapaṃ tapantu, ekacce udakorohanakammaṃ karontu, ekacce tattha tattha mante sajjhāyantū’’ti. Te tathā kariṃsu. Sayaṃ pana aṭṭha vā dasa vā paṇḍitavādino gahetvā manorame ādhārake ramaṇīyaṃ potthakaṃ ṭhapetvā antevāsikaparivuto supaññatte sāpassaye āsane nisīdi. Tasmiṃ khaṇe rājā purohitaṃ ādāya mahantena parivārena uyyānaṃ gantvā te micchātapaṃ carante disvā ‘‘apāyabhayamhā muttā’’ti pasīditvā uddālakassa santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ nisinno tuṭṭhamānaso purohitena saddhiṃ sallapanto paṭhamaṃ gāthamāha –
62.
‘‘Kharājinā jaṭilā paṅkadantā, dummakkharūpā ye mantaṃ jappanti;
Kaccinnu te mānusake payoge, idaṃ vidū parimuttā apāyā’’ti.
Tattha kharājināti sakhurehi ajinacammehi samannāgatā. Paṅkadantāti dantakaṭṭhassa akhādanena malaggahitadantā. Dummakkharūpāti anañjitakkhā amaṇḍitarūpā lūkhasaṅghāṭidharā. Mānusake payogeti manussehi kattabbavīriye. Idaṃ vidūti idaṃ tapacaraṇañca mantasajjhāyanañca jānantā. Apāyāti kacci ācariya, ime catūhi apāyehi muttāti pucchati.
Taṃ sutvā purohito ‘‘ayaṃ rājā aṭṭhāne pasanno, tuṇhī bhavituṃ na vaṭṭatī’’ti cintetvā dutiyaṃ gāthamāha –
63.
‘‘Pāpāni kammāni karetha rāja, bahussuto ce na careyya dhammaṃ;
Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā’’ti.
Tattha bahussuto ceti sace mahārāja, ‘‘ahaṃ bahussutomhī’’ti paguṇavedopi dasakusalakammapathadhammaṃ na careyya, tīhi dvārehi pāpāneva kareyya, tiṭṭhantu tayo vedā, sahassavedopi samāno taṃ bāhusaccaṃ paṭicca aṭṭhasamāpattisaṅkhātaṃ caraṇaṃ appatvā apāyadukkhato na mucceyyāti.
Tassa vacanaṃ sutvā uddālako cintesi ‘‘rājā yathā vā tathā vā isigaṇassa pasīdi, ayaṃ pana brāhmaṇo carantaṃ goṇaṃ daṇḍena paharanto viya vaḍḍhitabhatte kacavaraṃ khipanto viya kathesi, tena saddhiṃ kathessāmī’’ti. So tena saddhiṃ kathento tatiyaṃ gāthamāha –
64.
‘‘Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā;
Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva sacca’’nti.
Tattha aphalāti tava vāde vedā ca sesasippāni ca aphalāni āpajjanti, tāni kasmā uggaṇhanti, sīlasaṃyamena saddhiṃ caraṇaññeva ekaṃ saccaṃ āpajjatīti.
Tato purohito catutthaṃ gāthamāha –
65.
‘‘Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ;
Kittiñhi pappoti adhicca vede, santiṃ puṇāti caraṇena danto’’ti.
Tattha na hevāti nāhaṃ ‘‘vedā aphalā’’ti vadāmi, apica kho pana sasaṃyamaṃ caraṇaṃ saccameva sabhāvabhūtaṃ uttamaṃ. Tena hi sakkā dukkhā muccituṃ. Santiṃ puṇātīti samāpattisaṅkhātena caraṇena danto bhayasantikaraṃ nibbānaṃ pāpuṇātīti.
Taṃ sutvā uddālako ‘‘na sakkā iminā saddhiṃ paṭipakkhavasena ṭhātuṃ, ‘putto tavāha’nti vutte sinehaṃ akaronto nāma natthi, puttabhāvamassa kathessāmī’’ti cintetvā pañcamaṃ gāthamāha –
66.
‘‘Bhaccā mātā pitā bandhū, yena jāto sayeva so;
Uddālako ahaṃ bhoto, sottiyākulavaṃsako’’ti.
Tattha bhaccāti mātā ca pitā ca sesabandhū ca bharitabbā nāma. Yena pana jāto, soyeva so hoti. Attāyeva hi attano jāyati, ahañca tayāva uddālakarukkhamūle janito, tayā vuttameva nāmaṃ kataṃ, uddālako ahaṃ bhoti.
So ‘‘ekaṃsena tvaṃ uddālakosī’’ti vutte ‘‘āmā’’ti vatvā ‘‘mayā te mātu saññāṇaṃ dinnaṃ, taṃ kuhi’’nti vutte ‘‘idaṃ brāhmaṇā’’ti muddikaṃ tassa hatthe ṭhapesi. Brāhmaṇo muddikaṃ sañjānitvā nicchayena ‘‘tvaṃ brāhmaṇadhammaṃ pajānāsī’’ti vatvā brāhmaṇadhammaṃ pucchanto chaṭṭhaṃ gāthamāha –
67.
‘‘Kathaṃ bho brāhmaṇo hoti, kathaṃ bhavati kevalī;
Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccatī’’ti.
Uddālakopi tassa ācikkhanto sattamaṃ gāthamāha –
68.
‘‘Niraṃkatvā aggimādāya brāhmaṇo, āpo siñcaṃ yajaṃ usseti yūpaṃ;
Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsū’’ti.
Tattha niraṃkatvā aggimādāyāti nirantaraṃ katvā aggiṃ gahetvā paricarati. Āpo siñcaṃ yajaṃ usseti yūpanti abhisecanakakammaṃ karonto sammāpāsaṃ vā vājapeyyaṃ vā niraggaḷaṃ vā yajanto suvaṇṇayūpaṃ ussāpeti. Khemīti khemappatto. Amāpayiṃsūti teneva ca kāraṇena dhamme ṭhitaṃ kathayiṃsu.
Taṃ sutvā purohito tena kathitaṃ brāhmaṇadhammaṃ garahanto aṭṭhamaṃ gāthamāha –
69.
‘‘Na suddhi secanenatthi, nāpi kevalī brāhmaṇo;
Na khantī nāpi soraccaṃ, nāpi so parinibbuto’’ti.
Tattha secanenāti tena vuttesu brāhmaṇadhammesu ekaṃ dassetvā sabbaṃ paṭikkhipati. Idaṃ vuttaṃ hoti – ‘‘aggiparicaraṇena vā udakasecanena vā pasughātayaññena vā suddhi nāma natthi, nāpi ettakena brāhmaṇo kevalaparipuṇṇo hoti, na adhivāsanakhanti, na sīlasoraccaṃ, nāpi kilesaparinibbānena parinibbuto nāma hotī’’ti.
Tato naṃ uddālako ‘‘yadi evaṃ brāhmaṇo na hoti, atha kathaṃ hotī’’ti pucchanto navamaṃ gāthamāha –
70.
‘‘Kathaṃ so brāhmaṇo hoti, kathaṃ bhavati kevalī;
Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccatī’’ti.
Purohitopissa kathento itaraṃ gāthamāha –
71.
‘‘Akhettabandhū amamo nirāso, nillobhapāpo bhavalobhakhīṇo;
Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsū’’ti.
Tattha akhettabandhūti akkhetto abandhu, khettavatthugāmanigamapariggahena ceva ñātibandhavagottabandhavamittabandhavasahāyabandhavasippabandhavapariggahena ca rahito. Amamoti sattasaṅkhāresu taṇhādiṭṭhimamāyanarahito. Nirāsoti lābhadhanaputtajīvitāsāya rahito. Nillobhapāpoti pāpalobhavisamalobhena rahito. Bhavalobhakhīṇoti khīṇabhavarāgo.
Tato uddālako gāthamāha –
72.
‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
Sabbeva soratā dantā, sabbeva parinibbutā;
Sabbesaṃ sītibhūtānaṃ, atthi seyyotha pāpiyo’’ti.
Tattha atthi seyyotha pāpiyoti ete khattiyādayo sabbepi soraccādīhi samannāgatā honti, evaṃ bhūtānaṃ pana tesaṃ ayaṃ seyyo, ayaṃ pāpiyoti evaṃ hīnukkaṭṭhatā atthi, natthīti pucchati.
Athassa ‘‘arahattuppattito paṭṭhāya hīnukkaṭṭhatā nāma natthī’’ti dassetuṃ brāhmaṇo gāthamāha –
73.
‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
Sabbeva soratā dantā, sabbeva parinibbutā;
Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo’’ti.
Atha naṃ garahanto uddālako gāthādvayamāha –
74.
‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
Sabbeva soratā dantā, sabbeva parinibbutā.
75.
‘‘Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo;
Panaṭṭhaṃ carasi brahmaññaṃ, sottiyākulavaṃsata’’nti.
Tassattho – yadi etehi guṇehi samannāgatānaṃ viseso natthi, eko vaṇṇova hoti, evaṃ sante tvaṃ ubhato sujātabhāvaṃ nāsento panaṭṭhaṃ carasi brahmaññaṃ, caṇḍālasamo hosi, sottiyakulavaṃsataṃ nāsesīti.
Atha naṃ purohito upamāya saññāpento gāthādvayamāha –
76.
‘‘Nānārattehi vatthehi, vimānaṃ bhavati chāditaṃ;
Na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha.
77.
‘‘Evameva manussesu, yadā sujjhanti māṇavā;
Te sajātiṃ pamuñcanti, dhammamaññāya subbatā’’ti.
Tattha vimānanti gehaṃ vā maṇḍapaṃ vā. Chāyāti tesaṃ vatthānaṃ chāyā so nānāvidho rāgo na upeti, sabbā chāyā ekavaṇṇāva honti. Evamevāti manussesupi evameva ekacce aññāṇabrāhmaṇā akāraṇeneva cātuvaṇṇe suddhiṃ paññāpenti, esā atthīti mā gaṇhi. Yadā ariyamaggena māṇavā sujjhanti, tadā tehi paṭividdhaṃ nibbānadhammaṃ jānitvā subbatā sīlavantā paṇḍitapurisā te sajātiṃ muñcanti. Nibbānappattito paṭṭhāya hi jāti nāma niratthakāti.
Uddālako pana paccāharituṃ asakkonto appaṭibhānova nisīdi. Atha brāhmaṇo rājānaṃ āha – ‘‘sabbe ete, mahārāja, kuhakā sakalajambudīpe kohaññeneva nāsenti, uddālakaṃ uppabbājetvā upapurohitaṃ karotha, sese uppabbājetvā phalakāvudhāni datvā sevake karothā’’ti. ‘‘Sādhu, ācariyā’’ti rājā tathā kāresi. Te rājānaṃ upaṭṭhahantāva yathākammaṃ gatā.
Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepesa kuhakoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā uddālako kuhakabhikkhu ahosi, rājā ānando, purohito pana ahameva ahosi’’nti.
Uddālakajātakavaṇṇanā catutthā.