Khuddakanikāye

Jātaka-aṭṭhakathā

(Pañcamo bhāgo)

17. Cattālīsanipāto

[524] 4. Saṅkhapālajātakavaṇṇanā

Ariyāvakāsosīti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Tadā hi satthā uposathike upāsake sampahaṃsetvā ‘‘porāṇakapaṇḍitā mahatiṃ nāgasampattiṃ pahāya uposathavāsaṃ upavasiṃsuyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Tadā bodhisatto tassa rañño aggamahesiyā kucchimhi nibbatti, ‘‘duyyodhano’’tissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā āgantvā pitu sippaṃ dassesi. Atha naṃ pitā rajje abhisiñcitvā isipabbajjaṃ pabbajitvā uyyāne vasi. Bodhisatto divasassa tikkhattuṃ pitu santikaṃ agamāsi. Tassa mahālābhasakkāro udapādi. So teneva palibodhena kasiṇaparikammamattampi kātuṃ asakkonto cintesi – ‘‘mahā me lābhasakkāro, na sakkā mayā idha vasantena imaṃ jaṭaṃ chindituṃ, puttassa me anārocetvāva aññattha gamissāmī’’ti. So kañci ajānāpetvā uyyānā nikkhamitvā magadharaṭṭhaṃ atikkamitvā mahisakaraṭṭhe saṅkhapāladahato nāma nikkhantāya kaṇṇaveṇṇāya nadiyā nivattane candakapabbataṃ upanissāya paṇṇasālaṃ katvā tattha vasanto kasiṇaparikammaṃ katvā jhānābhiññā nibbattetvā uñchācariyāya yāpesi. Tamenaṃ saṅkhapālo nāma nāgarājā mahantena parivārena kaṇṇaveṇṇanadito nikkhamitvā antarantarā upasaṅkamati. So tassa dhammaṃ desesi. Athassa putto pitaraṃ daṭṭhukāmo gataṭṭhānaṃ ajānanto anuvicārāpetvā ‘‘asukaṭṭhāne nāma vasatī’’ti ñatvā tassa dassanatthāya mahantena parivārena tattha gantvā ekamante khandhavāraṃ nivāsetvā katipayehi amaccehi saddhiṃ assamapadābhimukho pāyāsi.

Tasmiṃ khaṇe saṅkhapālo mahantena parivārena dhammaṃ suṇanto nisīdi. So taṃ rājānaṃ āgacchantaṃ disvā isiṃ vanditvā uṭṭhāyāsanā pakkāmi. Rājā pitaraṃ vanditvā paṭisanthāraṃ katvā nisīditvā pucchi – ‘‘bhante, katararājā nāmesa tumhākaṃ santikaṃ āgato’’ti. Tāta, saṅkhapālanāgarājā nāmesoti. So tassa sampattiṃ nissāya nāgabhavane lobhaṃ katvā katipāhaṃ vasitvā pitu bhikkhāhāraṃ nibaddhaṃ dāpetvā attano nagarameva gantvā catūsu dvāresu dānasālāyo kāretvā sakalajambudīpaṃ saṅkhobhento dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā nāgabhavanaṃ patthetvā āyupariyosāne nāgabhavane nibbattitvā saṅkhapālanāgarājā ahosi. So gacchante kāle tāya sampattiyā vippaṭisārī hutvā tato paṭṭhāya manussayoniṃ patthento uposathavāsaṃ vasi. Athassa nāgabhavane vasantassa uposathavāso na sampajjati, sīlavināsaṃ pāpuṇāti. So tato paṭṭhāya nāgabhavanā nikkhamitvā kaṇṇaveṇṇāya nadiyā avidūre mahāmaggassa ca ekapadikamaggassa ca antare ekaṃ vammikaṃ parikkhipitvā uposathaṃ adhiṭṭhāya samādinnasīlo ‘‘mama cammamaṃsādīhi atthikā cammamaṃsādīni harantū’’ti attānaṃ dānamukhe vissajjetvā vammikamatthake nipanno samaṇadhammaṃ karonto cātuddase pannarase vasitvā pāṭipade nāgabhavanaṃ gacchati.

Tasmiṃ ekadivasaṃ evaṃ sīlaṃ samādiyitvā nipanne paccantagāmavāsino soḷasa janā ‘‘maṃsaṃ āharissāmā’’ti āvudhahatthā araññe vicarantā kiñci alabhitvā nikkhantā taṃ vammikamatthake nipannaṃ disvā ‘‘mayaṃ ajja godhāpotakampi na labhimhā, imaṃ nāgarājānaṃ vadhitvā khādissāmā’’ti cintetvā ‘‘mahā kho panesa gayhamāno palāyeyya, yathānipannameva taṃ bhogesu sūlehi vijjhitvā dubbalaṃ katvā gaṇhissāmā’’ti sūlāni ādāya upasaṅkamiṃsu. Bodhisattassa sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vaṭṭetvā ṭhapitasumanapupphadāmaṃ viya jiñjukaphalasannibhehi akkhīhi jayasumanapupphasadisena ca sīsena samannāgataṃ ativiya sobhati. So tesaṃ soḷasannaṃ janānaṃ padasaddena bhogantarato sīsaṃ nīharitvā rattakkhīni ummīletvā te sūlahatthe āgacchante disvā cintesi – ‘‘ajja mayhaṃ manoratho matthakaṃ pāpuṇissati, ahaṃ attānaṃ dānamukhe niyyādetvā vīriyaṃ adhiṭṭhahitvā nipanno, ime mama sarīraṃ sattīhi koṭṭetvā chiddāvachiddaṃ karonte kodhavasena akkhīni ummīletvā na olokessāmī’’ti attano sīlabhedabhayena daḷhaṃ adhiṭṭhāya sīsaṃ bhogantareyeva pavesetvā nipajji. Atha naṃ te upagantvā naṅguṭṭhe gahetvā kaḍḍhantā bhūmiyaṃ pothetvā tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakakāḷavettayaṭṭhiyo pahāramukhehi pavesetvā aṭṭhasu ṭhānesu kājenādāya mahāmaggaṃ paṭipajjiṃsu, mahāsatto sūlehi vijjhanato paṭṭhāya ekaṭṭhānepi kodhavasena akkhīni ummīletvā te na olokesi. Tassa aṭṭhahi kājehi ādāya nīyamānassa sīsaṃ olambetvā bhūmiyaṃ pahari. Atha naṃ ‘‘sīsamassa olambatī’’ti mahāmagge nipajjāpetvā taruṇasūlena nāsāpuṭaṃ vijjhitvā rajjukaṃ pavesetvā sīsaṃ ukkhipitvā kājakoṭiyaṃ laggitvā punapi ukkhipitvā maggaṃ paṭipajjiṃsu.

Tasmiṃ khaṇe videharaṭṭhe mithilanagaravāsī āḷāro nāma kuṭumbiko pañca sakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhojaputte bodhisattaṃ tathā gaṇhitvā gacchante disvā tesaṃ soḷasannampi soḷasahi vāhagoṇehi saddhiṃ pasataṃ pasataṃ suvaṇṇamāsake sabbesaṃ nivāsanapārupanāni bhariyānampi nesaṃ vatthābharaṇāni datvā vissajjāpesi. Atha so nāgabhavanaṃ gantvā tattha papañcaṃ akatvā mahantena parivārena nikkhamitvā āḷāraṃ upasaṅkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ ādāya nāgabhavanaṃ gantvā tīhi nāgakaññāsatehi saddhiṃ mahantamassa yasaṃ datvā dibbehi kāmehi santappesi. Āḷāro nāgabhavane ekavassaṃ vasitvā dibbakāme paribhuñjitvā ‘‘icchāmahaṃ, samma, pabbajitu’’nti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato himavantappadesaṃ gantvā pabbajitvā tattha ciraṃ vasitvā aparabhāge cārikaṃ caranto bārāṇasiṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisitvā rājadvāraṃ agamāsi. Atha naṃ bārāṇasirājā disvā iriyāpathe pasīditvā pakkosāpetvā paññattāsane nisīdāpetvā nānaggarasabhojanaṃ bhojetvā aññatarasmiṃ nīce āsane nisinno vanditvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha –

143.

‘‘Ariyāvakāsosi pasannanetto, maññe bhavaṃ pabbajito kulamhā;

Kathaṃ nu vittāni pahāya bhoge, pabbaji nikkhamma gharā sapaññā’’ti.

Tattha ariyāvakāsosīti niddosasundarasarīrāvakāsosi, abhirūposīti attho. Pasannanettoti pañcahi pasādehi yuttanetto. Kulamhāti khattiyakulā vā brāhmaṇakulā vā seṭṭhikulā vā pabbajitosīti maññāmi. Kathaṃ nūti kena kāraṇena kiṃ ārammaṇaṃ katvā dhanañca upabhoge ca pahāya gharā nikkhamitvā pabbajitosi sapañña paṇḍitapurisāti pucchati.

Tato paraṃ tāpasassa ca rañño ca vacanappaṭivacanavasena gāthānaṃ sambandho veditabbo –

144.

‘‘Sayaṃ vimānaṃ naradeva disvā, mahānubhāvassa mahoragassa;

Disvāna puññāna mahāvipākaṃ, saddhāyahaṃ pabbajitomhi rāja.

145.

‘‘Na kāmakāmā na bhayā na dosā, vācaṃ musā pabbajitā bhaṇanti;

Akkhāhi me pucchito etamatthaṃ, sutvāna me jāyihitippasādo.

146.

‘‘Vāṇijja raṭṭhādhipa gacchamāno, pathe addasāsimhi bhojaputte;

Pavaḍḍhakāyaṃ uragaṃ mahantaṃ, ādāya gacchante pamodamāne.

147.

‘‘Sohaṃ samāgamma janinda tehi, pahaṭṭhalomo avacamhi bhīto;

Kuhiṃ ayaṃ nīyati bhīmakāyo, nāgena kiṃ kāhatha bhojaputtā.

148.

‘‘Nāgo ayaṃ nīyati bhojanatthā, pavaḍḍhakāyo urago mahanto;

Sāduñca thūlañca muduñca maṃsaṃ, na tvaṃ rasaññāsi videhaputta.

149.

‘‘Ito mayaṃ gantvā sakaṃ niketaṃ, ādāya satthāni vikopayitvā;

Maṃsāni bhokkhāma pamodamānā, mayañhi ve sattavo pannagānaṃ.

150.

‘‘Sace ayaṃ nīyati bhojanatthā, pavaḍḍhakāyo urago mahanto;

Dadāmi vo balibaddāni soḷasa, nāgaṃ imaṃ muñcatha bandhanasmā.

151.

‘‘Addhā hi no bhakkho ayaṃ manāpo, bahū ca no uragā bhuttapubbā;

Karoma te taṃ vacanaṃ aḷāra, mittañca no hohi videhaputta.

152.

‘‘Tadāssu te bandhanā mocayiṃsu, yaṃ natthuto paṭimokkassa pāse;

Mutto ca so bandhanā nāgarājā, pakkāmi pācīnamukho muhuttaṃ.

153.

‘‘Gantvāna pācīnamukho muhuttaṃ, puṇṇehi nettehi palokayī maṃ;

Tadāssahaṃ piṭṭhito anvagacchiṃ, dasaṅguliṃ añjaliṃ paggahetvā.

154.

‘‘Gaccheva kho tvaṃ taramānarūpo, mā taṃ amittā punaraggahesuṃ;

Dukkho hi luddehi punā samāgamo, adassanaṃ bhojaputtāna gaccha.

155.

‘‘Agamāsi so rahadaṃ vippasannaṃ, nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ;

Samotataṃ jambuhi vetasāhi, pāvekkhi nittiṇṇabhayo patīto.

156.

‘‘So taṃ pavissa nacirassa nāgo, dibbena me pāturahū janinda;

Upaṭṭhahī maṃ pitaraṃva putto, hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto.

157.

‘‘Tvaṃ mesi mātā ca pitā aḷāra, abbhantaro pāṇadado sahāyo;

Sakañca iddhiṃ paṭilābhakosmi, aḷāra passa me nivesanāni;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassā’’ti.

Tattha vimānanti saṅkhapālanāgarañño anekasatanāṭakasampattisampannaṃ kañcanamaṇivimānaṃ. Puññānanti tena katapuññānaṃ mahantaṃ vipākaṃ disvā kammañca phalañca paralokañca saddahitvā pavattāya saddhāya ahaṃ pabbajito. Na kāmakāmāti na vatthukāmenapi bhayenapi dosenapi musā bhaṇanti. Jāyihitīti, bhante, tumhākaṃ vacanaṃ sutvā mayhampi pasādo somanassaṃ jāyissati. Vāṇijjanti vāṇijjakammaṃ karissāmīti gacchanto. Pathe addasāsimhīti pañcannaṃ sakaṭasatānaṃ purato sukhayānake nisīditvā gacchanto mahāmagge janapadamanusse addasaṃ. Pavaḍḍhakāyanti vaḍḍhitakāyaṃ. Ādāyāti aṭṭhahi kājehi gahetvā. Avacamhīti abhāsiṃ. Bhīmakāyoti bhayajanakakāyo. Bhojaputtāti luddaputtake piyasamudācārenālapati. Videhaputtāti videharaṭṭhavāsitāya āḷāraṃ ālapiṃsu. Vikopayitvāti chinditvā. Mayañhi vo sattavoti mayaṃ pana nāgānaṃ verino nāma. Bhojanatthāti bhojanatthāya. Mittañca no hohīti tvaṃ amhākaṃ mitto hohi, kataguṇaṃ jāna.

Tadāssu teti, mahārāja, tehi bhojaputtehi evaṃ vutte ahaṃ tesaṃ soḷasa vāhagoṇe nivāsanapārupanāni pasataṃ pasataṃ suvaṇṇamāsake bhariyānañca nesaṃ vatthālaṅkāraṃ adāsiṃ, atha te saṅkhapālanāgarājānaṃ bhūmiyaṃ nipajjāpetvā attano kakkhaḷatāya sakaṇṭakakāḷavettalatāya koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu. Athāhaṃ nāgarājānaṃ kilamantaṃ disvā akilamentova asinā tā latā chinditvā dārakānaṃ kaṇṇavedhato vaṭṭinīharaṇaniyāmena adukkhāpento saṇikaṃ nīhariṃ, tasmiṃ kāle te bhojaputtā yaṃ bandhanaṃ assa natthuto pavesetvā pāse paṭimokkaṃ, tasmā bandhanā taṃ uragaṃ mocayiṃsu. Tassa nāsato saha pāsena taṃ rajjukaṃ nīhariṃsūti dīpeti. Iti te uragaṃ vissajjetvā thokaṃ gantvā ‘‘ayaṃ urago dubbalo, matakāle naṃ gahetvā gamissāmā’’ti nilīyiṃsu.

Puṇṇehīti sopi muhuttaṃ pācīnābhimukho gantvā assupuṇṇehi nettehi maṃ palokayi. Tadāssahanti tadā assa ahaṃ. Gacchevāti evaṃ taṃ avacanti vadati. Rahadanti kaṇṇaveṇṇadahaṃ. Samotatanti ubhayatīresu jamburukkhavetasarukkhehi otataṃ vitataṃ. Nittiṇṇabhayo patītoti so kira taṃ dahaṃ pavisanto āḷārassa nipaccakāraṃ dassetvā yāva naṅguṭṭhā otari, udake paviṭṭhaṭṭhānamevassa nibbhayaṃ ahosi, tasmā nittiṇṇabhayo patīto haṭṭhatuṭṭho pāvekkhīti. Pavissāti pavisitvā. Dibbena meti nāgabhavane pamādaṃ anāpajjitvā mayi kaṇṇaveṇṇatīraṃ anatikkanteyeva dibbena parivārena mama purato pāturahosi. Upaṭṭhahīti upāgami. Abbhantaroti hadayamaṃsasadiso. Tvaṃ mama bahupakāro, sakkāraṃ te karissāmi. Passa me nivesanānīti mama nāgabhavanaṃ passa. Masakkasāraṃ viyāti masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya ca sinerupabbatarājā. Ayaṃ tattha māpitaṃ tāvatiṃsabhavanaṃ sandhāyevamāha.

Mahārāja! Evaṃ vatvā so nāgarājā uttari attano nāgabhavanaṃ vaṇṇento gāthādvayamāha –

158.

‘‘Taṃ bhūmibhāgehi upetarūpaṃ, asakkharā ceva mudū subhā ca;

Nīcattiṇā apparajā ca bhūmi, pāsādikā yattha jahanti sokaṃ.

159.

‘‘Anāvakulā veḷuriyūpanīlā, catuddisaṃ ambavanaṃ surammaṃ;

Pakkā ca pesī ca phalā suphullā, niccotukā dhārayantī phalānī’’ti.

Tattha asakkharāti yā tattha bhūmi pāsāṇasakkhararahitā mudu subhā kañcanarajatamaṇimayā sattaratanavālukākiṇṇā. Nīcattiṇāti indagopakapiṭṭhisadisavaṇṇehi nīcatiṇehi samannāgatā. Apparajāti paṃsurahitā. Yattha jahanti sokanti yattha paviṭṭhamattāva nissokā honti. Anāvakulāti na avakulā akhāṇumā upari ukkulavikulabhāvarahitā vā samasaṇṭhitā. Veḷuriyūpanīlāti veḷuriyena upanīlā, tasmiṃ nāgabhavane veḷuriyamayā pasannasalilā nīlobhāsā anekavaṇṇakamaluppalasañchannā pokkharaṇīti attho. Catuddisanti tassā pokkharaṇiyā catūsu disāsu. Pakkā cāti tasmiṃ ambavane ambarukkhā pakkaphalā ca aḍḍhapakkaphalā ca taruṇaphalā ca phullitāyevāti attho. Niccotukāti channampi utūnaṃ anurūpehi pupphaphalehi samannāgatāti.

160.

Tesaṃ vanānaṃ naradeva majjhe, nivesanaṃ bhassarasannikāsaṃ;

Rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ, obhāsatī vijjurivantalikkhe.

161.

‘‘Maṇīmayā soṇṇamayā uḷārā, anekacittā satataṃ sunimmitā;

Paripūrā kaññāhi alaṅkatāhi, suvaṇṇakāyūradharāhi rāja.

162.

‘‘So saṅkhapālo taramānarūpo, pāsādamāruyha anomavaṇṇo;

Sahassathambhaṃ atulānubhāvaṃ, yatthassa bhariyā mahesī ahosi.

163.

‘‘Ekā ca nārī taramānarūpā, ādāya veḷuriyamayaṃ mahagghaṃ;

Subhaṃ maṇiṃ jātimantūpapannaṃ, acoditā āsanamabbhihāsi.

164.

‘‘Tato maṃ urago hatthe gahetvā, nisīdayī pāmukhaāsanasmiṃ;

Idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūnaṃ.

165.

‘‘Aññā ca nārī taramānarūpā, ādāya vāriṃ upasaṅkamitvā;

Pādāni pakkhālayī me janinda, bhariyāva bhattū patino piyassa.

166.

‘‘Aparā ca nārī taramānarūpā, paggayha sovaṇṇamayāya pātiyā;

Anekasūpaṃ vividhaṃ viyañjanaṃ, upanāmayī bhatta manuññarūpaṃ.

167.

‘‘Turiyehi maṃ bhārata bhuttavantaṃ, upaṭṭhahuṃ bhattu mano viditvā;

Tatuttariṃ maṃ nipatī mahantaṃ, dibbehi kāmehi anappakehī’’ti.

Tattha nivesananti pāsādo. Bhassarasannikāsanti pabhassaradassanaṃ. Rajataggaḷanti rajatadvārakavāṭaṃ. Maṇīmayāti evarūpā tattha kūṭāgārā ca gabbhā ca. Paripūrāti sampuṇṇā. So saṅkhapāloti, mahārāja, ahaṃ evaṃ tasmiṃ nāgabhavanaṃ vaṇṇente taṃ daṭṭhukāmo ahosiṃ, atha maṃ tattha netvā so saṅkhapālo hatthe gahetvā taramāno veḷuriyathambhehi sahassathambhaṃ pāsādaṃ āruyha yasmiṃ ṭhāne assa mahesī ahosi, taṃ ṭhānaṃ netīti dīpeti. Ekā cāti mayi pāsādaṃ abhiruḷhe ekā itthī aññehi maṇīhi jātimahantehi upetaṃ subhaṃ veḷuriyāsanaṃ tena nāgarājena avuttāva. Abbhihāsīti abhihari, attharīti vuttaṃ hoti.

Pāmukhaāsanasminti pamukhāsanasmiṃ, uttamāsane nisīdāpesīti attho. Garūnanti mātāpitūnaṃ me tvaṃ aññataroti evaṃ vatvā nisīdāpesi. Vividhaṃ viyañjananti vividhaṃ byañjanaṃ. Bhatta manuññarūpanti bhattaṃ manuññarūpaṃ. Bhāratāti rājānaṃ ālapati. Bhuttavantanti bhuttāviṃ katabhattakiccaṃ. Upaṭṭhahunti anekasatehi turiyehi gandhabbaṃ kurumānā upaṭṭhahiṃsu. Bhattu mano viditvāti attano patino cittaṃ jānitvā. Tatuttarinti tato gandhabbakaraṇato uttariṃ. Maṃ nipatīti so nāgarājā maṃ upasaṅkami. Mahantaṃ dibbehīti mahantehi uḷārehi dibbehi kāmehi tehi ca anappakehi.

Evaṃ upasaṅkamitvā ca pana gāthamāha –

168.

‘‘Bhariyā mametā tisatā aḷāra, sabbattamajjhā padumuttarābhā;

Aḷāra etāssu te kāmakārā, dadāmi te tā paricārayassū’’ti.

Tattha sabbattamajjhāti sabbā attamajjhā, pāṇinā gahitappamāṇamajjhāti attho. Aṭṭhakathāyaṃ pana ‘‘sumajjhā’’ti pāṭho. Padumuttarābhāti padumavaṇṇauttarābhā, padumavaṇṇauttaracchaviyoti attho. Paricārayassūti tā attano pādaparicārikā karohīti vatvā tīhi itthisatehi saddhiṃ mahāsampattiṃ mayhaṃ adāsi.

So āha –

169.

‘‘Saṃvaccharaṃ dibbarasānubhutvā, tadāssuhaṃ uttarimajjhabhāsiṃ;

Nāgassidaṃ kinti kathañca laddhaṃ, kathajjhagamāsi vimānaseṭṭhaṃ.

170.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Pucchāmi taṃ nāgarājetamatthaṃ, kathajjhagamāsi vimānaseṭṭha’’nti.

Tattha dibbarasānubhutvāti dibbe kāmaguṇarase anubhavitvā. Tadāssuhanti tadā assu ahaṃ. Nāgassidanti bhadramukhassa saṅkhapālanāgarājassa idaṃ sampattijātaṃ kinti kiṃ nāma kammaṃ katvā kathañca katvā laddhaṃ, kathametaṃ vimānaseṭṭhaṃ tvaṃ ajjhagamāsi, iti naṃ ahaṃ pucchiṃ. Adhiccaladdhanti ahetunā laddhaṃ. Pariṇāmajaṃ teti kenaci tava atthāya pariṇāmitattā pariṇāmato jātaṃ. Sayaṃkatanti kārake pakkosāpetvā ratanāni datvā kāritanti.

Tato parā dvinnampi vacanappaṭivacanagāthāva –

171.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ.

172.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Akkhāhi me nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

173.

‘‘Rājā ahosiṃ magadhānamissaro, duyyodhano nāma mahānubhāvo;

So ittaraṃ jīvitaṃ saṃviditvā, asassataṃ vipariṇāmadhammaṃ.

174.

‘‘Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

175.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ yānamupassayañca;

Acchādanaṃ sayanamathannapānaṃ, sakkacca dānāni adamha tattha.

176.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teneva me laddhamidaṃ vimānaṃ, pahūtabhakkhaṃ bahuannapānaṃ;

Naccehi gītehi cupetarūpaṃ, ciraṭṭhitikaṃ na ca sassatāyaṃ.

177.

‘‘Appānubhāvā taṃ mahānubhāvaṃ, tejassinaṃ hanti atejavanto;

Kimeva dāṭhāvudha kiṃ paṭicca, hatthattamāgacchi vanibbakānaṃ.

178.

‘‘Bhayaṃ nu te anvagataṃ mahantaṃ, tejo nu te nānvagaṃ dantamūlaṃ;

Kimeva dāṭhāvudha kiṃ paṭicca, kilesamāpajji vanibbakānaṃ.

179.

‘‘Na me bhayaṃ anvagataṃ mahantaṃ, tejo na sakkā mama tehi hantuṃ;

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni.

180.

‘‘Cātuddasiṃ pañcadasiṃ aḷāra, uposathaṃ niccamupāvasāmi;

Athāgamuṃ soḷasa bhojaputtā, rajjuṃ gahetvāna daḷhañca pāsaṃ.

181.

‘‘Bhetvāna nāsaṃ atikassa rajjuṃ, nayiṃsu maṃ samparigayha luddā;

Etādisaṃ dukkhamahaṃ titikkhaṃ, uposathaṃ appaṭikopayanto.

182.

‘‘Ekāyane taṃ pathe addasaṃsu, balena vaṇṇena cupetarūpaṃ;

Siriyā paññāya ca bhāvitosi, kiṃ patthayaṃ nāga tapo karosi.

183.

‘‘Na puttahetū na dhanassa hetū, na āyuno cāpi aḷāra hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkama tapo karomi.

184.

‘‘Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

185.

‘‘Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko.

186.

‘‘Aḷāra nāññatra manussalokā, suddhīva saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ.

187.

‘‘Saṃvaccharo me vasato tavantike, annena pānena upaṭṭhitosmi;

Āmantayitvāna palemi nāga, cirappavuṭṭhosmi ahaṃ janinda.

188.

‘‘Puttā ca dārā anujīvino ca, niccānusiṭṭhā upatiṭṭhathetaṃ;

Kaccinnu taṃ nābhisapittha koci, piyañhi me dassanaṃ tuyhaṃ aḷāra.

189.

‘‘Yathāpi mātū ca pitū agāre, putto piyo paṭivihito vaseyya;

Tatopi mayhaṃ idhameva seyyo, cittañhi te nāga mayī pasannaṃ.

190.

‘‘Maṇī mamaṃ vijjati lohitaṅko, dhanāharo maṇiratanaṃ uḷāraṃ;

Ādāya tvaṃ gaccha sakaṃ niketaṃ, laddhā dhanaṃ taṃ maṇimossajassū’’ti.

Tattha kiṃ te vatanti kiṃ tava vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ. Opānabhūtanti catumahāpathe khatapokkharaṇī viya dhammikasamaṇabrāhmaṇānaṃ yathāsukhaṃ paribhuñjitabbavibhavaṃ. Na ca sassatāyanti ciraṭṭhitikaṃ samānampi ce taṃ mayhaṃ sassataṃ na hotīti me katheti.

Appānubhāvāti bhojaputte sandhāyāha. Hantīti aṭṭhasu ṭhānesu sūlehi vijjhantā kiṃkāraṇā haniṃsu. Kiṃ paṭiccāti kiṃ sandhāya tvaṃ tadā tesaṃ hatthattaṃ āgacchi vasaṃ upagato. Vanibbakānanti bhojaputtā idha ‘‘vanibbakā’’ti vuttā. Tejo nu te nānvagaṃ dantamūlanti kiṃ nu tava tejo bhojaputte disvā tadā bhayaṃ mahantaṃ anvagataṃ, udāhu visaṃ dantamūlaṃ na anvagataṃ. Kilesanti dukkhaṃ. Vanibbakānanti bhojaputtānaṃ santike, bhojaputte nissāyāti attho.

Tejo na sakkā mama tehi hantunti mama visatejo aññassa tejena abhihantumpi na sakkā. Satanti buddhādīnaṃ. Dhammānīti sīlasamādhipaññākhantianuddayamettābhāvanāsaṅkhātāni dhammāni. Sukittitānīti suvaṇṇitāni sukathitāni. Kinti katvā? Samuddavelāva duraccayānīti tehi samuddavelā viya sappurisehi jīvitatthampi duraccayānīti vaṇṇitāni, tasmā ahaṃ sīlabhedabhayena khantimettādisamannāgato hutvā mama kopassa sīlavelantaṃ atikkamituṃ na adāsinti āha.

‘‘Imissā pana saṅkhapāladhammadesanāya dasapi pāramiyo labbhanti. Tadā hi mahāsattena sarīrassa pariccattabhāvo dānapāramī nāma hoti, tathārūpenāpi visatejena sīlassa abhinnatā sīlapāramī, nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ nekkhammapāramī, ‘idañcidañca kātuṃ vaṭṭatī’ti saṃvidahanaṃ paññāpāramī, adhivāsanavīriyaṃ vīriyapāramī, adhivāsanakhanti khantipāramī, saccasamādānaṃ saccapāramī, ‘mama sīlaṃ na bhindissāmī’ti adhiṭṭhānaṃ adhiṭṭhānapāramī, anuddayabhāvo mettāpāramī, vedanāya majjhattabhāvo upekkhāpāramī’’ti.

Athāgamunti athekadivasaṃ vammikamatthake nipannaṃ disvā soḷasa bhojaputtā khararajjuñca daḷhapāsañca sūlāni ca gahetvā mama santikaṃ āgatā. Bhetvānāti mama sarīraṃ aṭṭhasu ṭhānesu bhinditvā sakaṇṭakakāḷavettalatā pavesetvā. Nāsaṃ atikassa rajjunti thokaṃ gantvā sīsaṃ me olambantaṃ disvā mahāmagge nipajjāpetvā puna nāsampi me bhinditvā vaṭṭarajjuṃ atikassa āvunitvā kājakoṭiyaṃ laggetvā samantato pariggahetvā maṃ nayiṃsu.

Addasaṃsūti, samma saṅkhapāla, te bhojaputtā ekāyane ekagamane jaṅghapadikamagge taṃ balena ca vaṇṇena ca upetarūpaṃ passiṃsu, tvaṃ pana issariyasobhaggasiriyā ca paññāya ca bhāvito vaḍḍhito, so tvaṃ evarūpo samānopi kimatthaṃ tapaṃ karosi, kimicchanto uposathavāsaṃ vasasi, sīlaṃ rakkhasi. ‘‘Addasāsi’’ntipi pāṭho, ahaṃ ekāyane mahāmagge taṃ addasinti attho. Abhipatthayānoti patthento. Tasmāti yasmā manussayoniṃ patthemi, tasmā vīriyena parakkamitvā tapokammaṃ karomi.

Surositoti suṭṭhu manulitto. Itoti imamhā nāgabhavanā manussaloko kena uttaritaro. Suddhīti maggaphalanibbānasaṅkhātā visuddhi. Saṃyamoti sīlaṃ. Idaṃ so manussalokeyeva buddhapaccekabuddhānaṃ uppattiṃ sandhāyāha. Kāhāmīti attano appaṭisandhikabhāvaṃ karonto jātijarāmaraṇassantaṃ karissāmīti. Evaṃ, mahārāja, so saṅkhapālo manussalokaṃ vaṇṇesi. Saṃvaccharo meti evaṃ, mahārāja, tasmiṃ manussalokaṃ vaṇṇente ahaṃ pabbajjāya sinehaṃ katvā etadavocaṃ. Tattha upaṭṭhitosmīti annapānena ceva dibbehi ca kāmaguṇehi pariciṇṇo mānito asmi. Palemīti paremi gacchāmi. Cirappavuṭṭhosmīti ahaṃ manussalokato cirappavuṭṭho asmi.

Nābhisapitthāti kacci nu kho mama puttādīsu koci taṃ na akkosi na paribhāsīti pucchati. ‘‘Nābhisajjethā’’tipi pāṭho, na kopesīti attho. Paṭivihitoti paṭijaggito. Maṇī mamanti sace, samma āḷāra, gacchasiyeva, evaṃ sante mama lohitaṅko dhanahārako sabbakāmadado maṇi saṃvijjati, taṃ uḷāraṃ maṇiratanaṃ ādāya tava gehaṃ gaccha, tattha imassānubhāvena yāvadicchakaṃ dhanaṃ laddhā puna imaṃ maṇiṃ ossajassu, ossajanto ca aññattha anossajitvā attano udakacāṭiyaṃ ossajeyyāsīti vatvā mayhaṃ maṇiratanaṃ upanesīti vadati.

Evaṃ vatvā āḷāro ‘‘athāhaṃ, mahārāja, nāgarājānaṃ etadavocaṃ – ‘samma, nāhaṃ dhanenatthiko, pabbajituṃ pana icchāmī’ti pabbajitaparikkhāraṃ yācitvā teneva saddhiṃ nāgabhavanā nikkhamitvā taṃ nivattetvā himavantaṃ pavisitvā pabbajitomhī’’ti vatvā rañño dhammakathaṃ kathento gāthādvayamāha –

191.

‘‘Diṭṭhā mayā mānusakāpi kāmā, asassatā vipariṇāmadhammā;

Ādīnavaṃ kāmaguṇesu disvā, saddhāyahaṃ pabbajitomhi rāja.

192.

‘‘Dumapphalānīva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo’’ti.

Tattha saddhāyāti kammañca phalañca nibbānañca saddahitvā. Dumapphalānīva patantīti yathā rukkhaphalāni pakkānipi apakkānipi patanti, tathā māṇavā daharā ca vuddhā ca patanti. Apaṇṇakanti aviraddhaṃ niyyānikaṃ. Sāmaññameva seyyoti pabbajjāva uttamāti pabbajjāya guṇaṃ disvā pabbajitomhi, mahārājāti.

Taṃ sutvā rājā anantaraṃ gāthamāha –

193.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna tavañcaḷāra, kāhāmi puññāni anappakānī’’ti.

Tattha ye bahuṭhānacintinoti ye bahūni kāraṇāni jānanti. Nāgañcāti tathā appamādavihārinaṃ nāgarājānañca tava ca vacanaṃ sutvā.

Athassa ussāhaṃ janento tāpaso osānagāthamāha –

194.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna mamañca rāja, karohi puññāni anappakānī’’ti.

Evaṃ so rañño dhammaṃ desetvā tattheva cattāro vassānamāse vasitvā puna himavantaṃ gantvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Saṅkhapālopi yāvajīvaṃ uposathavāsaṃ vasitvā rājā ca dānādīni puññāni karitvā yathākammaṃ gatā.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā pitā tāpaso kassapo ahosi, bārāṇasirājā ānando, āḷāro sāriputto, saṅkhapālanāgarājā pana ahameva ahosi’’nti.

Saṅkhapālajātakavaṇṇanā catutthā.


  Home Oben Index Next