Khuddakanikāye

Jātaka-aṭṭhakathā

(Pañcamo bhāgo)

16. Tiṃsanipāto

[515] 5. Sambhavajātakavaṇṇanā

Rajjañca paṭipannāsmāti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Paccuppannavatthu mahāumaṅgajātake (jā. 2.22.590 ādayo) āvi bhavissati.

Atīte pana kururaṭṭhe indapatthanagare dhanañcayakorabyo nāma rājā rajjaṃ kāresi. Tassa sucirato nāma brāhmaṇo purohito atthadhammānusāsako ahosi. Rājā dānādīni puññāni karonto dhammena rajjamanusāsi. So ekadivasaṃ dhammayāgaṃ nāma pañhaṃ abhisaṅkharitvā sucirataṃ nāma brāhmaṇaṃ purohitaṃ āsane nisīdāpetvā sakkāraṃ katvā pañhaṃ pucchanto catasso gāthāyo abhāsi –

138.

‘‘Rajjañca paṭipannāsma, ādhipaccaṃ sucīrata;

Mahattaṃ pattumicchāmi, vijetuṃ pathaviṃ imaṃ.

139.

‘‘Dhammena no adhammena, adhammo me na ruccati;

Kiccova dhammo carito, rañño hoti sucīrata.

140.

‘‘Idha cevāninditā yena, pecca yena aninditā;

Yasaṃ devamanussesu, yena pappomu brāhmaṇa.

141.

‘‘Yohaṃ atthañca dhammañca, kattumicchāmi brāhmaṇa;

Taṃ tvaṃ atthañca dhammañca, brāhmaṇakkhāhi pucchito’’ti.

Tattha rajjanti, ācariya, mayaṃ imasmiṃ sattayojanike indapatthanagare rajjañca, tiyojanasatike kururaṭṭhe issarabhāvasaṅkhātaṃ ādhipaccañca. Paṭipannāsmāti adhigatā bhavāma. Mahattanti idāni mahantabhāvaṃ. Pattumicchāmi vijetunti imaṃ pathaviṃ dhammena abhibhavituṃ ajjhottharituṃ icchāmi. Kiccovāti avasesajanehi rañño carito dhammo kicco karaṇīyataro. Rājānuvattako hi loko, so tasmiṃ dhammike sabbopi dhammiko hoti. Tasmā esa dhammo nāma raññova kiccoti.

Idha cevāninditāti yena mayaṃ idhaloke paraloke ca aninditā. Yena pappomūti yena mayaṃ nirayādīsu anibbattitvā devesu ca manussesu ca yasaṃ issariyaṃ sobhaggaṃ pāpuṇeyyāma, taṃ no kāraṇaṃ kathehīti. Yohanti, brāhmaṇa, yo ahaṃ phalavipākasaṅkhātaṃ atthañca tassa atthassa hetubhūtaṃ dhammañca kattuṃ samādāya vattituṃ uppādetuñca icchāmi. Taṃ tvanti tassa mayhaṃ tvaṃ sukheneva nibbānagāmimaggaṃ āruyha apaṭisandhikabhāvaṃ patthentassa taṃ atthañca dhammañca pucchito akkhāhi, pākaṭaṃ katvā kathehīti brāhmaṇaṃ dhammayāgapañhaṃ pucchi.

Ayaṃ pana pañho gambhīro buddhavisayo, sabbaññubuddhameva taṃ pucchituṃ yuttaṃ, tasmiṃ asati sabbaññutaññāṇapariyesakaṃ bodhisattanti. Sucirato pana attano abodhisattatāya pañhaṃ kathetuṃ nāsakkhi, asakkonto ca paṇḍitamānaṃ akatvā attano asamatthabhāvaṃ kathento gāthamāha –

142.

‘‘Nāññatra vidhurā rāja, etadakkhātumarahati;

Yaṃ tvaṃ atthañca dhammañca, kattumicchasi khattiyā’’ti.

Tassattho – avisayo esa, mahārāja, pañho mādisānaṃ. Ahañhi nevassa ādiṃ, na pariyosānaṃ passāmi, andhakāraṃ paviṭṭho viya homi. Bārāṇasirañño pana purohito vidhuro nāma brāhmaṇo atthi, so etaṃ ācikkheyya, taṃ ṭhapetvā yaṃ tvaṃ atthañca dhammañca kattumicchasi, etaṃ akkhātuṃ na añño arahatīti.

Rājā tassa vacanaṃ sutvā ‘‘tena hi, brāhmaṇa, khippaṃ tassa santikaṃ gacchāhī’’ti paṇṇākāraṃ datvā taṃ pesetukāmo hutvā gāthamāha –

143.

‘‘Ehi kho pahito gaccha, vidhurassa upantikaṃ;

Nikkhañcimaṃ suvaṇṇassa, haraṃ gaccha sucīrata;

Abhihāraṃ imaṃ dajjā, atthadhammānusiṭṭhiyā’’ti.

Tattha upantikanti santikaṃ. Nikkhanti pañcasuvaṇṇo eko nikkho. Ayaṃ pana rattasuvaṇṇassa nikkhasahassaṃ datvā evamāha. Imaṃ dajjāti tena imasmiṃ dhammayāgapañhe kathite tassa atthadhammānusiṭṭhiyā abhihārapūjaṃ karonto imaṃ nikkhasahassaṃ dadeyyāsīti.

Evañca pana vatvā pañhavissajjanassa likhanatthāya satasahassagghanakaṃ suvaṇṇapaṭṭañca gamanatthāya yānaṃ, parivāratthāya balakāyaṃ, tañca paṇṇākāraṃ datvā taṅkhaṇaññeva uyyojesi. So pana indapatthanagarā nikkhamitvā ujukameva bārāṇasiṃ agantvā yattha yattha paṇḍitā vasanti, sabbāni tāni ṭhānāni upasaṅkamitvā sakalajambudīpe pañhassa vissajjetāraṃ alabhitvā anupubbena bārāṇasiṃ patvā ekasmiṃ ṭhāne nivāsaṃ gahetvā katipayehi janehi saddhiṃ pātarāsabhuñjanavelāya vidhurassa nivesanaṃ gantvā āgatabhāvaṃ ārocāpetvā tena pakkosāpito taṃ sake ghare bhuñjamānaṃ addasa. Tamatthaṃ āvikaronto satthā sattamaṃ gāthamāha –

144.

‘‘Svādhippāgā bhāradvājo, vidhurassa upantikaṃ;

Tamaddasa mahābrahmā, asamānaṃ sake ghare’’ti.

Tattha svādhippāgāti so bhāradvājagotto sucirato adhippāgā, gatoti attho. Mahābrahmāti mahābrāhmaṇo. Asamānanti bhuñjamānaṃ.

So pana tassa bālasahāyako ekācariyakule uggahitasippo, tasmā tena saddhiṃ ekato bhuñjitvā bhattakiccapariyosāne sukhanisinno ‘‘samma kimatthaṃ āgatosī’’ti puṭṭho āgamanakāraṇaṃ ācikkhanto aṭṭhamaṃ gāthamāha –

145.

‘‘Raññohaṃ pahito dūto, korabyassa yasassino;

‘Atthaṃ dhammañca pucchesi’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, vidhurakkhāhi pucchito’’ti.

Tattha raññohanti ahaṃ rañño korabyassa yasassino dūto. Pahitoti tena pesito idhāgamiṃ. Pucchesīti so yudhiṭṭhilagotto dhanañcayarājā maṃ dhammayāgapañhaṃ nāma pucchi, ahaṃ kathetuṃ asakkonto ‘‘tvaṃ sakkhissasī’’ti ñatvā tassa ārocesiṃ, so ca paṇṇākāraṃ datvā pañhapucchanatthāya maṃ tava santikaṃ pesento ‘‘vidhurassa santikaṃ gantvā imassa pañhassa atthañca pāḷidhammañca puccheyyāsī’’ti abravi. ‘‘Taṃ tvaṃ idāni mayā pucchito akkhāhī’’ti.

Tadā pana so brāhmaṇo ‘‘mahājanassa cittaṃ gaṇhissāmī’’ti gaṅgaṃ pidahanto viya vinicchayaṃ vicāreti. Tassa pañhavissajjane okāso natthi. So tamatthaṃ ācikkhanto navamaṃ gāthamāha –

146.

‘‘Gaṅgaṃ me pidahissanti, na taṃ sakkomi brāhmaṇa;

Apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito’’ti.

Tassattho – brāhmaṇa, mayhaṃ ‘‘mahājanassa nānācittagatisaṅkhātaṃ gaṅgaṃ pidahissa’’nti byāpāro uppanno, tamahaṃ mahāsindhuṃ apidhetuṃ na sakkomi, tasmā kathaṃ so okāso bhavissati, yasmā te ahaṃ pañhaṃ vissajjeyyaṃ. Iti cittekaggatañceva okāsañca alabhanto na te sakkomi akkhātuṃ atthaṃ dhammañca pucchitoti.

Evañca pana vatvā ‘‘putto me paṇḍito mayā ñāṇavantataro, so te byākarissati, tassa santikaṃ gacchāhī’’ti vatvā dasamaṃ gāthamāha –

147.

‘‘Bhadrakāro ca me putto, oraso mama atrajo;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā’’ti.

Tattha orasoti ure saṃvaḍḍho. Atrajoti attanā jātoti.

Taṃ sutvā sucirato vidhurassa gharā nikkhamitvā bhadrakārassa bhuttapātarāsassa attano parisamajjhe nisinnakāle nivesanaṃ agamāsi. Tamatthaṃ pakāsento satthā ekādasamaṃ gāthamāha –

148.

‘‘Svādhippāgā bhāradvājo, bhadrakārassupantikaṃ;

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmanī’’ti.

Tattha vesmanīti ghare.

So tattha gantvā bhadrakāramāṇavena katāsanābhihārasakkāro nisīditvā āgamanakāraṇaṃ puṭṭho dvādasamaṃ gāthamāha –

149.

‘‘Raññohaṃ pahito dūto, korabyassa yasassino;

‘Atthaṃ dhammañca pucchesi’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, bhadrakāra pabrūhi me’’ti.

Atha naṃ bhadrakāro, ‘‘tāta, ahaṃ imesu divasesu paradārikakamme abhiniviṭṭho, cittaṃ me byākulaṃ, tena tyāhaṃ vissajjetuṃ na sakkhissāmi, mayhaṃ pana kaniṭṭho sañcayakumāro nāma mayā ativiya ñāṇavantataro, taṃ puccha, so te pañhaṃ vissajjessatī’’ti tassa santikaṃ pesento dve gāthā abhāsi –

150.

‘‘Maṃsakājaṃ avahāya, godhaṃ anupatāmahaṃ;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

151.

‘‘Sañcayo nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā’’ti.

Tattha maṃsakājanti yathā nāma puriso thūlamigamaṃsaṃ kājenādāya gacchanto antarāmagge godhapotakaṃ disvā maṃsakājaṃ chaḍḍetvā taṃ anubandheyya, evameva attano ghare vasavattiniṃ bhariyaṃ chaḍḍetvā parassa rakkhitagopitaṃ itthiṃ anubandhanto homīti dīpento evamāhāti.

So tasmiṃ khaṇe sañcayassa nivesanaṃ gantvā tena katasakkāro āgamanakāraṇaṃ puṭṭho ācikkhi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

152.

‘‘Svādhippāgā bhāradvājo, sañcayassa upantikaṃ;

Tamaddasa mahābrahmā, nisinnaṃ samhi vesmani.

153.

‘‘Raññohaṃ pahito dūto, korabyassa yasassino;

‘Atthaṃ dhammañca pucchesi’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sañcayakkhāhi pucchito’’ti.

Sañcayakumāro pana tadā paradārameva sevati. Athassa so ‘‘ahaṃ, tāta, paradāraṃ sevāmi, sevanto ca pana gaṅgaṃ otaritvā paratīraṃ gacchāmi, taṃ maṃ sāyañca pāto ca nadiṃ tarantaṃ maccu gilati nāma, tena cittaṃ me byākulaṃ, na tyāhaṃ ācikkhituṃ sakkhissāmi, kaniṭṭho pana me sambhavakumāro nāma atthi jātiyā sattavassiko, mayā sataguṇena sahassaguṇena satasahassaguṇenādhikañāṇataro, so te ācikkhissati, gaccha taṃ pucchāhī’’ti āha. Imamatthaṃ pakāsento satthā dve gāthā abhāsi –

154.

‘‘Sadā maṃ gilate maccu, sāyaṃ pāto sucīrata;

Na te sakkomi akkhātuṃ, atthaṃ dhammañca pucchito.

155.

‘‘Sambhavo nāma me bhātā, kaniṭṭho me sucīrata;

Taṃ tvaṃ atthañca dhammañca, gantvā pucchassu brāhmaṇā’’ti.

Taṃ sutvā sucirato ‘‘ayaṃ pañho imasmiṃ loke abbhuto bhavissati, imaṃ pañhaṃ vissajjetuṃ samattho nāma natthi maññe’’ti cintetvā dve gāthā abhāsi –

156.

‘‘Abbhuto vata bho dhammo, nāyaṃ asmāka ruccati;

Tayo janā pitāputtā, te su paññāya no vidū.

157.

‘‘Na taṃ sakkotha akkhātuṃ, atthaṃ dhammañca pucchitā;

Kathaṃ nu daharo jaññā, atthaṃ dhammañca pucchito’’ti.

Tattha nāyanti ayaṃ pañhadhammo abbhuto, imaṃ kathetuṃ samatthena nāma na bhavitabbaṃ, tasmā yaṃ tvaṃ ‘‘kumāro kathessatī’’ti vadati, nāyaṃ asmākaṃ ruccati. Te sūti ettha su-kāro nipātamattaṃ. Pitāti vidhuro paṇḍito, puttā bhadrakāro sañcayo cāti tepi tayo pitāputtā paññāya imaṃ dhammaṃ no vidū, na vijānanti, añño ko jānissatīti attho. Na tanti tumhe tayo janā pucchitā etaṃ akkhātuṃ na sakkotha, daharo sattavassiko kumāro pucchito kathaṃ nu jaññā, kena kāraṇena jānituṃ sakkhissatīti attho.

Taṃ sutvā sañcayakumāro, ‘‘tāta, sambhavakumāraṃ ‘daharo’ti mā uññāsi, sacepi pañhavissajjanenātthiko, gaccha naṃ pucchā’’ti atthadīpanāhi upamāhi kumārassa vaṇṇaṃ pakāsento dvādasa gāthā abhāsi –

158.

‘‘Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

159.

‘‘Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tārāgaṇe loke, ābhāya atirocati.

160.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

161.

‘‘Yathāpi rammako māso, gimhānaṃ hoti brāhmaṇa;

Atevaññehi māsehi, dumapupphehi sobhati.

162.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

163.

‘‘Yathāpi himavā brahme, pabbato gandhamādano;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo;

Osadhehi ca dibbehi, disā bhāti pavāti ca.

164.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

165.

‘‘Yathāpi pāvako brahme, accimālī yasassimā;

Jalamāno vane gacche, analo kaṇhavattanī.

166.

‘‘Ghatāsano dhūmaketu, uttamāhevanandaho;

Nisīthe pabbataggasmiṃ, pahūtedho virocati.

167.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇa.

168.

‘‘Javena bhadraṃ jānanti, balibaddañca vāhiye;

Dohena dhenuṃ jānanti, bhāsamānañca paṇḍitaṃ.

169.

‘‘Evampi daharūpeto, paññāyogena sambhavo;

Mā naṃ daharoti uññāsi, apucchitvāna sambhavaṃ;

Pucchitvā sambhavaṃ jaññā, atthaṃ dhammañca brāhmaṇā’’ti.

Tattha jaññāti jānissasi. Candoti puṇṇacando. Vimaloti abbhādimalavirahito. Evampi daharūpetoti evaṃ sambhavakumāro daharabhāvena upetopi paññāyogena sakalajambudīpatale avasese paṇḍite atikkamitvā virocati. Rammakoti cittamāso. Atevaññehīti ativiya aññehi ekādasahi māsehi. Evanti evaṃ sambhavopi paññāyogena sobhati. Himavāti himapātasamaye himayuttoti himavā, gimhakāle himaṃ vamatīti himavā. Sampattaṃ janaṃ gandhena madayatīti gandhamādano. Mahābhūtagaṇālayoti devagaṇānaṃ nivāso. Disā bhātīti sabbadisā ekobhāsā viya karoti. Pavātīti gandhena sabbadisā vāyati. Evanti evaṃ sambhavopi paññāyogena sabbadisā bhāti ceva pavāti ca.

Yasassimāti tejasampattiyā yasassimā. Accimālīti accīhi yutto. Jalamāno vane gaccheti gacchasaṅkhāte mahāvane jalanto carati. Analoti atitto. Gatamaggassa kaṇhabhāvena kaṇhavattanī. Yaññe āhutivasena āhutaṃ ghataṃ asnātīti ghatāsano. Dhūmo ketukiccaṃ assa sādhetīti dhūmaketu. Uttamāhevanandahoti ahevanaṃ vuccati vanasaṇḍo, uttamaṃ vanasaṇḍaṃ dahatīti attho. Nisītheti rattibhāge. Pabbataggasminti pabbatasikhare. Pahūtedhoti pahūtaindhano. Virocatīti sabbadisāsu obhāsati. Evanti evaṃ mama kaniṭṭho sambhavakumāro daharopi paññāyogena virocati. Bhadranti bhadraṃ assājānīyaṃ javasampattiyā jānanti, na sarīrena. Vāhiyeti vahitabbabhāre sati bhāravahatāya ‘‘ahaṃ uttamo’’ti balibaddaṃ jānanti. Dohenāti dohasampattiyā dhenuṃ ‘‘sukhīrā’’ti jānanti. Bhāsamānanti ettha ‘‘nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍita’’nti suttaṃ (saṃ. ni. 2.241) āharitabbaṃ.

Sucirato evaṃ tasmiṃ sambhavaṃ vaṇṇente ‘‘pañhaṃ pucchitvā jānissāmī’’ti ‘‘kahaṃ pana te kumāra kaniṭṭho’’ti pucchi. Athassa so sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā ‘‘yo esa pāsādadvāre antaravīthiyā kumārakehi saddhiṃ suvaṇṇavaṇṇo kīḷati, ayaṃ mama kaniṭṭho, upasaṅkamitvā taṃ puccha, buddhalīḷāya te pañhaṃ kathessatī’’ti āha. Sucirato tassa vacanaṃ sutvā pāsādā oruyha kumārassa santikaṃ agamāsi. Kāya velāyāti? Kumārassa nivatthasāṭakaṃ mocetvā khandhe khipitvā ubhohi hatthehi paṃsuṃ gahetvā ṭhitavelāya. Tamatthaṃ āvikaronto satthā gāthamāha –

170.

‘‘Svādhippāgā bhāradvājo, sambhavassa upantikaṃ;

Tamaddasa mahābrahmā, kīḷamānaṃ bahīpure’’ti.

Tattha bahīpureti bahinivesane.

Mahāsattopi brāhmaṇaṃ āgantvā purato ṭhitaṃ disvā ‘‘tāta, kenatthenāgatosī’’ti pucchitvā, ‘‘tāta, kumāra ahaṃ jambudīpatale āhiṇḍanto mayā pucchitaṃ pañhaṃ kathetuṃ samatthaṃ alabhitvā tava santikaṃ āgatomhī’’ti vutte ‘‘sakalajambudīpe kira avinicchito pañho mama santikaṃ āgato, ahaṃ ñāṇena mahallako’’ti hirottappaṃ paṭilabhitvā hatthagataṃ paṃsuṃ chaḍḍetvā khandhato sāṭakaṃ ādāya nivāsetvā ‘‘puccha, brāhmaṇa, buddhalīḷāya te kathessāmī’’ti sabbaññupavāraṇaṃ pavāresi. Tato brāhmaṇo –

171.

‘‘Raññohaṃ pahito dūto, korabyassa yasassino;

‘Atthaṃ dhammañca pucchesi’, iccabravi yudhiṭṭhilo;

Taṃ tvaṃ atthañca dhammañca, sambhavakkhāhi pucchito’’ti. –

Gāthāya pañhaṃ pucchi.

Tassa attho sambhavapaṇḍitassa gaganamajjhe puṇṇacando viya pākaṭo ahosi.

Atha naṃ ‘‘tena hi suṇohī’’ti vatvā dhammayāgapañhaṃ vissajjento gāthamāha –

172.

‘‘Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā’’ti.

Tassa antaravīthiyaṃ ṭhatvā madhurassarena dhammaṃ desentassa saddo dvādasayojanikaṃ sakalabārāṇasinagaraṃ avatthari. Atha rājā ca uparājādayo ca sabbe sannipatiṃsu. Mahāsatto mahājanassa majjhe dhammadesanaṃ paṭṭhapesi.

Tattha tagghāti ekaṃsavacanaṃ. Yathāpi kusaloti yathā atikusalo sabbaññubuddho ācikkhati, tathā te ekaṃseneva ahamakkhissanti attho. Rājā ca kho tanti ahaṃ taṃ pañhaṃ yathā tumhākaṃ rājā jānituṃ sakkoti, tathā kathessāmi. Tato uttari rājā eva taṃ jānāti, yadi karissati vā na vā karissati, karontassa vā akarontassa vā tassevetaṃ bhavissati, mayhaṃ pana doso natthīti dīpeti.

Evaṃ imāya gāthāya pañhakathanaṃ paṭijānitvā idāni dhammayāgapañhaṃ kathento āha –

173.

‘‘Ajja suveti saṃseyya, raññā puṭṭho sucīrata;

Mā katvā avasī rājā, atthe jāte yudhiṭṭhilo.

174.

‘‘Ajjhattaññeva saṃseyya, raññā puṭṭho sucīrata;

Kummaggaṃ na niveseyya, yathā mūḷho acetaso.

175.

‘‘Attānaṃ nātivatteyya, adhammaṃ na samācare;

Atitthe nappatāreyya, anatthe na yuto siyā.

176.

‘‘Yo ca etāni ṭhānāni, kattuṃ jānāti khattiyo;

Sadā so vaḍḍhate rājā, sukkapakkheva candimā.

177.

‘‘Ñātīnañca piyo hoti, mittesu ca virocati;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti.

Tattha saṃseyyāti katheyya. Idaṃ vuttaṃ hoti – tāta, sucirata sace tumhākaṃ raññā ‘‘ajja dānaṃ dema, sīlaṃ rakkhāma, uposathakammaṃ karomā’’ti koci puṭṭho, ‘‘mahārāja, ajja tāva pāṇaṃ hanāma, kāme paribhuñjāma, suraṃ pivāma, kusalaṃ pana karissāma suve’’ti rañño katheyya, tassa atimahantassapi amaccassa vacanaṃ katvā tumhākaṃ rājā yudhiṭṭhilagotto tathārūpe atthe jāte taṃ divasaṃ pamādena vītināmento mā avasi, tassa vacanaṃ akatvā uppannaṃ kusalacittaṃ aparihāpetvā kusalapaṭisaṃyuttaṃ kammaṃ karotuyeva, idamassa katheyyāsīti. Evaṃ mahāsatto imāya gāthāya –

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve’’ti. (ma. ni. 3.272) –

Bhaddekarattasuttañceva,

‘‘Appamādo amatapadaṃ, pamādo maccuno pada’’nti. (dha. pa. 21) –

Appamādovādañca kathesi.

Ajjhattaññevāti, tāta, sucirata sambhavapaṇḍito tayā dhammayāgapañhe pucchite kiṃ kathesīti raññā puṭṭho samāno tumhākaṃ rañño ajjhattaññeva saṃseyya, niyakajjhattasaṅkhātaṃ khandhapañcakaṃ hutvā abhāvato aniccanti katheyyāsi. Ettāvatā mahāsatto –

‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati’’. (dha. pa. 277) –

‘‘Aniccā vata saṅkhārā, uppādavayadhammino’’ti. (dī. ni. 2.221) –

Evaṃ vibhāvitaṃ aniccataṃ kathesīti.

Kummagganti, brāhmaṇa, yathā mūḷho acetano andhabālaputhujjano dvāsaṭṭhidiṭṭhigatasaṅkhātaṃ kummaggaṃ sevati, evaṃ tava rājā taṃ kummaggaṃ na seveyya, niyyānikaṃ dasakusalakammapathamaggameva sevatu, evamassa vadeyyāsīti.

Attānanti imaṃ sugatiyaṃ ṭhitaṃ attabhāvaṃ nātivatteyya, yena kammena tisso kusalasampattiyo sabbakāmasagge atikkamitvā apāye nibbattanti, taṃ kammaṃ na kareyyāti attho. Adhammanti tividhaduccaritasaṅkhātaṃ adhammaṃ na samācareyya. Atittheti dvāsaṭṭhidiṭṭhisaṅkhāte atitthe nappatāreyya na otāreyya. ‘‘Na tāreyyā’’tipi pāṭho, attano diṭṭhānugatimāpajjantaṃ janaṃ na otāreyya. Anattheti akāraṇe. Na yutoti yuttapayutto na siyā. Brāhmaṇa, yadi te rājā dhammayāgapañhe vattitukāmo, ‘‘imasmiṃ ovāde vattatū’’ti tassa katheyyāsīti ayamettha adhippāyo.

Sadāti satataṃ. Idaṃ vuttaṃ hoti – ‘‘yo khattiyo etāni kāraṇāni kātuṃ jānāti, so rājā sukkapakkhe cando viya sadā vaḍḍhatī’’ti. Virocatīti mittāmaccānaṃ majjhe attano sīlācārañāṇādīhi guṇehi sobhati virocatīti.

Evaṃ mahāsatto gaganatale candaṃ uṭṭhāpento viya buddhalīḷāya brāhmaṇassa pañhaṃ kathesi. Mahājano nadanto selento apphoṭento sādhukārasahassāni adāsi, celukkhepe ca aṅguliphoṭe ca pavattesi, hatthapiḷandhanādīni khipi. Evaṃ khittadhanaṃ koṭimattaṃ ahosi. Rājāpissa tuṭṭho mahantaṃ yasaṃ adāsi. Suciratopi nikkhasahassena pūjaṃ katvā suvaṇṇapaṭṭe jātihiṅgulakena pañhavissajjanaṃ likhitvā indapatthanagaraṃ gantvā rañño dhammayāgapañhaṃ kathesi. Rājā tasmiṃ dhamme vattitvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahāpaññoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā dhanañcayarājā ānando ahosi, sucirato anuruddho, vidhuro kassapo, bhadrakāro moggallāno, sañcayamāṇavo sāriputto, sambhavapaṇḍito pana ahameva ahosi’’nti.

Sambhavajātakavaṇṇanā pañcamā.

 


  Home Oben Index Next