Khuddakanikāye

Jātaka-aṭṭhakathā

(Sattamo bhāgo)

22. Mahānipāto

[546] 9. Vidhurajātakavaṇṇanā

Catuposathakaṇḍaṃ

Paṇḍu kisiyāsi dubbalāti idaṃ satthā jetavane viharanto attano paññāpāramiṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, satthā mahāpañño puthupañño gambhīrapañño javanapañño hāsapañño tikkhapañño nibbedhikapañño parappavādamaddano, attano paññānubhāvena khattiyapaṇḍitādīhi abhisaṅkhate sukhumapañhe bhinditvā te dametvā nibbisevane katvā tīsu saraṇesu ceva sīlesu ca patiṭṭhāpetvā amatagāmimaggaṃ paṭipādesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, yaṃ tathāgato paramābhisambodhippatto parappavādaṃ bhinditvā khattiyādayo dameyya. Purimabhavasmiñhi bodhiñāṇaṃ pariyesantopi tathāgato paññavā parappavādamaddanoyeva. Tathā hi ahaṃ vidhurakāle saṭṭhiyojanubbedhe kāḷapabbatamuddhani puṇṇakaṃ nāma yakkhasenāpatiṃ attano ñāṇabaleneva dametvā nibbisevanaṃ katvā pañcasīlesu patiṭṭhāpento attano jīvitaṃ dāpesi’’nti vatvā tehi yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare dhanañcayakorabyo nāma rājā rajjaṃ kāresi. Vidhurapaṇḍito nāma amacco tassa atthadhammānusāsako ahosi. So madhurakatho mahādhammakathiko sakalajambudīpe rājāno hatthikantavīṇāsarena paluddhahatthino viya attano madhuradhammadesanāya palobhetvā tesaṃ sakasakarajjāni gantuṃ adadamāno buddhalīlāya mahājanassa dhammaṃ desento mahantena yasena tasmiṃ nagare paṭivasi.

Tadā hi bārāṇasiyampi gihisahāyakā cattāro brāhmaṇamahāsālā mahallakakāle kāmesu ādīnavaṃ disvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā vanamūlaphalāhārā tattheva ciraṃ vasitvā loṇambilasevanatthāya cārikaṃ caramānā aṅgaraṭṭhe kālacampānagaraṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisiṃsu. Tattha cattāro sahāyakā kuṭumbikā tesaṃ iriyāpathesu pasīditvā vanditvā bhikkhābhājanaṃ gahetvā ekekaṃ attano nivesane nisīdāpetvā paṇītena āhārena parivisitvā paṭiññaṃ gāhāpetvā uyyāneyeva vāsāpesuṃ. Te cattāro tāpasā catunnaṃ kuṭumbikānaṃ gehesu nibaddhaṃ bhuñjitvā divāvihāratthāya eko tāpaso tāvatiṃsabhavanaṃ gacchati, eko nāgabhavanaṃ, eko supaṇṇabhavanaṃ, eko korabyarañño migājinauyyānaṃ gacchati. Tesu yo devalokaṃ gantvā divāvihāraṃ karoti, so sakkassa yasaṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo nāgabhavanaṃ gantvā divāvihāraṃ karoti, so nāgarājassa sampattiṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo supaṇṇabhavanaṃ gantvā divāvihāraṃ karoti, so supaṇṇarājassa vibhūtiṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo dhanañcayakorabyarājassa uyyānaṃ gantvā divāvihāraṃ karoti, so dhanañcayakorabyarañño sirisobhaggaṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti.

Te cattāropi janā taṃ tadeva ṭhānaṃ patthetvā dānādīni puññāni katvā āyupariyosāne eko sakko hutvā nibbatti, eko saputtadāro nāgabhavane nāgarājā hutvā nibbatti, eko supaṇṇabhavane simbalivimāne supaṇṇarājā hutvā nibbatti. Eko dhanañcayakorabyarañño aggamahesiyā kucchimhi nibbatti. Tepi tāpasā aparihīnajjhānā kālaṃ katvā brahmaloke nibbattiṃsu. Korabyakumāro vuḍḍhimanvāya pitu accayena rajje patiṭṭhahitvā dhammena samena rajjaṃ kāresi. So pana jūtavittako ahosi. So vidhurapaṇḍitassa ovāde ṭhatvā dānaṃ deti, sīlaṃ rakkhati, uposathaṃ upavasati.

So ekadivasaṃ samādinnuposatho ‘‘vivekamanubrūhissāmī’’ti uyyānaṃ gantvā manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Sakkopi samādinnuposatho ‘‘devaloke palibodho hotī’’ti manussaloke tameva uyyānaṃ āgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Varuṇanāgarājāpi samādinnuposatho ‘‘nāgabhavane palibodho hotī’’ti tatthevāgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Supaṇṇarājāpi samādinnuposatho ‘‘supaṇṇabhavane palibodho hotī’’ti tatthevāgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Tepi cattāro janā sāyanhasamaye sakaṭṭhānehi nikkhamitvā maṅgalapokkharaṇitīre samāgantvā aññamaññaṃ oloketvā pubbasinehavasena samaggā sammodamānā hutvā aññamaññaṃ mettacittaṃ upaṭṭhapetvā madhurapaṭisanthāraṃ kariṃsu. Tesu sakko maṅgalasilāpaṭṭe nisīdi, itarepi attano attano yuttāsanaṃ ñatvā nisīdiṃsu. Atha ne sakko āha ‘‘mayaṃ cattāropi rājānova, amhesu pana kassa sīlaṃ mahanta’’nti? Atha naṃ varuṇanāgarājā āha ‘‘tumhākaṃ tiṇṇaṃ janānaṃ sīlato mayhaṃ sīlaṃ mahanta’’nti. ‘‘Kimettha kāraṇa’’nti? ‘‘Ayaṃ supaṇṇarājā amhākaṃ jātānampi ajātānampi paccāmittova, ahaṃ evarūpaṃ amhākaṃ jīvitakkhayakaraṃ paccāmittaṃ disvāpi kodhaṃ na karomi, iminā kāraṇena mama sīlaṃ mahanta’’nti vatvā idaṃ dasakanipāte catuposathajātake paṭhamaṃ gāthamāha –

‘‘Yo kopaneyye na karoti kopaṃ, na kujjhati sappuriso kadāci;

Kuddhopi so nāvikaroti kopaṃ, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.24);

Tattha yoti khattiyādīsu yo koci. Kopaneyyeti kujjhitabbayuttake puggale khantīvādītāpaso viya kopaṃ na karoti. Kadācīti yo kismiñci kāle na kujjhateva. Kuddhopīti sace pana so sappuriso kujjhati, atha kuddhopi taṃ kopaṃ nāvikaroti cūḷabodhitāpaso viya. Taṃ ve naranti mahārājāno taṃ ve purisaṃ samitapāpatāya loke paṇḍitā ‘‘samaṇa’’nti kathenti. Ime pana guṇā mayi santi, tasmā mameva sīlaṃ mahantanti.

Taṃ sutvā supaṇṇarājā ‘‘ayaṃ nāgo mama aggabhakkho, yasmā panāhaṃ evarūpaṃ aggabhakkhaṃ disvāpi khudaṃ adhivāsetvā āhārahetu pāpaṃ na karomi, tasmā mameva sīlaṃ mahanta’’nti vatvā imaṃ gāthamāha –

‘‘Ūnūdaro yo sahate jighacchaṃ, danto tapassī mitapānabhojano;

Āhārahetu na karoti pāpaṃ, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.25);

Tattha dantoti indriyadamanena samannāgato. Tapassīti tapanissitako. Āhārahetūti atijighacchapiḷitopi yo pāpaṃ lāmakakammaṃ na karoti dhammasenāpatisāriputtatthero viya. Ahaṃ panajja āhārahetu pāpaṃ na karomi, tasmā mameva sīlaṃ mahantanti.

Tato sakko devarājā ‘‘ahaṃ nānappakāraṃ sukhapadaṭṭhānaṃ devalokasampattiṃ pahāya sīlarakkhaṇatthāya manussalokaṃ āgato, tasmā mameva sīlaṃ mahanta’’nti vatvā imaṃ gāthamāha –

‘‘Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ, na cālikaṃ bhāsati kiñci loke;

Vibhūsaṭṭhānā virato methunasmā, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.26);

Tattha khiḍḍanti kāyikavācasikakhiḍḍaṃ. Ratinti dibbakāmaguṇaratiṃ. Kiñcīti appamattakampi. Vibhūsaṭṭhānāti maṃsavibhūsā chavivibhūsāti dve vibhūsā. Tattha ajjhoharaṇīyāhāro maṃsavibhūsā nāma, mālāgandhādīni chavivibhūsā nāma, yena akusalacittena dhārīyati, taṃ tassa ṭhānaṃ, tato virato methunasevanato ca yo paṭivirato. Taṃ ve naraṃ samaṇamāhu loketi ahaṃ ajja devaccharāyo pahāya idhāgantvā samaṇadhammaṃ karomi, tasmā mameva sīlaṃ mahantanti. Evaṃ sakkopi attano sīlameva vaṇṇeti.

Taṃ sutvā dhanañcayarājā ‘‘ahaṃ ajja mahantaṃ pariggahaṃ soḷasasahassanāṭakitthiparipuṇṇaṃ antepuraṃ cajitvā uyyāne samaṇadhammaṃ karomi, tasmā mameva sīlaṃ mahanta’’nti vatvā imaṃ gāthamāha –

‘‘Pariggahaṃ lobhadhammañca sabbaṃ, yo ve pariññāya pariccajeti;

Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.27);

Tattha pariggahanti nānappakāraṃ vatthukāmaṃ. Lobhadhammanti tasmiṃ uppajjanataṇhaṃ. Pariññāyāti ñātapariññā, tīraṇapariññā, pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha khandhādīnaṃ dukkhādisabhāvajānanaṃ ñātapariññā, tesu aguṇaṃ upadhāretvā tīraṇaṃ tīraṇapariññā, tesu dosaṃ disvā chandarāgassāpakaḍḍhanaṃ pahānapariññā. Yo imāhi tīhi pariññāhi jānitvā vatthukāmakilesakāme pariccajati, chaḍḍetvā gacchati. Dantanti nibbisevanaṃ. Ṭhitattanti micchāvitakkābhāvena ṭhitasabhāvaṃ. Amamanti ahanti mamāyanataṇhārahitaṃ. Nirāsanti puttadārādīsu nicchandarāgaṃ. Taṃ ve naranti taṃ evarūpaṃ puggalaṃ ‘‘samaṇa’’nti vadanti.

Iti te sabbepi attano attano sīlameva mahantanti vaṇṇetvā sakkādayo dhanañcayaṃ pucchiṃsu ‘‘atthi pana, mahārāja, koci tumhākaṃ santike paṇḍito, yo no imaṃ kaṅkhaṃ vinodeyyā’’ti. ‘‘Āma, mahārājāno mama atthadhammānusāsako mahāpañño asamadhuro vidhurapaṇḍito nāma atthi, so no imaṃ kaṅkhaṃ vinodessati, tassa santikaṃ gacchāmā’’ti. Atha te sabbe ‘‘sādhū’’ti sampaṭicchiṃsu. Atha sabbepi uyyānā nikkhamitvā dhammasabhaṃ gantvā pallaṅkaṃ alaṅkārāpetvā bodhisattaṃ pallaṅkavaramajjhe nisīdāpetvā paṭisanthāraṃ katvā ekamantaṃ nisinnā ‘‘paṇḍita, amhākaṃ kaṅkhā uppannā, taṃ no vinodehī’’ti vatvā imaṃ gāthamāhaṃsu –

‘‘Pucchāma kattāramanomapaññaṃ, kathāsu no viggaho atthi jāto;

Chindajja kaṅkhaṃ vicikicchitāni, tadajja kaṅkhaṃ vitaremu sabbe’’ti. (jā. 1.10.28);

Tattha kattāranti kattabbayuttakakārakaṃ. Viggaho atthi jātoti eko sīlaviggaho sīlavivādo uppanno atthi. Chindajjāti amhākaṃ taṃ kaṅkhaṃ tāni ca vicikicchitāni vajirena sineruṃ paharanto viya ajja chinda. Vitaremūti vitareyyāma.

Paṇḍito tesaṃ kathaṃ sutvā ‘‘mahārājāno tumhākaṃ sīlaṃ nissāya uppannaṃ vivādakathaṃ sukathitadukkathitaṃ jānissāmī’’ti vatvā imaṃ gāthamāha –

‘‘Ye paṇḍitā atthadasā bhavanti, bhāsanti te yoniso tattha kāle;

Kathaṃ nu kathānaṃ abhāsitānaṃ, atthaṃ nayeyyuṃ kusalā janindā’’ti. (jā. 1.10.29);

Tattha atthadasāti atthadassanasamatthā. Tattha kāleti tasmiṃ viggahe ārocite yuttappayuttakāle te paṇḍitā tamatthaṃ ācikkhantā yoniso bhāsanti. Atthaṃ nayeyyuṃ kusalāti kusalā chekāpi samānā abhāsitānaṃ kathānaṃ kathaṃ nu atthaṃ ñāṇena nayeyyuṃ upaparikkheyyuṃ. Janindāti rājāno ālapati. Tasmā idaṃ tāva me vadetha.

‘‘Kathaṃ have bhāsati nāgarājā, garuḷo pana venateyyo kimāha;

Gandhabbarājā pana kiṃ vadeti, kathaṃ pana kurūnaṃ rājaseṭṭho’’ti. (jā. 1.10.30);

Tattha gandhabbarājāti sakkaṃ sandhāyāha.

Athassa te imaṃ gāthamāhaṃsu –

‘‘Khantiṃ have bhāsati nāgarājā, appāhāraṃ garuḷo venateyyo;

Gandhabbarājā rativippahānaṃ, akiñcanaṃ kurūnaṃ rājaseṭṭho’’ti. (jā. 1.10.31);

Tassattho – paṇḍita, nāgarājā tāva kopaneyyepi puggale akuppanasaṅkhātaṃ adhivāsanakhantiṃ vaṇṇeti, garuḷo appāhāratāsaṅkhātaṃ āhārahetu pāpassa akaraṇaṃ, sakko pañcakāmaguṇaratīnaṃ vippahānaṃ, kururājā nippalibodhabhāvaṃ vaṇṇetīti.

Atha tesaṃ kathaṃ sutvā mahāsatto imaṃ gāthamāha –

‘‘Sabbāni etāni subhāsitāni, na hettha dubbhāsitamatthi kiñci;

Yasmiñca etāni patiṭṭhitāni, arāva nābhyā susamohitāni;

Catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.32);

Tattha etānīti etāni cattāripi guṇajātāni yasmiṃ puggale sakaṭanābhiyaṃ suṭṭhu samohitāni arā viya patiṭṭhitāni, catūhipetehi dhammehi samannāgataṃ puggalaṃ paṇḍitā ‘‘samaṇa’’nti āhu loketi.

Evaṃ mahāsatto catunnampi sīlaṃ ekasamameva akāsi. Taṃ sutvā cattāropi rājāno tassa tuṭṭhā thutiṃ karontā imaṃ gāthamāhaṃsu –

‘‘Tuvañhi seṭṭho tvamanuttarosi, tvaṃ dhammagū dhammavidū sumedho;

Paññāya pañhaṃ samadhiggahetvā, acchecchi dhīro vicikicchitāni;

Acchecchi kaṅkhaṃ vicikicchitāni, cundo yathā nāgadantaṃ kharenā’’ti. (jā. 1.10.33).

Tattha tvamanuttarosīti tvaṃ anuttaro asi, natthi tayā uttaritaro nāma. Dhammagūti dhammassa gopako ceva dhammaññū ca. Dhammavidūti pākaṭadhammo. Sumedhoti sundarapañño paññāyāti attano paññāya amhākaṃ pañhaṃ suṭṭhu adhigaṇhitvā ‘‘idamettha kāraṇa’’nti yathābhūtaṃ ñatvā. Acchecchīti tvaṃ dhīro amhākaṃ vicikicchitāni chindi, evaṃ chindanto ca ‘‘chindajja kaṅkhaṃ vicikicchitānī’’ti idaṃ amhākaṃ āyācanaṃ sampādento acchecchi kaṅkhaṃ vicikicchitāni. Cundo yathā nāgadantaṃ kharenāti yathā dantakāro kakacena hatthidantaṃ chindeyya, evaṃ chindīti attho.

Evaṃ te cattāropi rājāno tassa pañhabyākaraṇena tuṭṭhamānasā ahesuṃ. Atha naṃ sakko dibbadukūlena pūjesi, garuḷo suvaṇṇamālāya, varuṇo nāgarājā maṇinā, dhanañcayarājā gavasahassādīhi pūjesi. Tenevāha –

‘‘Nīluppalābhaṃ vimalaṃ anagghaṃ, vatthaṃ idaṃ dhūmasamānavaṇṇaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

‘‘Suvaṇṇamālaṃ satapattaphullitaṃ, sakesaraṃ ratnasahassamaṇḍitaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

‘‘Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ, kaṇṭhāvasattaṃ maṇibhūsitaṃ me;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

‘‘Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasā’’ti. (jā. 1.10.34-37);

Evaṃ sakkādayo mahāsattaṃ pūjetvā sakaṭṭhānameva agamiṃsu.

Catuposathakaṇḍaṃ niṭṭhitaṃ.

Dohaḷakaṇḍaṃ

Tesu nāgarājassa bhariyā vimalādevī nāma. Sā tassa gīvāya piḷandhanamaṇiṃ apassantī pucchi ‘‘deva, kahaṃ pana te maṇī’’ti? ‘‘Bhadde, candabrāhmaṇaputtassa vidhurapaṇḍitassa dhammakathaṃ sutvā pasannacitto ahaṃ tena maṇinā taṃ pūjesiṃ. Na kevalañca ahameva, sakkopi taṃ dibbadukūlena pūjesi, supaṇṇarājā suvaṇṇamālāya, dhanañcayarājā gavassasahassādīhi pūjesī’’ti. ‘‘Dhammakathiko so, devā’’ti. ‘‘Bhadde, kiṃ vadesi, jambudīpatale buddhuppādo viya pavattati, sakalajambudīpe ekasatarājāno tassa madhuradhammakathāya bajjhitvā hatthikantavīṇāsarena paluddhamattavāraṇā viya attano attano rajjāni gantuṃ na icchanti, evarūpo so madhuradhammakathiko’’ti tassa guṇaṃ vaṇṇesi. Sā vidhurapaṇḍitassa guṇakathaṃ sutvā tassa dhammakathaṃ sotukāmā hutvā cintesi ‘‘sacāhaṃ vakkhāmi ‘deva, tassa dhammakathaṃ sotukāmā, idha naṃ ānehī’ti, na metaṃ ānessati. Yaṃnūnāhaṃ ‘tassa me hadaye dohaḷo uppanno’ti gilānālayaṃ kareyya’’nti. Sā tathā katvā siragabbhaṃ pavisitvā attano paricārikānaṃ saññaṃ datvā sirisayane nipajji. Nāgarājā upaṭṭhānavelāya taṃ apassanto ‘‘kahaṃ vimalā’’ti paricārikāyo pucchitvā ‘‘gilānā, devā’’ti vutte uṭṭhāyāsanā tassā santikaṃ gantvā sayanapasse nisīditvā sarīraṃ parimajjanto paṭhamaṃ gāthamāha –

1346.

‘‘Paṇḍu kisiyāsi dubbalā, vaṇṇarūpaṃ na tavedisaṃ pure;

Vimale akkhāhi pucchitā, kīdisī tuyhaṃ sarīravedanā’’ti.

Tattha paṇḍūti paṇḍupalāsavaṇṇā. Kisiyāti kisā. Dubbalāti appathāmā. Vaṇṇarūpaṃ na tavedisaṃ pureti tava vaṇṇasaṅkhātaṃ rūpaṃ pure edisaṃ na hoti, niddosaṃ anavajjaṃ, taṃ idāni parivattitvā amanuññasabhāvaṃ jātaṃ. Vimaleti taṃ ālapati.

Athassa sā ācikkhantī dutiyaṃ gāthamāha –

1347.

‘‘Dhammo manujesu mātīnaṃ, dohaḷo nāma janinda vuccati;

Dhammāhaṭaṃ nāgakuñjara, vidhurassa hadayābhipatthaye’’ti.

Tattha dhammoti sabhāvo. Mātīnanti itthīnaṃ. Janindāti nāgajanassa inda. Dhammāhaṭaṃ nāgakuñjara, vidhurassa hadayābhipatthayeti nāgaseṭṭha, ahaṃ dhammena samena asāhasikakammena āhaṭaṃ vidhurassa hadayaṃ abhipatthayāmi, taṃ me labhamānāya jīvitaṃ atthi, alabhamānāya idheva maraṇanti tassa paññaṃ sandhāyevamāha –

Taṃ sutvā nāgarājā tatiyaṃ gāthamāha –

1348.

‘‘Candaṃ kho tvaṃ dohaḷāyasi, sūriyaṃ vā atha vāpi mālutaṃ;

Dullabhañhi vidhurassa dassanaṃ, ko vidhuramidha mānayissatī’’ti.

Tattha dullabhañhi vidhurassa dassananti asamadhurassa vidhurassa dassanameva dullabhaṃ. Tassa hi sakalajambudīpe rājāno dhammikaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhāpetvā vicaranti, passitumpi naṃ koci na labhati, taṃ ko idha ānayissatīti vadati.

Sā tassa vacanaṃ sutvā ‘‘alabhamānāya me idheva maraṇa’’nti parivattitvā piṭṭhiṃ datvā sāḷakakaṇṇena mukhaṃ pidahitvā nipajji. Nāgarājā anattamano sirigabbhaṃ pavisitvā sayanapiṭṭhe nisinno ‘‘vimalā vidhurapaṇḍitassa hadayamaṃsaṃ āharāpetī’’ti saññī hutvā ‘‘paṇḍitassa hadayaṃ alabhantiyā vimalāya jīvitaṃ natthi, kathaṃ nu kho tassa hadayamaṃsaṃ labhissāmī’’ti cintesi. Athassa dhītā irandhatī nāma nāgakaññā sabbālaṅkārapaṭimaṇḍitā mahantena sirivilāsena pitu upaṭṭhānaṃ āgantvā pitaraṃ vanditvā ekamantaṃ ṭhitā, sā tassa indriyavikāraṃ disvā ‘‘tāta, ativiya domanassappattosi, kiṃ nu kho kāraṇa’’nti pucchantī imaṃ gāthamāha –

1349.

‘‘Kiṃ nu tāta tuvaṃ pajjhāyasi, padumaṃ hatthagataṃva te mukhaṃ;

Kiṃ nu dummanarūposi issara, mā tvaṃ soci amittatāpanā’’ti.

Tattha pajjhāyasīti punappunaṃ cintesi. Hatthagatanti hatthena parimadditaṃ padumaṃ viya te mukhaṃ jātaṃ. Issarāti pañcayojanasatikassa mandiranāgabhavanassa, sāmīti.

Dhītu vacanaṃ sutvā nāgarājā tamatthaṃ ārocento āha –

1350.

‘‘Mātā hi tava irandhati, vidhurassa hadayaṃ dhaniyati;

Dullabhañhi vidhurassa dassanaṃ, ko vidhuramidha mānayissatī’’ti.

Tattha dhaniyatīti pattheti icchati.

Atha naṃ nāgarājā ‘‘amma, mama santike vidhuraṃ ānetuṃ samattho natthi, tvaṃ mātu jīvitaṃ dehi, vidhuraṃ ānetuṃ samatthaṃ bhattāraṃ pariyesāhī’’ti uyyojento upaḍḍhagāthamāha –

1351.

‘‘Tassa bhattupariyesanaṃ cara, yo vidhuramidha mānayissatī’’ti.

Tattha carāti vicara.

Iti so kilesābhiratabhāvena dhītu ananucchavikaṃ kathaṃ kathesi. Tamatthaṃ pakāsento satthā āha –

‘‘Pituno ca sā sutvāna vākyaṃ, rattiṃ nikkhamma avassutiṃ carī’’ti.

Tattha avassutinti bhikkhave, sā nāgamāṇavikā pitu vacanaṃ sutvā pitaraṃ assāsetvā mātu santikaṃ gantvā tampi assāsetvā attano sirigabbhaṃ gantvā sabbālaṅkārehi attānaṃ alaṅkaritvā ekaṃ kusumbharattavatthaṃ nivāsetvā ekaṃ ekaṃse katvā tameva rattiṃ udakaṃ dvidhā katvā nāgabhavanato nikkhamma himavantappadese samuddatīre ṭhitaṃ saṭṭhiyojanubbedhaṃ ekagghanaṃ kāḷapabbataṃ nāma añjanagiriṃ gantvā avassutiṃ cari kilesaavassutiṃ bhattupariyesanaṃ carīti attho.

Carantī ca yāni himavante vaṇṇagandhasampannāni pupphāni, tāni āharitvā sakalapabbataṃ maṇiagghiyaṃ viya alaṅkaritvā uparitale pupphasanthāraṃ katvā manoramenākārena naccitvā madhuragītaṃ gāyantī sattamaṃ gāthamāha –

1352.

‘‘Ke gandhabbe rakkhase ca nāge, ke kimpurise cāpi mānuse;

Ke paṇḍite sabbakāmadade, dīgharattaṃ bhattā me bhavissatī’’ti.

Tattha ke gandhabbe rakkhase ca nāgeti ko gandhabbo vā rakkhaso vā nāgo vā. Ke paṇḍite sabbakāmadadeti ko etesu gandhabbādīsu paṇḍito sabbakāmaṃ dātuṃ samattho, so vidhurassa hadayamaṃsadohaḷiniyā mama mātu manorathaṃ matthakaṃ pāpetvā mayhaṃ dīgharattaṃ bhattā bhavissatīti.

Tasmiṃ khaṇe vessavaṇamahārājassa bhāgineyyo puṇṇako nāma yakkhasenāpati tigāvutappamāṇaṃ manomayasindhavaṃ abhiruyha kāḷapabbatamatthakena yakkhasamāgamaṃ gacchanto taṃ tāya gītasaddaṃ assosi. Anantare attabhāve anubhūtapubbāya itthiyā gītasaddo tassa chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. So tāya paṭibaddhacitto hutvā nivattitvā sindhavapiṭṭhe nisinnova ‘‘bhadde, ahaṃ mama paññāya dhammena samena vidhurassa hadayaṃ ānetuṃ samatthomhi, tvaṃ mā cintayī’’ti taṃ assāsento aṭṭhamaṃ gāthamāha –

1353.

‘‘Assāsa hessāmi te pati, bhattā te hessāmi anindalocane;

Paññā hi mamaṃ tathāvidhā, assāsa hessasi bhariyā mamā’’ti.

Tattha anindalocaneti aninditabbalocane. Tathāvidhāti vidhurassa hadayamaṃsaṃ āharaṇasamatthā.

Atha naṃ irandhatī ‘‘tena hi ehi, gacchāma me pitu santika’’nti ānesi. Tamatthaṃ pakāsento satthā āha –

1354.

‘‘Avacāsi puṇṇakaṃ irandhatī, pubbapathānugatena cetasā;

Ehi gacchāma pitu mamantike, esova te etamatthaṃ pavakkhatī’’ti.

Tattha pubbapathānugatenāti anantare attabhāve bhūtapubbasāmike tasmiṃ pubbapatheneva anugatena. Ehi gacchāmāti bhikkhave, so yakkhasenāpati evaṃ vatvā ‘‘imaṃ assapiṭṭhiṃ āropetvā nessāmī’’ti pabbatamatthakā otaritvā tassā gahaṇatthaṃ hatthaṃ pasāresi. Sā attano hatthaṃ gaṇhituṃ adatvā tena pasāritahatthaṃ sayaṃ gahetvā ‘‘sāmi, nāhaṃ anāthā, mayhaṃ pitā varuṇo nāma nāgarājā, mātā vimalā nāma devī, ehi mama pitu santikaṃ gacchāma, eso eva te yathā amhākaṃ maṅgalakiriyāya bhavitabbaṃ, evaṃ etamatthaṃ pavakkhatī’’ti avacāsi.

Evaṃ vatvā sā yakkhaṃ gahetvā pitu santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

1355.

‘‘Alaṅkatā suvasanā, mālinī candanussadā;

Yakkhaṃ hatthe gahetvāna, pitusantikupāgamī’’ti.

Tattha pitusantikupāgamīti attano pituno nāgarañño santikaṃ upāgami.

Puṇṇakopi yakkho paṭiharitvā nāgarājassa santikaṃ gantvā irandhatiṃ yācanto āha –

1356.

‘‘Nāgavara vaco suṇohi me, patirūpaṃ paṭipajja suṅkiyaṃ;

Patthemi ahaṃ irandhatiṃ, tāya samaṅgiṃ karohi maṃ tuvaṃ.

1357.

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ valabhiyo puṇṇā, nānāratnassa kevalā;

Te nāga paṭipajjassu, dhītaraṃ dehirandhati’’nti.

Tattha suṅkiyanti attano kulapadesānurūpaṃ dhitu suṅkaṃ dhanaṃ paṭipajja gaṇha. Samaṅgiṃ karohīti maṃ tāya saddhiṃ samaṅgibhūtaṃ karohi. Valabhiyoti bhaṇḍasakaṭiyo. Nānāratnassa kevalāti nānāratanassa sakalaparipuṇṇā.

Atha naṃ nāgarājā āha –

1358.

‘‘Yāva āmantaye ñātī, mitte ca suhadajjane;

Anāmanta kataṃ kammaṃ, taṃ pacchā anutappatī’’ti.

Tattha yāva āmantaye ñātīti bho yakkhasenāpati, ahaṃ tuyhaṃ dhītaraṃ demi, no na demi, thokaṃ pana āgamehi, yāva ñātakepi jānāpemi. Taṃ pacchā anutappatīti itthiyo hi gatagataṭṭhāne abhiramantipi anabhiramantipi, anabhiratikāle ñātakādayo amhehi saddhiṃ anāmantetvā kataṃ kammaṃ nāma evarūpaṃ hotīti ussukkaṃ na karonti, evaṃ taṃ kammaṃ pacchā anutāpaṃ āvahatīti.

Evaṃ vatvā so bhariyāya vasanaṭṭhānaṃ gantvā tāya saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –

1359.

‘‘Tato so varuṇo nāgo, pavisitvā nivesanaṃ;

Bhariyaṃ āmantayitvāna, idaṃ vacanamabravi.

1360.

‘‘‘Ayaṃ so puṇṇako yakkho, yācatī maṃ irandhatiṃ;

Bahunā vittalābhena, tassa dema piyaṃ mama’’’nti.

Tattha pavisitvāti varuṇo puṇṇakaṃ tattheva ṭhapetvā sayaṃ uṭṭhāya yatthassa bhariyā nipannā, taṃ nivesanaṃ pavisitvā. Piyaṃ mamanti mama piyaṃ dhītaraṃ tassa bahunā vittalābhena demāti pucchati.

Vimalā āha –

1361.

‘‘Na dhanena na vittena, labbhā amhaṃ irandhatī;

Sace ca kho hadayaṃ paṇḍitassa, dhammena laddhā idha māhareyya;

Etena vittena kumāri labbhā, nāññaṃ dhanaṃ uttari patthayāmā’’ti.

Tattha amhaṃ irandhatīti amhākaṃ dhītā irandhatī. Etena vittenāti etena tuṭṭhikāraṇena.

So tāya saddhiṃ mantetvā punadeva puṇṇakena saddhiṃ mantesi. Tamatthaṃ pakāsento satthā āha –

1362.

‘‘Tato so varuṇo nāgo, nikkhamitvā nivesanā;

Puṇṇakāmantayitvāna, idaṃ vacanamabravi.

1363.

‘‘‘Na dhanena na vittena, labbhā amhaṃ irandhatī;

Sace tuvaṃ hadayaṃ paṇḍitasa, dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā, nāññaṃ dhanaṃ uttari patthayāmā’’’ti.

Tattha puṇṇakāmantayitvānāti puṇṇakaṃ āmantayitvā.

Puṇṇako āha –

1364.

‘‘Yaṃ paṇḍitotyeke vadanti loke, tameva bāloti punāhu aññe;

Akkhāhi me vippavadanti ettha, kaṃ paṇḍitaṃ nāga tuvaṃ vadesī’’ti.

Tattha yaṃ paṇḍitotyeketi so kira ‘‘hadayaṃ paṇḍitassā’’ti sutvā cintesi ‘‘yaṃ eke paṇḍitoti vadanti, tameva aññe bāloti kathenti. Kiñcāpi me irandhatiyā vidhuroti akkhātaṃ, tathāpi tathato jānituṃ pucchissāmi na’’nti. Tasmā evamāha.

Nāgarājā āha –

1365.

‘‘Korabyarājassa dhanañcayassa, yadi te suto vidhuro nāma kattā;

Ānehi taṃ paṇḍitaṃ dhammaladdhā, irandhatī padacarā te hotū’’ti.

Tattha dhammaladdhāti dhammena labhitvā. Padacarāti pādaparicārikā.

Taṃ sutvā puṇṇako somanassappatto sindhavaṃ nayanatthāya upaṭṭhākaṃ āṇāpesi. Tamatthaṃ pakāsento satthā āha –

1366.

‘‘Idañca sutvā varuṇassa vākyaṃ, uṭṭhāya yakkho paramappatīto;

Tattheva santo purisaṃ asaṃsi, ānehi ājaññamidheva yutta’’nti.

Tattha purisaṃ asaṃsīti attano upaṭṭhākaṃ āṇāpesi. Ājaññanti kāraṇākāraṇajānanakasindhavaṃ. Yuttanti kappitaṃ.

1367.

‘‘Jātarūpamayā kaṇṇā, kācamhicamayā khurā;

Jambonadassa pākassa, suvaṇṇassa uracchado’’ti.

Tattha jātarūpamayā kaṇṇāti tameva sindhavaṃ vaṇṇento āha. Tassa hi manomayassa sindhavassa jātarūpamayā kaṇṇā, kācamhicamayā khurā, tassa khurā rattamaṇimayāti attho. Jambonadassa pākassāti jambonadassa pakkassa rattasuvaṇṇassa uracchado.

So puriso tāvadeva taṃ sindhavaṃ ānesi. Puṇṇako taṃ abhiruyha ākāsena vessavaṇassa santikaṃ gantvā nāgabhavanaṃ vaṇṇetvā taṃ pavattiṃ ārocesi. Tassatthassa pakāsanatthaṃ idaṃ vuttaṃ –

1368.

‘‘Devavāhavahaṃ yānaṃ, assamāruyha puṇṇako;

Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe.

1369.

‘‘So puṇṇako kāmarāgena giddho, irandhatiṃ nāgakaññaṃ jigīsaṃ;

Gantvāna taṃ bhūtapatiṃ yasassiṃ, iccabravī vessavaṇaṃ kuveraṃ.

1370.

‘‘Bhogavatī nāma mandire, vāsā hiraññavatīti vuccati;

Nagare nimmite kañcanamaye, maṇḍalassa uragassa niṭṭhitaṃ.

1371.

‘‘Aṭṭālakā oṭṭhagīviyo, lohitaṅkassa masāragallino;

Pāsādettha silāmayā, sovaṇṇaratanehi chāditā.

1372.

‘‘Ambā tilakā ca jambuyo, sattapaṇṇā mucalindaketakā;

Piyaṅgu uddālakā sahā, uparibhaddakā sinduvārakā.

1373.

‘‘Campeyyakā nāgamallikā, bhaginīmālā atha mettha koliyā;

Ete dumā pariṇāmitā, sobhayanti uragassa mandiraṃ.

1374.

‘‘Khajjurettha silāmayā, sovaṇṇadhuvapupphitā bahū;

Yattha vasatopapātiko, nāgarājā varuṇo mahiddhiko.

1375.

‘‘Tassa komārikā bhariyā, vimalā kañcanavelliviggahā;

Kālā taruṇāva uggatā, pucimandatthanī cārudassanā.

1376.

‘‘Lākhārasarattasucchavī, kaṇikārāva nivātapupphitā;

Tidivokacarāva accharā, vijjuvabbhaghanā vinissaṭā.

1377.

‘‘Sā dohaḷinī suvimhitā, vidhurassa hadayaṃ dhaniyati;

Taṃ tesaṃ demi issara, tena te denti irandhatiṃ mama’’nti.

Tattha devavāhavahaṃ yānanti vahitabboti vāho, devasaṅkhātaṃ vāhaṃ vahatīti devavāhavahaṃ. Yanti etenāti yānaṃ. Kappitakesamassūti maṇḍanavasena susaṃvihitakesamassu. Devānaṃ pana kesamassukaraṇakammaṃ nāma natthi, vicittakathikena pana kathitaṃ. Jigīsanti patthayanto. Vessavaṇanti visāṇāya rājadhāniyā issararājānaṃ. Kuveranti evaṃnāmakaṃ. Bhogavatī nāmāti sampannabhogatāya evaṃladdhanāmaṃ. Mandireti mandiraṃ, bhavananti attho. Vāsā hiraññavatīti nāgarājassa vasanaṭṭhānattā vāsāti ca, kañcanavatiyā suvaṇṇapākārena parikkhittattā hiraññavatīti ca vuccati. Nagare nimmiteti nagaraṃ nimmitaṃ. Kañcanamayeti suvaṇṇamayaṃ. Maṇḍalassāti bhogamaṇḍalena samannāgatassa. Niṭṭhitanti karaṇapariniṭṭhitaṃ. Oṭṭhagīviyoti oṭṭhagīvāsaṇṭhānena katā rattamaṇimasāragallamayā aṭṭālakā. Pāsādetthāti ettha nāgabhavane pāsādā. Silāmayāti maṇimayā. Sovaṇṇaratanehīti suvaṇṇasaṅkhātehi ratanehi, suvaṇṇiṭṭhakāhi chāditāti attho. Sahāti sahakārā. Uparibhaddakāti uddālakajātikāyeva rukkhā. Campeyyakā nāgamallikāti campakā ca nāgā ca mallikā ca. Bhaginīmālā atha mettha koliyāti bhaginīmālā ceva atha ettha nāgabhavane koliyā nāma rukkhā ca. Ete dumā pariṇāmitāti ete pupphūpagaphalūpagarukkhā aññamaññaṃ saṅghaṭṭasākhatāya pariṇāmitā ākulasamākulā. Khajjuretthāti khajjurirukkhā ettha. Silāmayāti indanīlamaṇimayā. Sovaṇṇadhuvapupphitāti te pana suvaṇṇapupphehi niccapupphitā. Yattha vasatopapātikoti yattha nāgabhavane opapātiko nāgarājā vasati. Kañcanavelliviggahāti suvaṇṇarāsisassirikasarīrā. Kālā taruṇāva uggatāti vilāsayuttatāya mandavāteritā kālavallipallavā viya uggatā. Pucimandatthanīti nimbaphalasaṇṭhānacūcukā. Lākhārasarattasucchavīti hatthapādatalachaviṃ sandhāya vuttaṃ. Tidivokacarāti tidasabhavanacarā. Vijjuvabbhaghanāti abbhaghanavalāhakantarato nissaṭā vijjulatā viya. Taṃ tesaṃ demīti taṃ tassa hadayaṃ ahaṃ tesaṃ demi, evaṃ jānassu. Issarāti mātulaṃ ālapati.

Iti so vessavaṇena ananuññāto gantuṃ avisahitvā taṃ anujānāpetuṃ etā ettakā gāthā kathesi. Vessavaṇo pana tassa kathaṃ na suṇāti. Kiṃkāraṇā? Dvinnaṃ devaputtānaṃ vimānaaḍḍaṃ paricchindatīti. Puṇṇako attano vacanassa assutabhāvaṃ ñatvā jinakadevaputtassa santike aṭṭhāsi. Vessavaṇo aḍḍaṃ vinicchinitvā parājitaṃ anuṭṭhāpetvā itaraṃ ‘‘gaccha tvaṃ, tava vimāne vasāhī’’ti āha. Puṇṇako ‘‘gaccha tva’’nti vuttakkhaṇeyeva ‘‘mayhaṃ mātulena mama pesitabhāvaṃ jānāthā’’ti katipayadevaputte sakkhiṃ katvā heṭṭhā vuttanayeneva sindhavaṃ āharāpetvā abhiruyha pakkāmi. Tamatthaṃ pakāsento satthā āha –

1378.

‘‘So puṇṇako bhūtapatiṃ yasassiṃ, āmantaya vessavaṇaṃ kuveraṃ;

Tattheva santo purisaṃ asaṃsi, ānehi ājaññamidheva yuttaṃ.

1379.

‘‘Jātarūpamayā kaṇṇā, kācamhicamayā khurā;

Jambonadassa pākassa, suvaṇṇassa uracchado.

1380.

‘‘Devavāhavahaṃ yānaṃ, assamāruyha puṇṇako;

Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe’’ti.

Tattha āmantayāti āmantayitvā.

So ākāsena gacchantoyeva cintesi ‘‘vidhurapaṇḍito mahāparivāro, na sakkā taṃ gaṇhituṃ, dhanañcayakorabyo pana jūtavittako, taṃ jūtena jinitvā vidhuraṃ gaṇhissāmi, ghare panassa bahūni ratanāni, appagghena lakkhena jūtaṃ na kīḷissati, mahaggharatanaṃ harituṃ vaṭṭati, aññaṃ ratanaṃ rājā na gaṇhissati, rājagahassa sāmantā vepullapabbatabbhantare cakkavattirañño paribhogamaṇiratanaṃ atthi mahānubhāvaṃ, taṃ gahetvā tena rājānaṃ palobhetvā jinissāmī’’ti. So tathā akāsi. Tamatthaṃ pakāsento satthā āha –

1381.

‘‘So aggamā rājagahaṃ surammaṃ, aṅgassa rañño nagaraṃ durāyutaṃ;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassa.

1382.

‘‘Mayūrakoñcāgaṇasampaghuṭṭhaṃ, dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;

Nānāsakuntābhirudaṃ suvaṅgaṇaṃ, pupphābhikiṇṇaṃ himavaṃva pabbataṃ.

1383.

‘‘So puṇṇako vepulamābhirūhi, siluccayaṃ kimpurisānuciṇṇaṃ;

Anvesamāno maṇiratanaṃ uḷāraṃ, tamaddasā pabbatakūṭamajjhe’’ti.

Tattha aṅgassa raññoti tadā aṅgassa raññova magadharajjaṃ ahosi. Tena vuttaṃ – ‘‘aṅgassa rañño nagara’’nti. Durāyutanti paccatthikehi durāyuttaṃ. Masakkasāraṃ viya vāsavassāti masakkasārasaṅkhāte sinerupabbatamatthake māpitattā ‘‘masakkasāra’’nti laddhanāmaṃ vāsavassa bhavanaṃ viya. Dijābhighuṭṭhanti aññehi ca pakkhīhi abhisaṅghuṭṭhaṃ ninnāditaṃ. Nānāsakuntābhirudanti madhurassarena gāyantehi viya nānāvidhehi sakuṇehi abhirudaṃ, abhigītanti attho. Suvaṅgaṇanti sundaraaṅgaṇaṃ manuññatalaṃ. Himavaṃva pabbatanti himavantapabbataṃ viya. Vepulamābhirūhīti bhikkhave, so puṇṇako evarūpaṃ vepullapabbataṃ abhiruhi. Pabbatakūṭamajjheti pabbatakūṭaantare taṃ maṇiṃ addasa.

1384.

‘‘Disvā maṇiṃ pabhassaraṃ jātimantaṃ, manoharaṃ maṇiratanaṃ uḷāraṃ;

Daddallamānaṃ yasasā yasassinaṃ, obhāsatī vijjurivantalikkhe.

1385.

‘‘Tamaggahī veḷuriyaṃ mahagghaṃ, manoharaṃ nāma mahānubhāvaṃ;

Ājaññamāruyha manomavaṇṇo, pakkāmi vehāyasamantalikkhe’’ti.

Tattha manoharanti manasābhipatthitassa dhanassa āharaṇasamatthaṃ. Daddallamānanti ujjalamānaṃ. Yasasāti parivāramaṇigaṇena. Obhāsatīti taṃ maṇiratanaṃ ākāse vijjuriva obhāsati. Tamaggahīti taṃ maṇiratanaṃ aggahesi. Taṃ pana maṇiratanaṃ kumbhiro nāma yakkho kumbhaṇḍasahassaparivāro rakkhati. So pana tena kujjhitvā olokitamatteneva bhītatasito palāyitvā cakkavāḷapabbataṃ patvā kampamāno olokento aṭṭhāsi. Iti taṃ palāpetvā puṇṇako maṇiratanaṃ aggahesi. Manoharaṃ nāmāti manasā cintitaṃ dhanaṃ āharituṃ sakkotīti evaṃladdhanāmaṃ.

Iti so taṃ gahetvā ākāsena gacchanto taṃ nagaraṃ patto. Tamatthaṃ pakāsento satthā āha –

1386.

‘‘So aggamā nagaramindapatthaṃ, oruyhupāgacchi sabhaṃ kurūnaṃ;

Samāgate ekasataṃ samagge, avhettha yakkho avikampamāno.

1387.

‘‘Ko nīdha raññaṃ varamābhijeti, kamābhijeyyāma varaddhanena;

Kamanuttaraṃ ratanavaraṃ jināma, ko vāpi no jeti varaddhanenā’’ti.

Tattha oruyhupāgacchi sabhaṃ kurūnanti bhikkhave, so puṇṇako assapiṭṭhito oruyha assaṃ adissamānarūpaṃ ṭhapetvā māṇavakavaṇṇena kurūnaṃ sabhaṃ upagato. Ekasatanti ekasatarājāno achambhīto hutvā ‘‘ko nīdhā’’tiādīni vadanto jūtena avhettha. Ko nīdhāti ko nu imasmiṃ rājasamāgame. Raññanti rājūnaṃ antare. Varamābhijetīti amhākaṃ santakaṃ seṭṭharatanaṃ abhijeti, ‘‘ahaṃ jināmī’’ti vattuṃ ussahati. Kamābhijeyyāmāti kaṃ vā mayaṃ jineyyāma. Varaddhanenāti uttamadhanena. Kamanuttaranti jinanto ca kataraṃ rājānaṃ anuttaraṃ ratanavaraṃ jināma. Ko vāpi no jetīti atha vā ko nāma rājā amhe varadhanena jeti. Iti so catūhi padehi korabyameva ghaṭṭeti.

Atha rājā ‘‘mayā ito pubbe evaṃ sūro hutvā kathento nāma na diṭṭhapubbo, ko nu kho eso’’ti cintetvā pucchanto gāthamāha –

1388.

‘‘Kuhiṃ nu raṭṭhe tava jātibhūmi, na korabyasseva vaco tavedaṃ;

Abhītosi no vaṇṇanibhāya sabbe, akkhāhi me nāmañca bandhave cā’’ti.

Tattha na korabyassevāti kururaṭṭhavāsikasseva tava vacanaṃ na hoti.

Taṃ sutvā itaro ‘‘ayaṃ rājā mama nāmaṃ pucchati, puṇṇako ca nāma dāso hoti. Sacāhaṃ ‘puṇṇakosmī’ti vakkhāmi, ‘esa dāso, tasmā maṃ pagabbhatāya evaṃ vadetī’ti avamaññissati, anantarātīte attabhāve nāmamassa kathessāmī’’ti cintetvā gāthamāha –

1389.

‘‘Kaccāyano māṇavakosmi rāja, anūnanāmo iti mavhayanti;

Aṅgesu me ñātayo bandhavā ca, akkhena devasmi idhānupatto’’ti.

Tattha anūnanāmoti na ūnanāmo. Iminā attano puṇṇakanāmameva paṭicchannaṃ katvā katheti. Iti mavhayantīti iti maṃ avhayanti pakkosanti. Aṅgesūti aṅgaraṭṭhe kālacampānagare vasanti. Akkhena devasmīti deva, jūtakīḷanatthena idha anuppattosmi.

Atha rājā ‘‘māṇava, tvaṃ jūtena jito kiṃ dassasi, kiṃ te atthī’’ti pucchanto gāthamāha –

1390.

‘‘Kiṃ māṇavassa ratanāni atthi, ye taṃ jinanto hare akkhadhutto;

Bahūni rañño ratanāni atthi, te tvaṃ daliddo kathamavhayesī’’ti.

Tassattho – kittakāni bhoto māṇavassa ratanāni atthi, ye taṃ jinanto akkhadhutto ‘‘āharā’’ti vatvā hareyya. Rañño pana nivesane bahūni ratanāni atthi, te rājāno evaṃ bahudhane tvaṃ daliddo samāno kathaṃ jūtena avhayasīti.

Tato puṇṇako gāthamāha –

1391.

‘‘Manoharo nāma maṇī mamāyaṃ, manoharaṃ maṇiratanaṃ uḷāraṃ;

Imañca ājaññamamittatāpanaṃ, etaṃ me jinitvā hare akkhadhutto’’ti.

Pāḷipotthakesu pana ‘‘maṇi mama vijjati lohitaṅko’’ti likhitaṃ. So pana maṇi veḷuriyo, tasmā idameva sameti.

Tattha ājaññanti imaṃ ājānīyassañca maṇiñcāti etaṃ me ubhayaṃ hareyya akkhadhuttoti assaṃ dassetvā evamāha.

Taṃ sutvā rājā gāthamāha –

1392.

‘‘Eko maṇī māṇava kiṃ karissati, ājāniyeko pana kiṃ karissati;

Bahūni rañño maṇiratanāni atthi, ājāniyā vātajavā anappakā’’ti.

Dohaḷakaṇḍaṃ niṭṭhitaṃ.

Maṇikaṇḍaṃ

So rañño kathaṃ sutvā ‘‘mahārāja, kiṃ nāma etaṃ vadetha, eko asso assasahassaṃ lakkhaṃ hoti, eko maṇi maṇisahassaṃ lakkhaṃ hoti. Na hi sabbe assā ekasadisā, imassa tāva javaṃ passathā’’ti vatvā assaṃ abhiruhitvā pākāramatthakena pesesi. Sattayojanikaṃ nagaraṃ assehi gīvāya gīvaṃ paharantehi parikkhittaṃ viya ahosi. Athānukkamena assopi na paññāyi, yakkhopi na paññāyi, udare baddharattapaṭova paññāyi. So assato oruyha ‘‘diṭṭho, mahārāja, assassa vego’’ti vatvā ‘‘āma, diṭṭho’’ti vutte ‘‘idāni puna passa, mahārājā’’ti vatvā assaṃ antonagare uyyāne pokkharaṇiyā udakapiṭṭhe pesesi, khuraggāni atementova pakkhandi. Atha naṃ padumapattesu vicarāpetvā pāṇiṃ paharitvā hatthaṃ pasāresi, asso āgantvā pāṇitale patiṭṭhāsi. Tato ‘‘vaṭṭate evarūpaṃ assaratanaṃ narindā’’ti vatvā ‘‘vaṭṭatī’’ti vutte ‘‘mahārāja, assaratanaṃ tāva tiṭṭhatu, maṇiratanassa mahānubhāvaṃ passā’’ti vatvā tassānubhāvaṃ pakāsento āha –

1393.

‘‘Idañca me maṇiratanaṃ, passa tvaṃ dvipaduttama;

Itthīnaṃ viggahā cettha, purisānañca viggahā.

1394.

‘‘Migānaṃ viggahā cettha, sakuṇānañca viggahā;

Nāgarājā supaṇṇā ca, maṇimhi passa nimmita’’nti.

Tattha itthīnanti etasmiñhi maṇiratane alaṅkatapaṭiyattā anekā itthiviggahā purisaviggahā nānappakārā migapakkhisaṅghā senaṅgādīni ca paññāyanti, tāni dassento evamāha. Nimmitanti idaṃ evarūpaṃ accherakaṃ maṇimhi nimmitaṃ passa.

‘‘Aparampi passāhī’’ti vatvā gāthā āha –

1395.

‘‘Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammine;

Caturaṅginimaṃ senaṃ, maṇimhi passa nimmitaṃ.

1396.

‘‘Hatthārohe anīkaṭṭhe, rathike pattikārake;

Balaggāni viyūḷhāni, maṇimhi passa nimmita’’nti.

Tattha balaggānīti balāneva. Viyūḷhānīti byūhavasena ṭhitāni.

1397.

‘‘Puraṃ uddhāpasampannaṃ, bahupākāratoraṇaṃ;

Siṅghāṭake subhūmiyo, maṇimhi passa nimmitaṃ.

1398.

‘‘Esikā parikhāyo ca, palikhaṃ aggaḷāni ca;

Aṭṭālake ca dvāre ca, maṇimhi passa nimmita’’nti.

Tattha puranti nagaraṃ. Uddhāpasampannanti pākāravatthunā sampannaṃ. Bahupākāratoraṇanti uccapākāratoraṇanagaradvārena sampannaṃ. Siṅghāṭaketi vīthicatukkāni. Subhūmiyoti nagarūpacāre vicittā ramaṇīyabhūmiyo. Esikāti nagaradvāresu uṭṭhāpite esikatthambhe. Palikhanti palighaṃ, ayameva vā pāṭho. Aggaḷānīti nagaradvārakavāṭāni. Dvāre cāti gopurāni ca.

1399.

‘‘Passa toraṇamaggesu, nānādijagaṇā bahū;

Haṃsā koñcā mayūrā ca, cakkavākā ca kukkuhā.

1400.

‘‘Kuṇālakā bahū citrā, sikhaṇḍī jīvajīvakā;

Nānādijagaṇākiṇṇaṃ, maṇimhi passa nimmita’’nti.

Tattha toraṇamaggesūti etasmiṃ nagare toraṇaggesu. Kuṇālakāti kāḷakokilā. Citrāti citrapattakokilā.

1401.

‘‘Passa nagaraṃ supākāraṃ, abbhutaṃ lomahaṃsanaṃ;

Samussitadhajaṃ rammaṃ, soṇṇavālukasanthataṃ.

1402.

‘‘Passettha paṇṇasālāyo, vibhattā bhāgaso mitā;

Nivesane nivese ca, sandhibyūhe pathaddhiyo’’ti.

Tattha supākāranti kañcanapākāraparikkhittaṃ. Paṇṇasālāyoti nānābhaṇḍapuṇṇe āpaṇe. Nivesane nivese cāti gehāni ceva gehavatthūni ca. Sandhibyūheti gharasandhiyo ca anibbiddharacchā ca. Pathaddhiyoti nibbiddhavīthiyo.

1403.

‘‘Pānāgāre ca soṇḍe ca, sūnā odaniyā gharā;

Vesī ca gaṇikāyo ca, maṇimhi passa nimmitaṃ.

1404.

‘‘Mālākāre ca rajake, gandhike atha dussike;

Suvaṇṇakāre maṇikāre, maṇimhi passa nimmitaṃ.

1405.

‘‘Āḷārike ca sūde ca, naṭanāṭakagāyino;

Pāṇissare kumbhathūnike, maṇimhi passa nimmita’’nti.

Tattha soṇḍe cāti attano anurūpehi kaṇṭhakaṇṇapilandhanehi samannāgate āpānabhūmiṃ sajjetvā nisinne surāsoṇḍe ca. Āḷāriketi pūvapāke. Sūdeti bhattakārake. Pāṇissareti pāṇippahārena gāyante. Kumbhathūniketi ghaṭadaddarivādake.

1406.

‘‘Passa bherī mudiṅgā ca, saṅkhā paṇavadindimā;

Sabbañca tāḷāvacaraṃ, maṇimhi passa nimmitaṃ.

1407.

‘‘Sammatālañca vīṇañca, naccagītaṃ suvāditaṃ;

Tūriyatāḷitasaṅghuṭṭhaṃ, maṇimhi passa nimmitaṃ.

1408.

‘‘Laṅghikā muṭṭhikā cettha, māyākārā ca sobhiyā;

Vetālike ca jalle ca, maṇimhi passa nimmita’’nti.

Tattha sammatālañcāti khadirādisammañceva kaṃsatālañca. Tūriyatāḷitasaṅghuṭṭhanti nānātūriyānaṃ tāḷitehi saṅghuṭṭhaṃ. Muṭṭhikāti muṭṭhikamallā. Sobhiyāti nagarasobhanā itthī ca sampannarūpā purisā ca. Vetāliketi vetālauṭṭhāpake. Jalleti massūni karonte nhāpite.

1409.

‘‘Samajjā cettha vattanti, ākiṇṇā naranāribhi;

Mañcātimañce bhūmiyo, maṇimhi passa nimmita’’nti.

Tattha mañcātimañceti mañcānaṃ upari baddhamañce. Bhūmiyoti ramaṇīyā samajjabhūmiyo.

1410.

‘‘Passa malle samajjasmiṃ, phoṭente diguṇaṃ bhujaṃ;

Nihate nihatamāne ca, maṇimhi passa nimmita’’nti.

Tattha samajjasminti mallaraṅge. Nihateti nihanitvā jinitvā ṭhite. Nihatamāneti parājite.

1411.

‘‘Passa pabbatapādesu, nānāmigagaṇā bahū;

Sīhā byagghā varāhā ca, acchakokataracchayo.

1412.

‘‘Palāsādā gavajā ca, mahiṃsā rohitā rurū;

Eṇeyyā ca varāhā ca, gaṇino nīkasūkarā.

1413.

‘‘Kadalimigā bahū citrā, biḷārā sasakaṇṭakā;

Nānāmigagaṇākiṇṇaṃ, maṇimhi passa nimmita’’nti.

Tattha palāsādāti khaggamigā. ‘‘Palatā’’tipi pāṭho. Gavajāti gavayā. Varāhāti ekā migajātikā. Tathā gaṇino ceva nīkasūkarā ca. Bahū citrāti nānappakārā citrā migā. Biḷārāti araññabiḷārā. Sasakaṇṭakāti sasā ca kaṇṭakā ca.

1414.

‘‘Najjāyo suppatitthāyo, soṇṇavālukasanthatā;

Acchā savanti ambūni, macchagumbanisevitā.

1415.

‘‘Kumbhīlā makarā cettha, susumārā ca kacchapā;

Pāṭhīnā pāvusā macchā, balajā muñcarohitā’’ti.

Tattha najjāyoti nadiyo. Soṇṇavālukasanthatāti suvaṇṇavālukāya santhatatalā. Kumbhīlāti ime evarūpā jalacarā antonadiyaṃ vicaranti, tepi maṇimhi passāhīti.

1416.

‘‘Nānādijagaṇākiṇṇā, nānādumagaṇāyutā;

Veḷuriyakarodāyo, maṇimhi passa nimmita’’nti.

Tattha veḷuriyakarodāyoti veḷuriyapāsāṇe paharitvā saddaṃ karontiyo evarūpā najjāyoti.

1417.

‘‘Passettha pokkharaṇiyo, suvibhattā catuddisā;

Nānādijagaṇākiṇṇā, puthulomanisevitā.

1418.

‘‘Samantodakasampannaṃ, mahiṃ sāgarakuṇḍalaṃ;

Upetaṃ vanarājehi, maṇimhi passa nimmita’’nti.

Tattha puthulomanisevitāti mahāmacchehi nisevitā. Vanarājehīti vanarājīhi, ayameva vā pāṭho.

1419.

‘‘Purato videhe passa, goyāniye ca pacchato;

Kuruyo jambudīpañca, maṇimhi passa nimmitaṃ.

1420.

‘‘Passa candaṃ sūriyañca, obhāsante catuddisā;

Sineruṃ anupariyante, maṇimhi passa nimmitaṃ.

1421.

‘‘Sineruṃ himavantañca, sāgarañca mahītalaṃ;

Cattāro ca mahārāje, maṇimhi passa nimmitaṃ.

1422.

‘‘Ārāme vanagumbe ca, pāṭiye ca siluccaye;

Ramme kimpurisākiṇṇe, maṇimhi passa nimmitaṃ.

1423.

‘‘Phārusakaṃ cittalataṃ, missakaṃ nandanaṃ vanaṃ;

Vejayantañca pāsādaṃ, maṇimhi passa nimmitaṃ.

1424.

‘‘Sudhammaṃ tāvatiṃsañca, pārichattañca pupphitaṃ;

Erāvaṇaṃ nāgarājaṃ, maṇimhi passa nimmitaṃ.

1425.

‘‘Passettha devakaññāyo, nabhā vijjurivuggatā;

Nandane vicarantiyo, maṇimhi passa nimmitaṃ.

1426.

‘‘Passettha devakaññāyo, devaputtapalobhinī;

Devaputte ramamāne, maṇimhi passa nimmita’’nti.

Tattha videheti pubbavidehadīpaṃ. Goyāniyeti aparagoyānadīpaṃ. Kuruyoti uttarakuru ca dakkhiṇato jambudīpañca. Anupariyanteti ete candimasūriye sineruṃ anupariyāyante. Pāṭiyeti pattharitvā ṭhapite viya piṭṭhipāsāṇe.

1427.

‘‘Parosahassapāsāde, veḷuriyaphalasanthate;

Pajjalante ca vaṇṇena, maṇimhi passa nimmitaṃ.

1428.

‘‘Tāvatiṃse ca yāme ca, tusite cāpi nimmite;

Paranimmitavasavattino, maṇimhi passa nimmitaṃ.

1429.

‘‘Passettha pokkharaṇiyo, vippasannodikā sucī;

Mandālakehi sañchannā, padumuppalakehi cā’’ti.

Tattha parosahassanti tāvatiṃsabhavane atirekasahassapāsāde.

1430.

‘‘Dasettha rājiyo setā, dasa nīlā manoramā;

Cha piṅgalā pannarasa, haliddā ca catuddasa.

1431.

‘‘Vīsati tattha sovaṇṇā, vīsati rajatāmayā;

Indagopakavaṇṇābhā, tāva dissanti tiṃsati.

1432.

‘‘Dasettha kāḷiyo chacca, mañjeṭṭhā pannavīsati;

Missā bandhukapupphehi, nīluppalavicittikā.

1433.

‘‘Evaṃ sabbaṅgasampannaṃ, accimantaṃ pabhassaraṃ;

Odhisuṅkaṃ mahārāja, passa tvaṃ dvipaduttamā’’ti.

Tattha dasettha rājiyo setāti etasmiṃ maṇikkhandhe dasa setarājiyo. Cha piṅgalā pannarasāti cha ca pannarasa cāti ekavīsati piṅgalarājiyo. Haliddāti haliddavaṇṇā catuddasa. Tiṃsatīti indagopakavaṇṇābhā tiṃsa rājiyo. Dasa chaccāti dasa ca cha ca soḷasa kāḷarājiyo. Pannavīsatīti pañcavīsati mañjeṭṭhavaṇṇā pabhassarā. Missā bandhukapupphehīti kāḷamañjeṭṭhavaṇṇarājiyo etehi missā vicittikā passa. Ettha hi kāḷarājiyo bandhujīvakapupphehi missā, mañjeṭṭharājiyo nīluppalehi vicittikā. Odhisuṅkanti suṅkakoṭṭhāsaṃ. Yo maṃ jūte jinissati, tassimaṃ suṅkakoṭṭhāsaṃ passāti vadati. Aṭṭhakathāyaṃ pana ‘‘hotu suṅkaṃ, mahārājā’’tipi pāṭho. Tassattho – dvipaduttama passa tvaṃ imaṃ evarūpaṃ maṇikkhandhaṃ, idameva, mahārāja, suṅkaṃ hotu. Yo maṃ jūte jinissati, tassidaṃ bhavissatīti.

Maṇikaṇḍaṃ niṭṭhitaṃ.

Akkhakaṇḍaṃ

Evaṃ vatvā puṇṇako ‘‘mahārāja, ahaṃ tāva jūte parājito imaṃ maṇiratanaṃ dassāmi, tvaṃ pana kiṃ dassasī’’ti āha. ‘‘Tāta, mama sarīrañca deviñca setacchattañca ṭhapetvā sesaṃ mama santakaṃ suṅkaṃ hotū’’ti. ‘‘Tena hi, deva, mā cirāyi, ahaṃ dūrāgato, khippaṃ jūtamaṇḍalaṃ sajjāpehī’’ti. Rājā amacce āṇāpesi. Te khippaṃ jūtamaṇḍalaṃ sajjetvā rañño varapotthakattharaṇaṃ santharitvā sesarājūnañcāpi āsanāni paññapetvā puṇṇakassapi patirūpaṃ āsanaṃ paññapetvā rañño kālaṃ ārocayiṃsu. Tato puṇṇako rājānaṃ gāthāya ajjhabhāsi –

1434.

‘‘Upāgataṃ rāja mupehi lakkhaṃ, netādisaṃ maṇiratanaṃ tavatthi;

Dhammena jissāma asāhasena, jito ca no khippamavākarohī’’ti.

Tassattho – mahārāja, jūtasālāya kammaṃ upāgataṃ niṭṭhitaṃ, etādisaṃ maṇiratanaṃ tava natthi, mā papañcaṃ karohi, upehi lakkhaṃ akkhehi kīḷanaṭṭhānaṃ upagaccha. Kīḷantā ca mayaṃ dhammena jissāma, dhammeneva no asāhasena jayo hotu. Sace pana tvaṃ jito bhavissasi, atha no khippamavākarohi, papañcaṃ akatvāva jito dhanaṃ dadeyyāsīti vuttaṃ hoti.

Atha naṃ rājā ‘‘māṇava, tvaṃ maṃ ‘rājā’ti mā bhāyi, dhammeneva no asāhasena jayaparājayo bhavissatī’’ti āha. Taṃ sutvā puṇṇako ‘‘amhākaṃ dhammeneva jayaparājayabhāvaṃ jānāthā’’ti tepi rājāno sakkhiṃ karonto gāthamāha –

1435.

‘‘Pañcāla paccuggata sūrasena, macchā ca maddā saha kekakebhi;

Passantu note asaṭhena yuddhaṃ, na no sabhāyaṃ na karonti kiñcī’’ti.

Tattha paccuggatāti uggatattā paññātattā pākaṭattā pañcālarājānamevālapati. Macchā cāti tvañca, samma maccharāja. Maddāti maddarāja. Saha kekakebhīti kekakebhināmena janapadena saha vattamānakekakebhirāja, tvañca. Atha vā sahasaddaṃ ‘‘kekakebhī’’ti padassa pacchato ṭhapetvā paccuggatasaddañca sūrasenavisesanaṃ katvā pañcālapaccuggatasūrasena macchā ca maddā ca kekakebhi saha sesarājāno cāti evamettha attho daṭṭhabbo. Passantu noteti amhākaṃ dvinnaṃ ete rājāno asaṭhena akkhayuddhaṃ passantu. Na no sabhāyaṃ na karonti kiñcīti ettha noti nipātamattaṃ, sabhāyaṃ kiñci sakkhiṃ na na karonti, khattiyepi brāhmaṇepi karontiyeva, tasmā sace kiñci akāraṇaṃ uppajjati, ‘‘na no sutaṃ, na no diṭṭha’’nti vattuṃ na labhissatha, appamattā hothāti.

Evaṃ yakkhasenāpati rājāno sakkhiṃ akāsi. Rājāpi ekasatarājaparivuto puṇṇakaṃ gahetvā jūtasālaṃ pāvisi. Sabbepi patirūpāsanesu nisīdiṃsu, rajataphalake suvaṇṇapāsake ṭhapayiṃsu. Puṇṇako turitaturito āha ‘‘mahārāja, pāsakesu āyā nāma mālikaṃ sāvaṭṭaṃ bahulaṃ santibhadrādayo catuvīsati, tesu tumhe attano ruccanakaṃ āyaṃ gaṇhathā’’ti. Rājā ‘‘sādhū’’ti bahulaṃ gaṇhi. Puṇṇako sāvaṭṭaṃ gaṇhi. Atha naṃ rājā āha ‘‘tena hi tāva māṇava, pāsake pātehī’’ti. ‘‘Mahārāja, paṭhamaṃ mama vāro na pāpuṇāti, tumhe pātethā’’ti vutte rājā ‘‘sādhū’’ti sampaṭicchi. Tassa pana tatiye attabhāve mātubhūtapubbā ārakkhadevatā, tassā ānubhāvena rājā jūte jināti. Sā tassa avidūre ṭhitā ahosi. Rājā devadhītaraṃ anussaritvā jūtagītaṃ gāyanto imā gāthā āha –

‘‘Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake. (jā. 2.21.308);

‘‘Atha passatu maṃ amma, vijayaṃ me padissatu;

Anukampāhi me amma, mahantaṃ jayamessatu.

‘‘Devate tvajja rakkha devi, passa mā maṃ vibhāveyya;

Anukampakā patiṭṭhā ca, passa bhadrāni rakkhituṃ.

‘‘Jambonadamayaṃ pāsaṃ, caturaṃsamaṭṭhaṅguli;

Vibhāti parisamajjhe, sabbakāmadado bhava.

‘‘Devate me jayaṃ dehi, passa maṃ appabhāginaṃ;

Mātānukampako poso, sadā bhadrāni passati.

‘‘Aṭṭhakaṃ mālikaṃ vuttaṃ, sāvaṭṭañca chakaṃ mataṃ;

Catukkaṃ bahulaṃ ñeyyaṃ, dvibindusantibhadrakaṃ;

Catuvīsati āyā ca, munindena pakāsitā’’ti.

Rājā evaṃ jūtagītaṃ gāyitvā pāsake hatthena parivattetvā ākāse khipi. Puṇṇakassa ānubhāvena pāsakā rañño parājayāya bhassanti. Rājā jūtasippamhi atikusalatāya pāsake attano parājayāya bhassante ñatvā ākāseyeva saṅkaḍḍhanto gahetvā puna ākāse khipi. Dutiyampi attano parājayāya bhassante ñatvā tatheva aggahesi. Tato puṇṇako cintesi ‘‘ayaṃ rājā mādisena yakkhena saddhiṃ jūtaṃ kīḷanto bhassamāne pāsake saṅkaḍḍhitvā gaṇhāti, kiṃ nu kho kāraṇa’’nti. So olokento tassa ārakkhadevatāya ānubhāvaṃ ñatvā akkhīni ummīletvā kuddho viya naṃ olokesi. Sā bhītatasitā palāyitvā cakkavāḷapabbatamatthakaṃ patvā kampamānā oloketvā aṭṭhāsi. Rājā tatiyampi pāsake khipitvā attano parājayāya bhassante ñatvāpi puṇṇakassānubhāvena hatthaṃ pasāretvā gaṇhituṃ nāsakkhi. Te rañño parājayāya patiṃsu. Athassa parājitabhāvaṃ ñatvā puṇṇako apphoṭetvā mahantena saddena ‘‘jitaṃ me’’ti tikkhattuṃ sīhanādaṃ nadi. So saddo sakalajambudīpaṃ phari. Tamatthaṃ pakāsento satthā āha –

1436.

‘‘Te pāvisuṃ akkhamadena mattā, rājā kurūnaṃ puṇṇako cāpi yakkho;

Rājā kaliṃ viccinamaggahesi, kaṭaṃ aggahī puṇṇako nāma yakkho.

1437.

‘‘Te tattha jūte ubhaye samāgate, raññaṃ sakāse sakhīnañca majjhe;

Ajesi yakkho naravīraseṭṭhaṃ, tatthappanādo tumulo babhūvā’’ti.

Tattha pāvisunti jūtasālaṃ pavisiṃsu. Viccinanti rājā catuvīsatiyā āyesu vicinanto kaliṃ parājayaggāhaṃ aggahesi. Kaṭaṃ aggahīti puṇṇako nāma yakkho jayaggāhaṃ gaṇhi. Te tattha jūte ubhaye samāgateti te tattha jūte samāgatā ubho jūtaṃ kīḷiṃsūti attho. Raññanti atha tesaṃ ekasatarājūnaṃ sakāse avasesānañca sakhīnaṃ majjhe so yakkho naravīraseṭṭhaṃ rājānaṃ ajesi. Tatthappanādo tumulo babhūvāti tasmiṃ jūtamaṇḍale ‘‘rañño parājitabhāvaṃ jānātha, jitaṃ me, jitaṃ me’’ti mahanto saddo ahosi.

Rājā parājito anattamano ahosi. Atha naṃ samassāsento puṇṇako gāthamāha –

1438.

‘‘Jayo mahārāja parājayo ca, āyūhataṃ aññatarassa hoti;

Janinda jīnosi varaddhanena, jito ca me khippamavākarohī’’ti.

Tattha āyūhatanti dvinnaṃ vāyāmamānānaṃ aññatarassa eva hoti, tasmā ‘‘parājitomhī’’ti mā cintayi. Jīnosīti parihīnosi. Varaddhanenāti paramadhanena. Khippamavākarohīti khippaṃ me jayaṃ dhanaṃ dehīti.

Atha naṃ rājā ‘‘gaṇha, tātā’’ti vadanto gāthamāha –

1439.

‘‘Hatthī gavāssā maṇikuṇḍalā ca, yañcāpi mayhaṃ ratanaṃ pathabyā;

Gaṇhāhi kaccāna varaṃ dhanānaṃ, ādāya yenicchasi tena gacchā’’ti.

Puṇṇako āha –

1440.

‘‘Hatthī gavāssā maṇikuṇḍalā ca, yañcāpi tuyhaṃ ratanaṃ pathabyā;

Tesaṃ varo vidhuro nāma kattā, so me jito taṃ me avākarohī’’ti.

Tattha so me jito taṃ meti mayā hi tava vijite uttamaṃ ratanaṃ jitaṃ, so ca sabbaratanānaṃ varo vidhuro, tasmā, deva, so mayā jito nāma hoti, taṃ me dehīti.

Rājā āha –

1441.

‘‘Attā ca me so saraṇaṃ gatī ca, dīpo ca leṇo ca parāyaṇo ca;

Asantuleyyo mama so dhanena, pāṇena me sādiso esa kattā’’ti.

Tattha attā ca me soti so mayhaṃ attā ca, mayā ca ‘‘attānaṃ ṭhapetvā sesaṃ dassāmī’’ti vuttaṃ, tasmā taṃ mā gaṇhi. Na kevalañca attāva, atha kho me so saraṇañca gati ca dīpo ca leṇo ca parāyaṇo ca. Asantuleyyo mama so dhanenāti sattavidhena ratanena saddhiṃ na tuletabboti.

Puṇṇako āha –

1442.

‘‘Ciraṃ vivādo mama tuyhañcassa, kāmañca pucchāma tameva gantvā;

Esova no vivaratu etamatthaṃ, yaṃ vakkhatī hotu kathā ubhinna’’nti.

Tattha vivaratu etamatthanti ‘‘so tava attā vā na vā’’ti etamatthaṃ esova pakāsetu. Hotu kathā ubhinnanti yaṃ so vakkhati, sāyeva no ubhinnaṃ kathā hotu, taṃ pamāṇaṃ hotūti attho.

Rājā āha –

1443.

‘‘Addhā hi saccaṃ bhaṇasi, na ca māṇava sāhasaṃ;

Tameva gantvā pucchāma, tena tussāmubho janā’’ti.

Tattha na ca māṇava sāhasanti mayhaṃ pasayha sāhasikavacanaṃ na ca bhaṇasi.

Evaṃ vatvā rājā ekasatarājāno puṇṇakañca gahetvā tuṭṭhamānaso vegena dhammasabhaṃ agamāsi. Paṇḍitopi āsanā oruyha rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Atha puṇṇako mahāsattaṃ āmantetvā ‘‘paṇḍita, ‘tvaṃ dhamme ṭhito jīvitahetupi musāvādaṃ na bhaṇasī’ti kittisaddo te sakalaloke phuṭo, ahaṃ pana te ajja dhamme ṭhitabhāvaṃ jānissāmī’’ti vatvā gāthamāha –

1444.

‘‘Saccaṃ nu devā vidahū kurūnaṃ, dhamme ṭhitaṃ vidhuraṃ nāmamaccaṃ;

Dāsosi rañño uda vāsi ñāti, vidhuroti saṅkhā katamāsi loke’’ti.

Tattha saccaṃ nu devā vidahū kurūnaṃ, dhamme ṭhitaṃ vidhuraṃ nāmamaccanti ‘‘kurūnaṃ raṭṭhe vidhuro nāma amacco dhamme ṭhito jīvitahetupi musāvādaṃ na bhaṇatī’’ti evaṃ devā vidahū vidahanti kathenti pakāsenti, evaṃ vidahamānā te devā saccaṃ nu vidahanti, udāhu abhūtavādāyeveteti. Vidhuroti saṅkhā katamāsi loketi yā esā tava ‘‘vidhuro’’ti loke saṅkhā paññatti, sā katamā āsi, tvaṃ pakāsehi, kiṃ nu rañño dāso nīcatarajātiko, udāhu samo vā uttaritaro vā ñātīti idaṃ tāva me ācikkha, dāsosi rañño, uda vāsi ñātīti.

Atha mahāsatto ‘‘ayaṃ maṃ evaṃ pucchati, ahaṃ kho panetaṃ ‘rañño ñātī’tipi ‘rañño uttaritaro’tipi ‘rañño na kiñci homī’tipi saññāpetuṃ sakkomi, evaṃ santepi imasmiṃ loke saccasamo avassayo nāma natthi, saccameva kathetuṃ vaṭṭatī’’ti cintetvā ‘‘māṇava, nevāhaṃ rañño ñāti, na uttaritaro, catunnaṃ pana dāsānaṃ aññataro’’ti dassetuṃ gāthādvayamāha –

1445.

‘‘Āmāyadāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;

Sayampi heke upayanti dāsā, bhayā paṇunnāpi bhavanti dāsā.

1446.

‘‘Ete narānaṃ caturova dāsā, addhā hi yonito ahampi jāto;

Bhavo ca rañño abhavo ca rañño, dāsāhaṃ devassa parampi gantvā;

Dhammena maṃ māṇava tuyha dajjā’’ti.

Tattha āmāyadāsāti dāsiyā kucchimhi jātadāsā. Sayampi heke upayanti dāsāti ye keci upaṭṭhākajātikā, sabbe te sayaṃ dāsabhāvaṃ upagatā dāsā nāma. Bhayā paṇunnāti rājabhayena vā corabhayena vā attano vasanaṭṭhānato paṇunnā karamarā hutvā paravisayaṃ gatāpi dāsāyeva nāma. Addhā hi yonito ahampi jātoti māṇava, ekaṃseneva ahampi catūsu dāsayonīsu ekato sayaṃ dāsayonito nibbattadāso. Bhavo ca rañño abhavo ca raññoti rañño vuḍḍhi vā hotu avuḍḍhi vā, na sakkā mayā musā bhāsituṃ. Parampīti dūraṃ gantvāpi ahaṃ devassa dāsoyeva. Dajjāti maṃ rājā jayadhanena khaṇḍetvā tuyhaṃ dento dhammena sabhāvena dadeyyāti.

Taṃ sutvā puṇṇako haṭṭhatuṭṭho puna apphoṭetvā gāthamāha –

1447.

‘‘Ayaṃ dutīyo vijayo mamajja, puṭṭho hi kattā vivarettha pañhaṃ;

Adhammarūpo vata rājaseṭṭho, subhāsitaṃ nānujānāsi mayha’’nti.

Tattha rājaseṭṭhoti ayaṃ rājaseṭṭho adhammarūpo vata. Subhāsitanti vidhurapaṇḍitena sukathitaṃ suvinicchitaṃ. Nānujānāsi mayhanti idānetaṃ vidhurapaṇḍitaṃ mayhaṃ kasmā nānujānāsi, kimatthaṃ na desīti vadati.

Taṃ sutvā rājā anattamano hutvā ‘‘paṇḍito mādisaṃ yasadāyakaṃ anoloketvā idāni diṭṭhaṃ māṇavakaṃ oloketī’’ti mahāsattassa kujjhitvā ‘‘māṇava, sace so dāso me bhaveyya, taṃ gahetvā gacchā’’ti vatvā gāthamāha –

1448.

‘‘Evaṃ ce no so vivarettha pañhaṃ, dāsohamasmi na ca khosmi ñāti;

Gaṇhāhi kaccāna varaṃ dhanānaṃ, ādāya yenicchasi tena gacchā’’ti.

Tattha evaṃ ce no so vivarettha pañhanti sace so amhākaṃ pañhaṃ ‘‘dāsohamasmi, na ca khosmi ñātī’’ti evaṃ vivari ettha parisamaṇḍale, atha kiṃ acchasi, sakalaloke dhanānaṃ varaṃ etaṃ gaṇha, gahetvā ca pana yena icchasi, tena gacchāti.

Akkhakaṇḍaṃ niṭṭhitaṃ.

Gharāvāsapañhā

Evañca pana vatvā rājā cintesi ‘‘paṇḍitaṃ gahetvā māṇavo yathāruci gamissati, tassa gatakālato paṭṭhāya mayhaṃ madhuradhammakathā dullabhā bhavissati, yaṃnūnāhaṃ imaṃ attano ṭhāne ṭhapetvā alaṅkatadhammāsane nisīdapetvā gharāvāsapañhaṃ puccheyya’’nti. Atha naṃ rājā evamāha ‘‘paṇḍita, tumhākaṃ gatakāle mama madhuradhammakathā dullabhā bhavissati, alaṅkatadhammāsane nisīdāpetvā attano ṭhāne ṭhatvā mayhaṃ gharāvāsapañhaṃ kathethā’’ti. So ‘‘sādhū’’ti sampaṭicchitvā alaṅkatadhammāsane nisīditvā raññā pañhaṃ puṭṭho vissajjesi. Tatrāyaṃ pañho –

1449.

‘‘Vidhura vasamānassa, gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti kathaṃ assa, kathaṃ nu assa saṅgaho.

1450.

‘‘Abyābajjhaṃ kathaṃ assa, saccavādī ca māṇavo;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatī’’ti.

Tattha khemā vutti kathaṃ assāti kathaṃ gharāvāsaṃ vasantassa gahaṭṭhassa khemā nibbhayā vutti bhaveyya. Kathaṃ nu assa saṅgahoti catubbidho saṅgahavatthusaṅkhāto saṅgaho tassa kathaṃ bhaveyya. Abyābajjhanti niddukkhatā. Saccavādī cāti kathaṃ nu māṇavo saccavādī nāma bhaveyya. Peccāti paralokaṃ gantvā.

Taṃ sutvā paṇḍito rañño pañhaṃ kathesi. Tamatthaṃ pakāsento satthā āha –

1451.

‘‘Taṃ tattha gatimā dhitimā, matimā atthadassimā;

Saṅkhātā sabbadhammānaṃ, vidhuro etadabravi.

1452.

‘‘Na sādhāraṇadārassa, na bhuñje sādumekako;

Na seve lokāyatikaṃ, netaṃ paññāya vaḍḍhanaṃ.

1453.

‘‘Sīlavā vattasampanno, appamatto vicakkhaṇo;

Nivātavutti atthaddho, surato sakhilo mudu.

1454.

‘‘Saṅgahetā ca mittānaṃ, saṃvibhāgī vidhānavā;

Tappeyya annapānena, sadā samaṇabrāhmaṇe.

1455.

‘‘Dhammakāmo sutādhāro, bhaveyya paripucchako;

Sakkaccaṃ payirupāseyya, sīlavante bahussute.

1456.

‘‘Gharamāvasamānassa, gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti siyā evaṃ, evaṃ nu assa saṅgaho.

1457.

‘‘Abyābajjhaṃ siyā evaṃ, saccavādī ca māṇavo;

Asmā lokā paraṃ lokaṃ, evaṃ pecca na socatī’’ti.

Tattha taṃ tatthāti bhikkhave, taṃ rājānaṃ tattha dhammasabhāyaṃ ñāṇagatiyā gatimā, abbocchinnavīriyena dhitimā, bhūrisamāya vipulāya paññāya matimā, saṇhasukhumatthadassinā ñāṇena atthadassimā, paricchinditvā jānanañāṇasaṅkhātāya paññāya sabbadhammānaṃ saṅkhātā, vidhurapaṇḍito etaṃ ‘‘na sādhāraṇadārassā’’tiādivacanaṃ abravi. Tattha yo paresaṃ dāresu aparajjhati, so sādhāraṇadāro nāma, tādiso na assa bhaveyya. Na bhuñje sādumekakoti sādurasaṃ paṇītabhojanaṃ aññesaṃ adatvā ekakova na bhuñjeyya. Lokāyatikanti anatthanissitaṃ saggamaggānaṃ adāyakaṃ aniyyānikaṃ vitaṇḍasallāpaṃ lokāyatikavādaṃ na seveyya. Netaṃ paññāya vaḍḍhananti na hi etaṃ lokāyatikaṃ paññāya vaḍḍhanaṃ. Sīlavāti akhaṇḍehi pañcahi sīlehi samannāgato. Vattasampannoti gharāvāsavattena vā rājavattena vā samannāgato. Appamattoti kusaladhammesu appamatto. Nivātavuttīti atimānaṃ akatvā nīcavutti ovādānusāsanipaṭicchako. Atthaddhoti thaddhamacchariyavirahito. Suratoti soraccena samannāgato. Sakhiloti pemanīyavacano. Mudūti kāyavācācittehi apharuso.

Saṅgahetā ca mittānanti kalyāṇamittānaṃ saṅgahakaro. Dānādīsu yo yena saṅgahaṃ icchati, tassa teneva saṅgāhako. Saṃvibhāgīti dhammikasamaṇabrāhmaṇānañceva kapaṇaddhikavaṇibbakayācakādīnañca saṃvibhāgakaro. Vidhānavāti ‘‘imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapituṃ vaṭṭatī’’ti evaṃ sabbakiccesu vidhānasampanno. Tappeyyāti gahitagahitabhājanāni pūretvā dadamāno tappeyya. Dhammakāmoti paveṇidhammampi sucaritadhammampi kāmayamāno patthayamāno. Sutādhāroti sutassa ādhārabhūto. Paripucchakoti dhammikasamaṇabrāhmaṇe upasaṅkamitvā ‘‘kiṃ, bhante, kusala’’ntiādivacanehi paripucchanasīlo. Sakkaccanti gāravena. Evaṃ nu assa saṅgahoti saṅgahopissa evaṃ kato nāma bhaveyya. Saccavādīti evaṃ paṭipannoyeva sabhāvavādī nāma siyā.

Evaṃ mahāsatto rañño gharāvāsapañhaṃ kathetvā pallaṅkā oruyha rājānaṃ vandi. Rājāpissa mahāsakkāraṃ katvā ekasatarājūhi parivuto attano nivesanameva gato.

Gharāvāsapañhā niṭṭhitā.

Lakkhaṇakaṇḍaṃ

Mahāsatto pana paṭinivatto. Atha naṃ puṇṇako āha –

1458.

‘‘Ehi dāni gamissāma, dinno no issarena me;

Mamevatthaṃ paṭipajja, esa dhammo sanantano’’ti.

Tattha dinno noti ettha noti nipātamattaṃ, tvaṃ issarena mayhaṃ dinnoti attho. Sanantanoti mama atthaṃ paṭipajjantena hi tayā attano sāmikassa attho paṭipanno hoti. Yañcetaṃ sāmikassa atthakaraṇaṃ nāma, esa dhammo sanantano porāṇakapaṇḍitānaṃ sabhāvoti.

Vidhurapaṇḍito āha –

1459.

‘‘Jānāmi māṇava tayāhamasmi, dinnohamasmi tava issarena;

Tīhañca taṃ vāsayemu agāre, yenaddhunā anusāsemu putte’’ti.

Tattha tayāhamasmīti tayā laddhohamasmīti jānāmi, labhantena ca na aññathā laddho. Dinnohamasmi tava issarenāti mama issarena raññā ahaṃ tava dinno. Tīhaṃ cāti māṇava, ahaṃ tava bahūpakāro, rājānaṃ anoloketvā saccameva kathesiṃ, tenāhaṃ tayā laddho, tvaṃ me mahantaguṇabhāvaṃ jānāhi, mayaṃ tīṇipi divasāni attano agāre vāsemu, tasmā yenaddhunā yattakena kālena mayaṃ puttādāre anusāsemu, taṃ kālaṃ adhivāsehīti.

Taṃ sutvā puṇṇako ‘‘saccaṃ paṇḍito āha, bahūpakāro esa mama, ‘sattāhampi aḍḍhamāsampi nisīdāhī’ti vutte adhivāsetabbamevā’’ti cintetvā gāthamāha –

1460.

‘‘Taṃ me tathā hotu vasemu tīhaṃ, kurutaṃ bhavajja gharesu kiccaṃ;

Anusāsataṃ puttadāre bhavajja, yathā tayī pecca sukhī bhaveyyā’’ti.

Tattha taṃ meti yaṃ tvaṃ vadesi, sabbaṃ taṃ mama tathā hotu. Bhavajjāti bhavaṃ ajja paṭṭhāya tīhaṃ anusāsatu. Tayī peccāti yathā tayi gate pacchā tava puttadāro sukhī bhaveyya, evaṃ anusāsatu.

Evaṃ vatvā puṇṇako mahāsattena saddhiṃyeva tassa nivesanaṃ pāvisi. Tamatthaṃ pakāsento satthā āha –

1461.

‘‘Sādhūti vatvāna pahūtakāmo, pakkāmi yakkho vidhurena saddhiṃ;

Taṃ kuñjarājaññahayānuciṇṇaṃ, pāvekkhi antepuramariyaseṭṭho’’ti.

Tattha pahūtakāmoti mahābhogo. Kuñjarājaññahayānuciṇṇanti kuñjarehi ca ājaññahayehi ca anuciṇṇaṃ paripuṇṇaṃ. Ariyaseṭṭhoti ācāraariyesu uttamo puṇṇako yakkho paṇḍitassa antepuraṃ pāvisi.

Mahāsattassa pana tiṇṇaṃ utūnaṃ atthāya tayo pāsādā ahesuṃ. Tesu eko koñco nāma, eko mayūro nāma, eko piyaketo nāma. Te sandhāya ayaṃ gāthā vuttā –

1462.

‘‘Koñcaṃ mayūrañca piyañca ketaṃ, upāgamī tattha surammarūpaṃ;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassā’’ti.

Tattha tatthāti tesu tīsu pāsādesu yattha tasmiṃ samaye attanā vasati, taṃ surammarūpaṃ pāsādaṃ puṇṇakaṃ ādāya upāgami.

So upagantvā ca pana alaṅkatapāsādassa sattamāya bhūmiyā sayanagabbhañceva mahātalañca sajjāpetvā sirisayanaṃ paññāpetvā sabbaṃ annapānādividhiṃ upaṭṭhapetvā devakaññāyo viya pañcasatā itthiyo ‘‘imā te pādaparicārikā hontu, anukkaṇṭhanto idha vasāhī’’ti tassa niyyādetvā attano vasanaṭṭhānaṃ gato. Tassa gatakāle tā itthiyo nānātūriyāni gahetvā puṇṇakassa paricariyāya naccādīni paṭṭhapesuṃ. Tamatthaṃ pakāsento satthā āha –

1463.

‘‘Tattha naccanti gāyanti, avhayanti varāvaraṃ;

Accharā viya devesu, nāriyo samalaṅkatā’’ti.

Tattha avhayanti varāvaranti varato varaṃ naccañca gītañca karontiyo pakkosanti.

1464.

‘‘Samaṅgikatvā pamadāhi yakkhaṃ, annena pānena ca dhammapālo;

Atthatthamevānuvicintayanto, pāvekkhi bhariyāya tadā sakāse’’ti.

Tattha pamadāhīti pamadāhi ceva annapānehi ca samaṅgikatvā. Dhammapāloti dhammassa pālako gopako. Atthatthamevāti atthabhūtameva atthaṃ. Bhariyāyāti sabbajeṭṭhikāya bhariyāya.

1465.

‘‘Taṃ candanagandharasānulittaṃ, suvaṇṇajambonadanikkhasādisaṃ;

Bhariyaṃvacā ‘ehi suṇohi bhoti, puttāni āmantaya tambanette’’’ti.

Tattha bhariyaṃvacāti jeṭṭhabhariyaṃ avaca. Āmantayāti pakkosa.

1466.

‘‘Sutvāna vākyaṃ patino anujjā, suṇisaṃ vaca tambanakhiṃ sunettaṃ;

‘Āmantaya vammadharāni cete, puttāni indīvarapupphasāme’’’ti.

Tattha anujjāti evaṃnāmikā. Suṇisaṃvaca tambanakhiṃ sunettanti sā tassa vacanaṃ sutvā assumukhī rodamānā ‘‘sayaṃ gantvā putte pakkosituṃ ayuttaṃ, suṇisaṃ pesessāmī’’ti tassā nivāsaṭṭhānaṃ gantvā tambanakhiṃ sunettaṃ suṇisaṃ avaca. Vammadharānīti vammadhare sūre, samattheti attho, ābharaṇabhaṇḍameva vā idha ‘‘vamma’’nti adhippetaṃ, tasmā ābharaṇadharetipi attho. Ceteti taṃ nāmenālapati, puttānīti mama putte ca dhītaro ca. Indīvarapupphasāmeti taṃ ālapati.

Sā ‘‘sādhū’’ti sampaṭicchitvā pāsādā oruyha anuvicaritvā ‘‘pitā vo ovādaṃ dātukāmo pakkosati, idaṃ kira vo tassa pacchimadassana’’nti sabbamevassa suhadajanañca puttadhītaro ca sannipātesi. Dhammapālakumāro pana taṃ vacanaṃ sutvāva rodanto kaniṭṭhabhātikagaṇaparivuto pitu santikaṃ agamāsi. Paṇḍito te disvāva sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi āliṅgitvā sīse cumbitvā jeṭṭhaputtaṃ muhuttaṃ hadaye nipajjāpetvā hadayā otāretvā sirigabbhato nikkhamma mahātale pallaṅkamajjhe nisīditvā puttasahassassa ovādaṃ adāsi. Tamatthaṃ pakāsento satthā āha –

1467.

‘‘Te āgate muddhani dhammapālo, cumbitvā putte avikampamāno;

Āmantayitvāna avoca vākyaṃ, dinnāhaṃ raññā idha māṇavassa.

1468.

‘‘Tassajjahaṃ attasukhī vidheyyo, ādāya yenicchati tena gacchati;

Ahañca vo sāsitumāgatosmi, kathaṃ ahaṃ aparittāya gacche.

1469.

‘‘Sace vo rājā kururaṭṭhavāsī, janasandho puccheyya pahūtakāmo;

Kimābhijānātha pure purāṇaṃ, kiṃ vo pitā puratthā.

1470.

‘‘Samāsanā hotha mayāva sabbe, konīdha rañño abbhatiko manusso;

Tamañjaliṃ kariya vadetha evaṃ, mā hevaṃ deva na hi esa dhammo;

Viyaggharājassa nihīnajacco, samāsano deva kathaṃ bhaveyyā’’ti.

Tattha dhammapāloti mahāsatto. Dinnāhanti ahaṃ jayadhanena khaṇḍetvā raññā dinno. Tassajjahaṃ attasukhī vidheyyoti ajja paṭṭhāya tīhamattaṃ ahaṃ iminā attano sukhena attasukhī, tato paraṃ pana tassa māṇavassāhaṃ vidheyyo homi. So hi ito catutthe divase ekaṃsena maṃ ādāya yatthicchati, tattha gacchati. Aparittāyāti tumhākaṃ parittaṃ akatvā kathaṃ gaccheyyanti anusāsituṃ āgatosmi. Janasandhoti mittabandhanena mittajanassa sandhānakaro. Pure purāṇanti ito pubbe tumhe kiṃ purāṇakāraṇaṃ abhijānātha. Anusāseti anusāsi. Evaṃ tumhe raññā puṭṭhā ‘‘amhākaṃ pitā imañcimañca ovādaṃ adāsī’’ti katheyyātha. Samāsanā hothāti sace vo rājā mayā dinnassa ovādassa kathitakāle ‘‘etha tumhe, ajja mayā saddhiṃ samāsanā hotha, idha rājakule tumhehi añño ko nu rañño abbhatiko manusso’’ti attano āsane nisīdāpeyya, atha tumhe añjaliṃ katvā taṃ rājānaṃ evaṃ vadeyyātha ‘‘deva, evaṃ mā avaca. Na hi amhākaṃ esapaveṇidhammo. Viyaggharājassa kesarasīhassa nihīnajacco jarasiṅgālo, deva, kathaṃ samāsano bhaveyya. Yathā siṅgālo sīhassa samāsano na hoti, tatheva mayaṃ tumhāka’’nti.

Imaṃ panassa kathaṃ sutvā puttadhītaro ca ñātisuhajjādayo ca dāsakammakaraporisā ca te sabbe sakabhāvena saṇṭhātuṃ asakkontā mahāviravaṃ viraviṃsu. Tesaṃ mahāsatto saññāpesi.

Lakkhaṇakaṇḍaṃ niṭṭhitaṃ.

Rājavasatikaṇḍa

Atha ne paṇḍito puttadhītaro ca ñātayo ca upasaṅkamitvā tuṇhībhūte disvā ‘‘tātā, mā cintayittha, sabbe saṅkhārā aniccā, yaso nāma vipattipariyosāno, apica tumhākaṃ rājavasatiṃ nāma yasapaṭilābhakāraṇaṃ kathessāmi, taṃ ekaggacittā suṇāthā’’ti buddhalīlāya rājavasatiṃ nāma paṭṭhapesi. Tamatthaṃ pakāsento satthā āha –

1471.

‘‘So ca putte amacce ca, ñātayo suhadajjane;

Alīnamanasaṅkappo, vidhuro etadabravi.

1472.

‘‘Ethayyo rājavasatiṃ, nisīditvā suṇātha me;

Yathā rājakulaṃ patto, yasaṃ poso nigacchatī’’ti.

Tattha suhadajjaneti suhadayajane. Ethayyoti etha, ayyo. Piyasamudācārena putte ālapati. Rājavasatinti mayā vuccamānaṃ rājapāricariyaṃ suṇātha. Yathāti yena kāraṇena rājakulaṃ patto upasaṅkamanto rañño santike caranto poso yasaṃ nigacchati labhati, taṃ kāraṇaṃ suṇāthāti attho.

1473.

‘‘Na hi rājakulaṃ patto, aññāto labhate yasaṃ;

Nāsūro nāpi dummedho, nappamatto kudācanaṃ.

1474.

‘‘Yadāssa sīlaṃ paññañca, soceyyaṃ cādhigacchati;

Atha vissasate tyamhi, guyhañcassa na rakkhatī’’ti.

Tattha aññātoti apākaṭaguṇo aviditakammāvadāno. Nāsūroti na asūro bhīrukajātiko. Yadāssa sīlanti yadā assa sevakassa rājā sīlañca paññañca soceyyañca adhigacchati, ācārasampattiñca ñāṇabalañca sucibhāvañca jānāti. Atha vissasate tyamhīti atha rājā tamhi vissasate vissāsaṃ karoti, attano guyhañcassa na rakkhati na gūhati.

1475.

‘‘Tulā yathā paggahitā, samadaṇḍā sudhāritā;

Ajjhiṭṭho na vikampeyya, sa rājavasatiṃ vase.

1476.

‘‘Tulā yathā paggahitā, samadaṇḍā sudhāritā;

Sabbāni abhisambhonto, sa rājavasatiṃ vase’’ti.

Tattha tulā yathāti yathā esā vuttappakārā tulā na onamati na unnamati, evameva rājasevako kismiñcideva kamme raññā ‘‘idaṃ nāma karohī’’ti ajjhiṭṭho āṇatto chandādiagativasena na vikampeyya, sabbakiccesu paggahitatulā viya samo bhaveyya. Sa rājavasatinti so evarūpo sevako rājakule vāsaṃ vaseyya, rājānaṃ paricareyya, evaṃ paricaranto pana yasaṃ labheyyāti attho. Sabbāni abhisambhontoti sabbāni rājakiccāni karonto.

1477.

‘‘Divā vā yadi vā rattiṃ, rājakiccesu paṇḍito;

Ajjhiṭṭho na vikampeyya, sa rājavasatiṃ vase.

1478.

‘‘Divā vā yadi vā rattiṃ, rājakiccesu paṇḍito;

Sabbāni abhisambhonto, sa rājavasatiṃ vase.

1479.

‘‘Yo cassa sukato maggo, rañño suppaṭiyādito;

Na tena vutto gaccheyya, sa rājavasatiṃ vase’’ti.

Tattha na vikampeyyāti avikampamāno tāni kiccāni kareyya. Yo cassāti yo ca rañño gamanamaggo sukato assa suppaṭiyādito sumaṇḍito, ‘‘iminā maggena gacchā’’ti vuttopi tena na gaccheyya.

1480.

‘‘Na rañño sadisaṃ bhuñje, kāmabhoge kudācanaṃ;

Sabbattha pacchato gacche, sa rājavasatiṃ vase.

1481.

‘‘Na rañño sadisaṃ vatthaṃ, na mālaṃ na vilepanaṃ;

Ākappaṃ sarakuttiṃ vā, na rañño sadisamācare;

Aññaṃ kareyya ākappaṃ, sa rājavasatiṃ vase’’ti.

Tattha na raññoti rañño kāmabhogena samaṃ kāmabhogaṃ na bhuñjeyya. Tādisassa hi rājā kujjhati. Sabbatthāti sabbesu rūpādīsu kāmaguṇesu rañño pacchatova gaccheyya, hīnatarameva seveyyāti attho. Aññaṃ kareyyāti rañño ākappato sarakuttito ca aññameva ākappaṃ kareyya.

1482.

‘‘Kīḷe rājā amaccehi, bhariyāhi parivārito;

Nāmacco rājabhariyāsu, bhāvaṃ kubbetha paṇḍito.

1483.

‘‘Anuddhato acapalo, nipako saṃvutindriyo;

Manopaṇidhisampanno, sa rājavasatiṃ vase’’ti.

Tattha bhāvanti vissāsavasena adhippāyaṃ. Acapaloti amaṇḍanasīlo. Nipakoti paripakkañāṇo. Saṃvutindriyoti pihitachaḷindriyo rañño vā aṅgapaccaṅgāni orodhe vāssa na olokeyya. Manopaṇidhisampannoti acapalena suṭṭhu ṭhapitena cittena samannāgato.

1484.

‘‘Nāssa bhariyāhi kīḷeyya, na manteyya rahogato;

Nāssa kosā dhanaṃ gaṇhe, sa rājavasatiṃ vase.

1485.

‘‘Na niddaṃ bahu maññeyya, na madāya suraṃ pive;

Nāssa dāye mige haññe, sa rājavasatiṃ vase.

1486.

‘‘Nāssa pīṭhaṃ na pallaṅkaṃ, na kocchaṃ na nāvaṃ rathaṃ;

Sammatomhīti ārūhe, sa rājavasatiṃ vase.

1487.

‘‘Nātidūre bhaje rañño, naccāsanne vicakkhaṇo;

Sammukhañcassa tiṭṭheyya, sandissanto sabhattuno.

1488.

‘‘Na ve rājā sakhā hoti, na rājā hoti methuno;

Khippaṃ kujjhanti rājāno, sūkenakkhīva ghaṭṭitaṃ.

1489.

‘‘Na pūjito maññamāno, medhāvī paṇḍito naro;

Pharusaṃ patimanteyya, rājānaṃ parisaṃgata’’nti.

Tattha na manteyyāti tassa rañño bhariyāhi saddhiṃ neva kīḷeyya, na raho manteyya. Kosā dhananti rañño kosā dhanaṃ thenetvā na gaṇheyya. Na madāyāti tātā, rājasevako nāma madatthāya suraṃ na piveyya. Nāssa dāye migeti assa rañño dinnābhaye mige na haññeyya. Kocchanti bhaddapīṭhaṃ. Sammatomhīti ahaṃ sammato hutvā evaṃ karomīti na āruheyya. Sammukhañcassa tiṭṭheyyāti assa rañño purato khuddakamahantakathāsavanaṭṭhāne tiṭṭheyya. Sandissanto sabhattunoti yo rājasevako tassa bhattuno dassanaṭṭhāne tiṭṭheyya. Sūkenāti akkhimhi patitena vīhisūkādinā ghaṭṭitaṃ akkhi pakatisabhāvaṃ jahantaṃ yathā kujjhati nāma, evaṃ kujjhanti, na tesu vissāso kātabbo. Pūjito maññamānoti ahaṃ rājapūjitomhīti maññamāno. Pharusaṃ patimanteyyāti yena so kujjhati, tathārūpaṃ na manteyya.

1490.

‘‘Laddhadvāro labhe dvāraṃ, neva rājūsu vissase;

Aggīva saṃyato tiṭṭhe, sa rājavasatiṃ vase.

1491.

‘‘Puttaṃ vā bhātaraṃ vā saṃ, sampaggaṇhāti khattiyo;

Gāmehi nigamehi vā, raṭṭhehi janapadehi vā;

Tuṇhībhūto upekkheyya, na bhaṇe chekapāpaka’’nti.

Tattha laddhadvāro labhe dvāranti ahaṃ nippaṭihāro laddhadvāroti appaṭihāretvā na paviseyya, punapi dvāraṃ labheyya, paṭihāretvāva paviseyyāti attho. Saṃyatoti appamatto hutvā. Bhātaraṃ vā santi sakaṃ bhātaraṃ vā. Sampaggaṇhātīti ‘‘asukagāmaṃ vā asukanigamaṃ vā assa demā’’ti yadā sevakehi saddhiṃ katheti. Na bhaṇe chekapāpakanti tadā guṇaṃ vā aguṇaṃ vā na bhaṇeyya.

1492.

‘‘Hatthārohe anīkaṭṭhe, rathike pattikārake;

Tesaṃ kammāvadānena, rājā vaḍḍheti vetanaṃ;

Na tesaṃ antarā gacche, sa rājavasatiṃ vase.

1493.

‘‘Cāpovūnudaro dhīro, vaṃsovāpi pakampaye;

Paṭilomaṃ na vatteyya, sa rājavasatiṃ vase.

1494.

‘‘Cāpovūnudaro assa, macchovassa ajivhavā;

Appāsī nipako sūro, sa rājavasatiṃ vase’’ti.

Tattha na tesaṃ antarā gaccheti tesaṃ lābhassa antarā na gacche, antarāyaṃ na kareyya. Vaṃsovāpīti yathā vaṃsagumbato uggatavaṃso vātena pahaṭakāle pakampati, evaṃ raññā kathitakāle pakampeyya. Cāpovūnudaroti yathā cāpo mahodaro na hoti, evaṃ mahodaro na siyā. Ajivhavāti yathā maccho ajivhatāya na katheti, tathā sevako mandakathatāya ajivhavā bhaveyya. Appāsīti bhojanamattaññū.

1495.

‘‘Na bāḷhaṃ itthiṃ gaccheyya, sampassaṃ tejasaṅkhayaṃ;

Kāsaṃ sāsaṃ daraṃ bālyaṃ, khīṇamedho nigacchati.

1496.

‘‘Nātivelaṃ pabhāseyya, na tuṇhī sabbadā siyā;

Avikiṇṇaṃ mitaṃ vācaṃ, patte kāle udīraye.

1497.

‘‘Akkodhano asaṅghaṭṭo, sacco saṇho apesuṇo;

Samphaṃ giraṃ na bhāseyya, sa rājavasatiṃ vase.

1498.

‘‘Mātāpettibharo assa, kule jeṭṭhāpacāyiko;

Saṇho sakhilasambhāso, sa rājavasatiṃ vase’’ti.

Tattha na bāḷhanti punappunaṃ kilesavasena na gaccheyya. Tejasaṅkhayanti evaṃ gacchanto hi puriso tejasaṅkhayaṃ gacchati pāpuṇāti, taṃ sampassanto bāḷhaṃ na gaccheyya. Daranti kāyadarathaṃ. Bālyanti dubbalabhāvaṃ. Khīṇamedhoti punappunaṃ kilesarativasena khīṇapañño puriso ete kāsādayo nigacchati. Nātivelanti tātā rājūnaṃ santike pamāṇātikkantaṃ na bhāseyya. Patte kāleti attano vacanakāle sampatte. Asaṅghaṭṭoti paraṃ asaṅghaṭṭento. Samphanti niratthakaṃ. Giranti vacanaṃ.

1499.

‘‘Vinīto sippavā danto, katatto niyato mudu;

Appamatto suci dakkho, sa rājavasatiṃ vase.

1500.

‘‘Nivātavutti vuddhesu, sappatisso sagāravo;

Surato sukhasaṃvāso, sa rājavasatiṃ vase.

1501.

‘‘Ārakā parivajjeyya, sahituṃ pahitaṃ janaṃ;

Bhattāraññevudikkheyya, na ca aññassa rājino’’ti.

Tattha vinītoti ācārasampanno. Sippavāti attano kule sikkhitabbasippena samannāgato. Dantoti chasu dvāresu nibbisevano. Katattoti sampāditatto. Niyatoti yasādīni nissāya acalasabhāvo. Mudūti anatimānī. Appamattoti kattabbakiccesu pamādarahito. Dakkhoti upaṭṭhāne cheko. Nivātavuttīti nīcavutti. Sukhasaṃvāsoti garusaṃvāsasīlo. Sahituṃ patitanti pararājūhi sakarañño santikaṃ guyharakkhaṇavasena vā paṭicchannapākaṭakaraṇavasenavā pesitaṃ. Tathārūpena hi saddhiṃ kathentopi rañño sammukhāva katheyya. Bhattāraññevudikkheyyāti attano sāmikameva olokeyya. Na ca aññassa rājinoti aññassa rañño santako na bhaveyya.

1502.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Sakkaccaṃ payirupāseyya, sa rājavasatiṃ vase.

1503.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Sakkaccaṃ anuvāseyya, sa rājavasatiṃ vase.

1504.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Tappeyya annapānena, sa rājavasatiṃ vase.

1505.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Āsajja paññe sevetha, ākaṅkhaṃ vuddhimattano’’ti.

Tattha sakkaccaṃ payirupāseyyāti gāravena punappunaṃ upasaṅkameyya. Anuvāseyyāti uposathavāsaṃ vasanto anuvatteyya. Tappeyyāti yāvadatthaṃ dānena tappeyya. Āsajjāti upasaṅkamitvā. Paññeti paṇḍite, āsajjapaññe vā, asajjamānapaññeti attho.

1506.

‘‘Dinnapubbaṃ na hāpeyya, dānaṃ samaṇabrāhmaṇe;

Na ca kiñci nivāreyya, dānakāle vaṇibbake.

1507.

‘‘Paññavā buddhisampanno, vidhānavidhikovido;

Kālaññū samayaññū ca, sa rājavasatiṃ vase.

1508.

‘‘Uṭṭhātā kammadheyyesu, appamatto vicakkhaṇo;

Susaṃvihitakammanto, sa rājavasatiṃ vase’’ti.

Tattha dinnapubbanti pakatipaṭiyattaṃ dānavattaṃ. Samaṇabrāhmaṇeti samaṇe vā brāhmaṇe vā. Vaṇibbaketi dānakāle vaṇibbake āgate disvā kiñci na nivāreyya. Paññavāti vicāraṇapaññāya yutto. Buddhisampannoti avekallabuddhisampanno. Vidhānavidhikovidoti nānappakāresu dāsakammakaraporisādīnaṃ saṃvidahanakoṭṭhāsesu cheko. Kālaññūti ‘‘ayaṃ dānaṃ dātuṃ, ayaṃ sīlaṃ rakkhituṃ, ayaṃ uposathakammaṃ kātuṃ kālo’’ti jāneyya. Samayaññūti ‘‘ayaṃ kasanasamayo, ayaṃ vapanasamayo, ayaṃ vohārasamayo, ayaṃ upaṭṭhānasamayo’’ti jāneyya. Kammadheyyesūti attano kattabbakammesu.

1509.

‘‘Khalaṃ sālaṃ pasuṃ khettaṃ, gantā cassa abhikkhaṇaṃ;

Mitaṃ dhaññaṃ nidhāpeyya, mitaṃva pācaye ghare.

1510.

‘‘Puttaṃ vā bhātaraṃ vā saṃ, sīlesu asamāhitaṃ;

Anaṅgavā hi te bālā, yathā petā tatheva te;

Coḷañca nesaṃ piṇḍañca, āsīnānaṃ padāpaye.

1511.

‘‘Dāse kammakare pesse, sīlesu susamāhite;

Dakkhe uṭṭhānasampanne, ādhipaccamhi ṭhāpaye’’ti.

Tattha pasuṃ khettanti gokulañceva sassaṭṭhānañca. Gantāti gamanasīlo. Mitanti minitvā ettakanti ñatvā koṭṭhesu nidhāpeyya. Ghareti gharepi parijanaṃ gaṇetvā mitameva pacāpeyya. Sīlesu asamāhitanti evarūpaṃ dussīlaṃ anācāraṃ kismiñci ādhipaccaṭṭhāne na ṭhapeyyāti attho. Anaṅgavā hi te bālāti ‘‘aṅgametaṃ manussānaṃ, bhātā loke pavuccatī’’ti (jā. 1.4.58) kiñcāpi jeṭṭhakaniṭṭhabhātaro aṅgasamānatāya ‘‘aṅga’’nti vuttā, ime pana dussīlā, tasmā aṅgasamānā na honti. Yathā pana susāne chaḍḍitā petā matā, tatheva te. Tasmā tādisā ādhipaccaṭṭhāne na ṭhapetabbā. Kuṭumbañhi te vināsenti, vinaṭṭhakuṭumbassa ca daliddassa rājavasati nāma na sampajjati. Āsīnānanti āgantvā nisinnānaṃ puttabhātānaṃ matasattānaṃ matakabhattaṃ viya dento ghāsacchādanamattameva padāpeyya. Uṭṭhānasampanneti uṭṭhānavīriyena samannāgate.

1512.

‘‘Sīlavā ca alolo ca, anurakkho ca rājino;

Āvī raho hito tassa, sa rājavasatiṃ vase.

1513.

‘‘Chandaññū rājino cassa, cittaṭṭho assa rājino;

Asaṅkusakavuttiṃssa, sa rājavasatiṃ vase.

1514.

‘‘Ucchādaye ca nhāpaye, dhove pāde adhosiraṃ;

Āhatopi na kuppeyya, sa rājavasatiṃ vase’’ti.

Tattha aloloti aluddho. Cittaṭṭhoti citte ṭhito, rājacittavasikoti attho. Asaṅkusakavuttissāti appaṭilomavutti assa. Adhosiranti pāde dhovantopi adhosiraṃ katvā heṭṭhāmukhova dhoveyya, na rañño mukhaṃ ullokeyyāti attho.

1515.

‘‘Kumbhampañjaliṃ kariyā, cāṭañcāpi padakkhiṇaṃ;

Kimeva sabbakāmānaṃ, dātāraṃ dhīramuttamaṃ.

1516.

‘‘Yo deti sayanaṃ vatthaṃ, yānaṃ āvasathaṃ gharaṃ;

Pajjunnoriva bhūtāni, bhogehi abhivassati.

1517.

‘‘Esayyo rājavasati, vattamāno yathā naro;

Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū’’ti.

Tattha kumbhampañjaliṃ kariyā, cāṭañcāpi padakkhiṇanti vuddhiṃ paccāsīsanto puriso udakapūritaṃ kumbhaṃ disvā tassa añjaliṃ kareyya, cāṭañca sakuṇaṃ padakkhiṇaṃ kareyya. Añjaliṃ vā padakkhiṇaṃ vā karontassa te kiñci dātuṃ na sakkonti. Kimevāti yo pana sabbakāmānaṃ dātā dhīro ca, taṃ rājānaṃ kiṃkāraṇā na namasseyya. Rājāyeva hi namassitabbo ca ārādhetabbo ca. Pajjunnorivāti megho viya. Esayyo rājavasatīti ayyo yā ayaṃ mayā kathitā, esā rājavasati nāma rājasevakānaṃ anusāsanī. Yathāti yāya rājavasatiyā vattamāno naro rājānaṃ ārādheti, rājūnañca santikā pūjaṃ labhati, sā esāti.

Evaṃ asamadhuro vidhurapaṇḍito buddhalīlāya rājavasatiṃ kathesi;

Rājavasatikaṇḍaṃ niṭṭhitaṃ.

Antarapeyyālaṃ

Evaṃ puttadārañātimittasuhajjādayo anusāsantasseva tassa tayo divasā jātā. So divasassa pāripūriṃ ñatvā pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā ‘‘rājānaṃ apaloketvā māṇavena saddhiṃ gamissāmī’’ti ñātigaṇaparivuto rājanivesanaṃ gantvā rājānaṃ vanditvā ekamantaṃ ṭhito vattabbayuttakaṃ vacanaṃ avoca. Tamatthaṃ pakāsento satthā āha –

1518.

‘‘Evaṃ samanusāsitvā, ñātisaṅghaṃ vicakkhaṇo;

Parikiṇṇo suhadehi, rājānamupasaṅkami.

1519.

‘‘Vanditvā sirasā pāde, katvā ca naṃ padakkhiṇaṃ;

Vidhuro avaca rājānaṃ, paggahetvāna añjaliṃ.

1520.

‘‘Ayaṃ maṃ māṇavo neti, kattukāmo yathāmati;

Ñātīnatthaṃ pavakkhāmi, taṃ suṇohi arindama.

1521.

‘‘Putte ca me udikkhesi, yañca maññaṃ ghare dhanaṃ;

Yathā pecca na hāyetha, ñātisaṅgho mayī gate.

1522.

‘‘Yatheva khalatī bhūmyā, bhūmyāyeva patiṭṭhati;

Evetaṃ khalitaṃ mayhaṃ, etaṃ passāmi accaya’’nti.

Tattha suhadehīti suhadayehi ñātimittādīhi. Yañca maññanti yañca me aññaṃ tayā ceva aññehi ca rājūhi dinnaṃ ghare aparimāṇaṃ dhanaṃ, taṃ sabbaṃ tvameva olokeyyāsi. Peccāti pacchākāle. Khalatīti pakkhalati. Evetanti evaṃ etaṃ. Ahañhi bhūmiyaṃ khalitvā tattheva patiṭṭhitapuriso viya tumhesu khalitvā tumhesuyeva patiṭṭhahāmi. Etaṃ passāmīti yo esa ‘‘kiṃ te rājā hotī’’ti māṇavena puṭṭhassa mama tumhe anoloketvā saccaṃ apekkhitvā ‘‘dāsohamasmī’’ti vadantassa accayo, etaṃ accayaṃ passāmi, añño pana me doso natthi, taṃ me accayaṃ tumhe khamatha, etaṃ hadaye katvā pacchā mama puttadāresu mā aparajjhitthāti.

Taṃ sutvā rājā ‘‘paṇḍita, tava gamanaṃ mayhaṃ na ruccati, māṇavaṃ upāyena pakkosāpetvā ghātetvā kilañjena paṭicchādetuṃ mayhaṃ ruccatī’’ti dīpento gāthamāha –

1523.

‘‘Sakkā na gantuṃ iti mayha hoti, chetvā vadhitvā idha kātiyānaṃ;

Idheva hohī iti mayha ruccati, mā tvaṃ agā uttamabhūripaññā’’ti.

Tattha chetvāti idheva rājagehe taṃ pothetvā māretvā paṭicchādessāmīti.

Taṃ sutvā mahāsatto ‘‘deva, tumhākaṃ ajjhāsayo evarūpo hoti, so tumhesu ayutto’’ti vatvā āha –

1524.

‘‘Mā hevadhammesu manaṃ paṇīdahi, atthe ca dhamme ca yutto bhavassu;

Dhiratthu kammaṃ akusalaṃ anariyaṃ, yaṃ katvā pacchā nirayaṃ vajeyya.

1525.

‘‘Nevesa dhammo na puneta kiccaṃ, ayiro hi dāsassa janinda issaro;

Ghātetuṃ jhāpetuṃ athopi hantuṃ, na ca mayha kodhatthi vajāmi cāha’’nti.

Tattha mā hevadhammesu manaṃ paṇīdahīti adhammesu anatthesu ayuttesu tava cittaṃ mā heva paṇidahīti attho. Pacchāti yaṃ kammaṃ katvāpi ajarāmaro na hoti, atha kho pacchā nirayameva upapajjeyya. Dhiratthu kammanti taṃ kammaṃ garahitaṃ atthu assa bhaveyya. Nevesāti neva esa. Ayiroti sāmiko. Ghātetunti etāni ghātādīni kātuṃ ayiro dāsassa issaro, sabbānetāni kātuṃ labhati, mayhaṃ māṇave appamattakopi kodho natthi, dinnakālato paṭṭhāya tava cittaṃ sandhāretuṃ vaṭṭati, vajāmi ahaṃ narindāti āha –

Evaṃ vatvā mahāsatto rājānaṃ vanditvā rañño orodhe ca puttadāre ca rājaparisañca ovaditvā tesu sakabhāvena saṇṭhātuṃ asakkuṇitvā mahāviravaṃ viravantesuyeva rājanivesanā nikkhami. Sakalanagaravāsinopi ‘‘paṇḍito kira māṇavena saddhiṃ gamissati, etha, passissāma na’’nti mantayitvā rājaṅgaṇeyeva naṃ passiṃsu. Atha ne mahāsatto assāsetvā ‘‘tumhe mā cintayittha, sabbe saṅkhārā aniccā, sarīraṃ addhuvaṃ, yaso nāma vipattipariyosāno, apica tumhe dānādīsu puññesu appamattā hothā’’ti tesaṃ ovādaṃ datvā nivattāpetvā attano gehābhimukho pāyāsi. Tasmiṃ khaṇe dhammapālakumāro bhātikagaṇaparivuto ‘‘pitu paccuggamanaṃ karissāmī’’ti nikkhanto nivesanadvāreyeva pitu sammukho ahosi. Mahāsatto taṃ disvā sakabhāvena saṇṭhātuṃ asakkonto upaguyha ure nipajjāpetvā nivesanaṃ pāvisi. Tamatthaṃ pakāsento satthā āha –

1526.

‘‘Jeṭṭhaputtaṃ upaguyha, vineyya hadaye daraṃ;

Assupuṇṇehi nettehi, pāvisī so mahāghara’’nti.

Ghare panassa sahassaputtā, sahassadhītaro, sahassabhariyāyo, ca sattavaṇṇadāsisatāni ca santi, tehi ceva avasesadāsidāsakammakarañātimittasuhajjādīhi ca sakalanivesanaṃ yugantavātābhighātapatitehi sālehi sālavanaṃ viya nirantaraṃ ahosi. Tamatthaṃ pakāsento satthā āha –

1527.

‘‘Sālāva sammapatitā, mālutena pamadditā;

Senti puttā ca dārā ca, vidhurassa nivesane.

1528.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1529.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1530.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1531.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1532.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkantuṃ, kasmā no vijahissasi.

1533.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1534.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1535.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasī’’ti.

Tattha sentīti mahātale chinnapādā viya patitā āvattantā parivattantā sayanti. Itthisahassaṃ bhariyānanti bhariyānameva itthīnaṃ sahassaṃ. Kasmā no vijahissasīti kena kāraṇena amhe vijahissasīti parideviṃsu.

Mahāsatto sabbaṃ taṃ mahājanaṃ assāsetvā ghare avasesakiccāni katvā antojanañca bahijanañca ovaditvā ācikkhitabbayuttakaṃ sabbaṃ ācikkhitvā puṇṇakassa santikaṃ gantvā attano niṭṭhitakiccataṃ ārocesi. Tamatthaṃ pakāsento satthā āha –

1536.

‘‘Katvā gharesu kiccāni, anusāsitvā sakaṃ janaṃ;

Mittāmacce ca bhacce ca, puttadāre ca bandhave.

1537.

‘‘Kammantaṃ saṃvidhetvāna, ācikkhitvā ghare dhanaṃ;

Nidhiñca iṇadānañca, puṇṇakaṃ etadabravi.

1538.

‘‘Avasī tuvaṃ mayha tīhaṃ agāre, katāni kiccāni gharesu mayhaṃ;

Anusāsitā puttadārā mayā ca, karoma kaccāna yathāmatiṃ te’’ti.

Tattha kammantaṃ saṃvidhetvānāti ‘‘evañca kātuṃ vaṭṭatī’’ti ghare kattabbayuttakaṃ kammaṃ saṃvidahitvā. Nidhinti nidahitvā ṭhapitadhanaṃ. Iṇadānanti iṇavasena saṃyojitadhanaṃ. Yathāmatiṃ teti idāni tava ajjhāsayānurūpaṃ karomāti vadati.

Puṇṇako āha –

1539.

‘‘Sace hi katte anusāsitā te, puttā ca dārā anujīvino ca;

Handehi dānī taramānarūpo, dīgho hi addhāpi ayaṃ puratthā.

1540.

‘‘Achambhitova gaṇhāhi, ājāneyyassa vāladhiṃ;

Idaṃ pacchimakaṃ tuyhaṃ, jīvalokassa dassana’’nti.

Tattha katteti somanassappatto yakkho mahāsattaṃ ālapati. Dīgho hi addhāpīti gantabbamaggopi dīgho. ‘‘Achambhitovā’’ti idaṃ so heṭṭhāpāsādaṃ anotaritvā tatova gantukāmo hutvā avaca.

Atha naṃ mahāsatto āha –

1541.

‘‘Sohaṃ kissa nu bhāyissaṃ, yassa me natthi dukkaṭaṃ;

Kāyena vācā manasā, yena gaccheyya duggati’’nti.

Tattha sohaṃ kissa nu bhāyissanti idaṃ mahāsatto ‘‘achambhitova gaṇhāhī’’ti vuttattā evamāha.

Evaṃ mahāsatto sīhanādaṃ naditvā achambhito kesarasīho viya nibbhayo hutvā ‘‘ayaṃ sāṭako mama aruciyā mā muccatū’’ti adhiṭṭhānapāramiṃ purecārikaṃ katvā daḷhaṃ nivāsetvā assassa vāladhiṃ viyūhitvā ubhohi hatthehi daḷhaṃ vāladhiṃ gahetvā dvīhi pādehi assassa ūrūsu paliveṭhetvā ‘‘māṇava, gahito me vāladhi, yathāruci yāhī’’ti āha. Tasmiṃ khaṇe puṇṇako manomayasindhavassa saññaṃ adāsi. So paṇḍitaṃ ādāya ākāse pakkhandi. Tamatthaṃ pakāsento satthā āha –

1542.

‘‘So assarājā vidhuraṃ vahanto, pakkāmi vehāyasamantalikkhe;

Sākhāsu selesu asajjamāno, kāḷāgiriṃ khippamupāgamāsī’’ti.

Tattha sākhāsu selesu asajjamānoti puṇṇako kira cintesi ‘‘dūraṃ agantvāva imaṃ himavantappadese rukkhesu pabbatesu ca pothetvā māretvā hadayamaṃsaṃ ādāya kaḷevaraṃ pabbatantare chaḍḍetvā nāgabhavanameva gamissāmī’’ti. So rukkhe ca pabbate ca apariharitvā tesaṃ majjheneva assaṃ pesesi. Mahāsattassānubhāvena rukkhāpi pabbatāpi sarīrato ubhosu passesu ratanamattaṃ paṭikkamanti. So ‘‘mato vā, no vā’’ti parivattitvā mahāsattassa mukhaṃ olokento kañcanādāsamiva vippasannaṃ disvā ‘‘ayaṃ evaṃ na maratī’’ti punapi sakalahimavantappadese rukkhe ca pabbate ca tikkhattuṃ pothento pesesi. Evaṃ pothentopi tatheva rukkhapabbatā dūrameva paṭikkamantiyeva. Mahāsatto pana kilantakāyo ahosi. Atha puṇṇako ‘‘ayaṃ neva marati, idāni vātakkhandhe cuṇṇavicuṇṇaṃ karissāmī’’ti kodhābhibhūto sattamaṃ vātakkhandhaṃ pakkhandi. Bodhisattassānubhāvena vātakkhandho dvidhā hutvā bodhisattassa okāsaṃ akāsi. Tato verambhavātehi paharāpesi, verambhavātāpi satasahassaasanisaddo viya hutvā bodhisattassa okāsaṃ adaṃsu. So puṇṇako tassa antarāyābhāvaṃ passanto taṃ ādāya kāḷapabbataṃ agamāsi. Tena vuttaṃ –

‘‘So assarājā vidhuraṃ vahanto, pakkāmi vehāyasamantalikkhe;

Sākhāsu selesu asajjamāno, kāḷāgiriṃ khippamupāgamāsī’’ti.

Tattha asajjamānoti alaggamāno appaṭihaññamāno vidhurapaṇḍitaṃ vahanto kāḷapabbatamatthakaṃ upāgato.

Evaṃ puṇṇakassa mahāsattaṃ gahetvā gatakāle paṇḍitassa puttadārādayo puṇṇakassa vasanaṭṭhānaṃ gantvā tattha mahāsattaṃ adisvā chinnapādā viya patitvā aparāparaṃ parivattamānā mahāsaddena parideviṃsu. Tamatthaṃ pakāsento satthā āha –

1543.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, ‘yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati’.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, ‘yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati’.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, ‘yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati’.

1544.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, ‘yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati’.

1545.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, ‘paṇḍito so kuhiṃ gato’.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, ‘paṇḍito so kuhiṃ gato’.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, ‘paṇḍito so kuhiṃ gato’.

1546.

Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, ‘paṇḍito so kuhiṃ gato’’’ti.

Evaṃ pakkanditvā ca pana te sabbepi sakalanagaravāsīhi saddhiṃ roditvā rājadvāraṃ agamaṃsu. Rājā mahantaṃ paridevasaddaṃ sutvā sīhapañjaraṃ vivaritvā ‘‘tumhe kasmā paridevathā’’ti pucchi. Athassa te ‘‘deva, so kira māṇavo na brāhmaṇo, yakkho pana brāhmaṇavaṇṇena āgantvā paṇḍitaṃ ādāya gato, tena vinā amhākaṃ jīvitaṃ natthi. Sace so ito sattame divase nāgamissati, sakaṭasatehi sakaṭasahassehi ca dārūni saṅkaḍḍhitvā sabbe mayaṃ aggiṃ ujjāletvā pavisissāmā’’ti imamatthaṃ ārocentā imaṃ gāthamāhaṃsu –

1547.

‘‘Sace so sattarattena, nāgacchissati paṇḍito;

Sabbe aggiṃ pavekkhāma, natthattho jīvitena no’’ti.

Sammāsambuddhassa parinibbutakālepi ‘‘mayaṃ aggiṃ pavisitvā marissāmā’’ti vattāro nāma nāhesuṃ. Aho subhāsitaṃ mahāsatte nāgarehīti. Rājā tesaṃ kathaṃ sutvā ‘‘tumhe mā cintayittha, mā socittha, mā paridevittha, madhurakatho paṇḍito māṇavaṃ dhammakathāya palobhetvā attano pādesu pātetvā sakalanagaravāsīnaṃ assumukhaṃ hāsayanto na cirasseva āgamissatī’’ti assāsento gāthamāha –

1548.

‘‘Paṇḍito ca viyatto ca, vibhāvī ca vicakkhaṇo;

Khippaṃ mociya attānaṃ, mā bhāyitthāgamissatī’’ti.

Tattha viyattoti veyyattiyā vicāraṇapaññāya samannāgato. Vibhāvīti atthānatthaṃ kāraṇākāraṇaṃ vibhāvetvā dassetvā kathetuṃ samattho. Vicakkhaṇoti taṅkhaṇeyeva ṭhānuppattikāya kāraṇacintanapaññāya yutto. Mā bhāyitthāti mā bhāyatha, attānaṃ mocetvā khippaṃ āgamissatīti assāseti.

Nāgarāpi ‘‘paṇḍito kira rañño kathetvā gato bhavissatī’’ti assāsaṃ paṭilabhitvā attano gehāni pakkamiṃsu.

Antarapeyyālo niṭṭhito.

Sādhunaradhammakaṇḍaṃ

Puṇṇakopi mahāsattaṃ kāḷāgirimatthake ṭhapetvā ‘‘imasmiṃ jīvamāne mayhaṃ vuḍḍhi nāma natthi, imaṃ māretvā hadayamaṃsaṃ gahetvā nāgabhavanaṃ gantvā vimalāya datvā irandhatiṃ gahetvā devalokaṃ gamissāmī’’ti cintesi. Tamatthaṃ pakāsento satthā āha –

1549.

‘‘So tattha gantvāna vicintayanto, uccāvacā cetanakā bhavanti;

Nayimassa jīvena mamatthi kiñci, hantvānimaṃ hadayamānayissa’’nti.

Tattha soti so puṇṇako. Tattha gantvānāti gantvā tattha kāḷāgirimatthake ṭhito. Uccāvacā cetanakā bhavantīti khaṇe khaṇe uppajjamānā cetanā uccāpi avacāpi uppajjanti. Ṭhānaṃ kho panetaṃ vijjati, yaṃ mametassa jīvitadānacetanāpi uppajjeyyāti. Imassa pana jīvitena tahiṃ nāgabhavane mama appamattakampi kiñci kiccaṃ natthi, idhevimaṃ māretvā assa hadayaṃ ānayissāmīti sanniṭṭhānamakāsīti attho.

Tato puna cintesi ‘‘yaṃnūnāhaṃ imaṃ sahatthena amāretvā bheravarūpadassanena jīvitakkhayaṃ pāpeyya’’nti. So bheravayakkharūpaṃ nimminitvā mahāsattaṃ tajjento āgantvā taṃ pātetvā dāṭhānaṃ antare katvā khāditukāmo viya ahosi, mahāsattassa lomahaṃsanamattampi nāhosi. Tato sīharūpena mattamahāhatthirūpena ca āgantvā dāṭhāhi ceva dantehi ca vijjhitukāmo viya ahosi. Tathāpi abhāyantassa ekadoṇikanāvappamāṇaṃ mahantaṃ sappavaṇṇaṃ nimminitvā assasanto passasanto ‘‘susū’’ti saddaṃ karonto āgantvā mahāsattassa sakalasarīraṃ veṭhetvā matthake phaṇaṃ katvā aṭṭhāsi, tassa sārajjamattampi nāhosi. Atha ‘‘naṃ pabbatamatthake ṭhapetvā pātetvā cuṇṇavicuṇṇaṃ karissāmī’’ti mahāvātaṃ samuṭṭhāpesi. So tassa kesaggamattampi cāletuṃ nāsakkhi. Atha naṃ tattheva pabbatamatthake ṭhapetvā hatthī viya khajjūrirukkhaṃ pabbataṃ aparāparaṃ cālesi, tathāpi naṃ ṭhitaṭṭhānato kesaggamattampi cāletuṃ nāsakkhi.

Tato ‘‘saddasantāsenassa hadayaphālanaṃ katvā māressāmī’’ti antopabbataṃ pavisitvā pathaviñca nabhañca ekaninnādaṃ karonto mahānādaṃ nadi, evampissa sārajjamattampi nāhosi. Jānāti hi mahāsatto ‘‘yakkhasīhahatthināgarājavesehi āgatopi mahāvātavuṭṭhiṃ samuṭṭhāpakopi pabbatacalanaṃ karontopi antopabbataṃ pavisitvā nādaṃ vissajjentopi māṇavoyeva, na añño’’ti. Tato puṇṇako cintesi ‘‘nāhaṃ imaṃ bāhirupakkamena māretuṃ sakkomi, sahattheneva naṃ māressāmī’’ti. Tato yakkho mahāsattaṃ pabbatamuddhani ṭhapetvā pabbatapādaṃ gantvā maṇikkhandhe paṇḍusuttaṃ pavesento viya pabbataṃ pavisitvā tāsento vagganto antopabbatena uggantvā mahāsattaṃ pāde daḷhaṃ gahetvā parivattetvā adhosiraṃ katvā anālambe ākāse vissajjesi. Tena vuttaṃ –

1550.

‘‘So tattha gantvā pabbatantarasmiṃ, anto pavisitvāna paduṭṭhacitto;

Asaṃvutasmiṃ jagatippadese, adhosiraṃ dhārayi kātiyāno’’ti.

Tattha so tattha gantvāti so puṇṇako pabbatamatthakā pabbatapādaṃ gantvā tattha pabbatantare ṭhatvā tassa anto pavisitvā pabbatamatthake ṭhitassa heṭṭhā paññāyamāno asaṃvute bhūmipadese dhāresīti. Na āditova dhāresi, tattha pana taṃ khipitvā pannarasayojanamattaṃ bhaṭṭhakāle pabbatamuddhani ṭhitova hatthaṃ vaḍḍhetvā adhosiraṃ bhassantaṃ pādesu gahetvā adhosirameva ukkhipitvā mukhaṃ olokento ‘‘na maratī’’ti ñatvā dutiyampi khipitvā tiṃsayojanamattaṃ bhaṭṭhakāle tatheva ukkhipitvā puna tassa mukhaṃ olokento jīvantameva disvā cintesi ‘‘sace idāni saṭṭhiyojanamattaṃ bhassitvā na marissati, pādesu naṃ gahetvā pabbatamuddhani pothetvā māressāmī’’ti atha naṃ tatiyampi khipitvā saṭṭhiyojanamattaṃ bhaṭṭhakāle hatthaṃ vaḍḍhetvā pādesu gahetvā ukkhipi. Tato mahāsatto cintesi ‘‘ayaṃ maṃ paṭhamaṃ pannarasayojanaṭṭhānaṃ khipi, dutiyampi tiṃsayojanaṃ, tatiyampi saṭṭhiyojanaṃ, idāni puna maṃ na khipissati, ukkhipantoyeva pabbatamuddhani paharitvā māressati, yāva maṃ ukkhipitvā pabbatamuddhani na potheti, tāva naṃ adhosiro hutvā olambantova māraṇakāraṇaṃ pucchissāmī’’ti. Evaṃ cintetvā ca pana so achambhito asantasanto tathā akāsi. Tena vuttaṃ ‘‘dhārayi kātiyāno’’ti, tikkhattuṃ khipitvā dhārayīti attho.

1551.

‘‘So lambamāno narake papāte, mahabbhaye lomahaṃse vidugge;

Asantasanto kurūnaṃ kattuseṭṭho, iccabravi puṇṇakaṃ nāma yakkhaṃ.

1552.

‘‘Ariyāvakāsosi anariyarūpo, asaññato saññatasannikāso;

Accāhitaṃ kammaṃ karosi ludraṃ, bhāve ca te kusalaṃ natthi kiñci.

1553.

‘‘Yaṃ maṃ papātasmiṃ papātumicchasi, ko nu tavattho maraṇena mayhaṃ;

Amānusasseva tavajja vaṇṇo, ācikkha me tvaṃ katamāsi devatāti.

Tattha so lambamānoti so kurūnaṃ kattuseṭṭho tatiyavāre lambamāno. Ariyāvakāsoti rūpena ariyasadiso devavaṇṇo hutvā carasi. Asaññatoti kāyādīhi asaññato dussīlo. Accāhitanti hitātikkantaṃ, atiahitaṃ vā. Bhāve ca teti tava citte appamattakampi kusalaṃ natthi. Amānusasseva tavajja vaṇṇoti ajja tava idaṃ kāraṇaṃ amānusasseva. Katamāsi devatāti yakkhānaṃ antare katarayakkho nāma tvaṃ.

Puṇṇako āha –

1554.

‘‘Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo;

Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno.

1555.

‘‘Tassānujaṃ dhītaraṃ kāmayāmi, irandhatī nāma sā nāgakaññā;

Tassā sumajjhāya piyāya hetu, patārayiṃ tuyha vadhāya dhīrā’’ti.

Tattha sajibboti sajīvo amacco. Brahāti ārohapariṇāhasampanno uṭṭhāpitakañcanarūpasadiso. Vaṇṇabalūpapannoti sarīravaṇṇena ca kāyabalena ca upagato. Tassānujanti tassa anujātaṃ dhītaraṃ. Patārayinti cittaṃ pavattesiṃ, sanniṭṭhānamakāsinti attho.

Taṃ sutvā mahāsatto ‘‘ayaṃ loko duggahitena nassati, nāgamāṇavikaṃ patthentassa mama maraṇena kiṃ payojanaṃ, tathato kāraṇaṃ jānissāmī’’ti cintetvā gāthamāha –

1556.

‘‘Mā heva tvaṃ yakkha ahosi mūḷho, naṭṭhā bahū duggahītena loke;

Kiṃ te sumajjhāya piyāya kiccaṃ, maraṇena me iṅgha suṇomi sabba’’nti.

Taṃ sutvā tassa ācikkhanto puṇṇako āha –

1557.

‘‘Mahānubhāvassa mahoragassa, dhītukāmo ñātibhatohamasmi;

Taṃ yācamānaṃ sasuro avoca, yathā mamaññiṃsu sukāmanītaṃ.

1558.

‘‘Dajjemu kho te sutanuṃ sunettaṃ, sucimhitaṃ candanalittagattaṃ;

Sace tuvaṃ hadayaṃ paṇḍitassa, dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā, naññaṃ dhanaṃ uttari patthayāma.

1559.

‘‘Evaṃ na mūḷhosmi suṇohi katte, na cāpi me duggahitatthi kiñci;

Hadayena te dhammaladdhena nāgā, irandhatiṃ nāgakaññaṃ dadanti.

1560.

‘‘Tasmā ahaṃ tuyhaṃ vadhāya yutto, evaṃ mamattho maraṇena tuyhaṃ;

Idheva taṃ narake pātayitvā, hantvāna taṃ hadayamānayissa’’nti.

Tattha dhītukāmoti dhītaraṃ kāmemi patthemi, dhītu atthāya vicarāmi. Ñātibhatohamasmīti tasmā tassa ñātibhatako nāma ahaṃ amhi. Tanti taṃ nāgakaññaṃ. Yācamānanti yācantaṃ maṃ. Yathā manti yasmā maṃ. Aññiṃsūti jāniṃsu. Sukāmanītanti suṭṭhu esa kāmena nītoti sukāmanīto, taṃ sukāmanītaṃ. Tasmā sasuro ‘dajjemu kho te’’tiādimavoca. Tattha dajjemūti dadeyyāma. Sutanunti sundarasarīraṃ. Idha māharesīti idha nāgabhavane dhammena laddhā āhareyyāsīti.

Tassa taṃ kathaṃ sutvā mahāsatto cintesi ‘‘vimalāya mama hadayena kiccaṃ natthi, varuṇanāgarājena mama dhammakathaṃ sutvā maṇinā maṃ pūjetvā tattha gatena mama dhammakathikabhāvo vaṇṇito bhavissati, tato vimalāya mama dhammakathāya dohaḷo uppanno bhavissati, varuṇena duggahitaṃ gahetvā puṇṇako āṇatto bhavissati, svāyaṃ attanā duggahitena maṃ māretuṃ evarūpaṃ dukkhaṃ pāpesi, mama paṇḍitabhāvo ṭhānuppattikāraṇacintanasamatthatā imasmiṃ maṃ mārente kiṃ karissati, handāhaṃ saññāpessāmi na’’nti. Cintetvā ca pana ‘‘māṇava, sādhunaradhammaṃ nāma jānāmi, yāvāhaṃ na marāmi, tāva maṃ pabbatamuddhani nisīdāpetvā sādhunaradhammaṃ nāma suṇohi, pacchā yaṃ icchasi, taṃ kareyyāsī’’ti vatvā sādhunaradhammaṃ vaṇṇetvā attano jīvitaṃ āharāpento so adhosiro olambantova gāthamāha –

1561.

‘‘Khippaṃ mamaṃ uddhara kātiyāna, hadayena me yadi te atthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajjā’’ti.

Taṃ sutvā puṇṇako ‘‘ayaṃ paṇḍitena devamanussānaṃ akathitapubbo dhammo bhavissati, khippameva naṃ uddharitvā sādhunaradhammaṃ suṇissāmī’’ti cintetvā mahāsattaṃ ukkhipitvā pabbatamuddhani nisīdāpesi. Tamatthaṃ pakāsento satthā āha –

1562.

‘‘So puṇṇako kurūnaṃ kattuseṭṭhaṃ, nagamuddhani khippaṃ patiṭṭhapetvā;

Assatthamāsīnaṃ samekkhiyāna, paripucchi kattāramanomapaññaṃ.

1563.

‘‘Samuddhaṭo mesi tuvaṃ papātā, hadayena te ajja mamatthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva me pātukarohi ajjā’’ti.

Tattha assatthamāsīnanti laddhassāsaṃ hutvā nisinnaṃ. Samekkhiyānāti disvā. Sādhunarassa dhammāti narassa sādhudhammā, sundaradhammāti attho.

Taṃ sutvā mahāsatto āha –

1564.

‘‘Samuddhaṭo tyasmi ahaṃ papātā, hadayena me yadi te atthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajjā’’ti.

Tattha tyasmīti tayā asmi.

Atha naṃ mahāsatto ‘‘kiliṭṭhagattomhi, nhāyāmi tāvā’’ti āha. Yakkhopi ‘‘sādhū’’ti nhānodakaṃ āharitvā nhātakāle mahāsattassa dibbadussagandhamālādīni datvā alaṅkatappaṭiyattakāle dibbabhojanaṃ adāsi. Atha mahāsatto bhuttabhojano kāḷāgirimatthakaṃ alaṅkārāpetvā āsanaṃ paññāpetvā alaṅkatadhammāsane nisīditvā buddhalīlāya sādhunaradhammaṃ desento gāthamāha –

1565.

‘‘Yātānuyāyī ca bhavāhi māṇava, allañca pāṇiṃ parivajjayassu;

Mā cassu mittesu kadāci dubbhī, mā ca vasaṃ asatīnaṃ nigacche’’ti.

Tattha allañca pāṇiṃ parivajjayassūti allaṃ tintaṃ pāṇiṃ mā dahi mā jhāpehi.

Yakkho saṃkhittena bhāsite cattāro sādhunaradhamme bujjhituṃ asakkonto vitthārena pucchanto gāthamāha –

1566.

‘‘Kathaṃ nu yātaṃ anuyāyi hoti, allañca pāṇiṃ dahate kathaṃ so;

Asatī ca kā ko pana mittadubbho, akkhāhi me pucchito etamattha’’nti.

Mahāsattopissa kathesi –

1567.

‘‘Asanthutaṃ nopi ca diṭṭhapubbaṃ, yo āsanenāpi nimantayeyya;

Tasseva atthaṃ puriso kareyya, yātānuyāyīti tamāhu paṇḍitā.

1568.

‘‘Yassekarattampi ghare vaseyya, yatthannapānaṃ puriso labheyya;

Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇiṃ dahate mittadubbho.

1569.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

1570.

‘‘Puṇṇampi cemaṃ pathaviṃ dhanena, dajjitthiyā puriso sammatāya;

Laddhā khaṇaṃ atimaññeyya tampi, tāsaṃ vasaṃ asatīnaṃ na gacche.

1571.

‘‘Evaṃ kho yātaṃ anuyāyi hoti,

Allañca pāṇiṃ dahate punevaṃ;

Asatī ca sā so pana mittadubbho,

So dhammiko hohi jahassu adhamma’’nti.

Tattha asanthutanti ekāhadvīhampi ekato avutthapubbaṃ. Yo āsanenāpīti yo evarūpaṃ puggalaṃ āsanamattenapi nimantayeyya, pageva annapānādīhi. Tassevāti tassa pubbakārissa atthaṃ puriso karoteva. Yātānuyāyīti pubbakāritāya yātassa puggalassa anuyāyī. Paṭhamaṃ karonto hi yāyī nāma, pacchā karonto anuyāyī nāmāti evaṃ paṇḍitā kathenti. Ayaṃ devarāja, paṭhamo sādhunaradhammo. Adubbhapāṇinti adubbhakaṃ attano bhuñjanahatthameva dahanto hi mittadubbhī nāma hoti. Iti allahatthassa ajjhāpanaṃ nāma ayaṃ dutiyo sādhunaradhammo. Na tassāti tassa sākhaṃ vā pattaṃ vā na bhañjeyya. Kiṃkāraṇā? Mittadubbho hi pāpako. Iti paribhuttacchāyassa acetanassa rukkhassapi pāpaṃ karonto mittadubbhī nāma hoti, kimaṅgaṃ pana manussabhūtassāti. Evaṃ mittesu adubbhanaṃ nāma ayaṃ tatiyo sādhunaradhammo. Dajjitthiyāti dadeyya itthiyā. Sammatāyāti ‘‘ahameva tassā piyo, na añño, maññeva sā icchatī’’ti evaṃ suṭṭhu matāya. Laddhā khaṇanti aticārassa okāsaṃ labhitvā. Asatīnanti asaddhammasamannāgatānaṃ itthīnaṃ. Iti mātugāmaṃ nissāya pāpassa akaraṇaṃ nāma ayaṃ catuttho sādhunaradhammo. So dhammiko hohīti devarāja, so tvaṃ imehi catūhi sādhunaradhammehi yutto hohīti.

Evaṃ mahāsatto yakkhassa cattāro sādhunaradhamme buddhalīlāya kathesi.

Sādhunaradhammakaṇḍaṃ niṭṭhitaṃ.

Kāḷāgirikaṇḍaṃ

Te dhamme suṇantoyeva puṇṇako sallakkhesi ‘‘catūsupi ṭhānesu paṇḍito attano jīvitameva yācati, ayaṃ kho mayhaṃ pubbe asanthutasseva sakkāramakāsi, ahamassa nivesane tīhaṃ mahantaṃ yasaṃ anubhavanto vasiṃ, ahañcimaṃ pāpakammaṃ karonto mātugāmaṃ nissāya karomi, sabbathāpi ahameva mittadubbhī. Sace paṇḍitaṃ aparajjhāmi, na sādhunaradhamme vattissāmi nāma, tasmā kiṃ me nāgamāṇavikāya, indapatthanagaravāsīnaṃ assumukhāni hāsento imaṃ vegena tattha netvā dhammasabhāyaṃ otāressāmī’’ti cintetvā gāthamāha –

1572.

‘‘Avasiṃ ahaṃ tuyha tīhaṃ agāre, annena pānena upaṭṭhitosmi;

Mitto mamāsī visajjāmahaṃ taṃ, kāmaṃ gharaṃ uttamapañña gaccha.

1573.

Api hāyatu nāgakulā attho, alampi me nāgakaññāya hotu;

So tvaṃ sakeneva subhāsitena, muttosi me ajja vadhāya paññā’’ti.

Tattha upaṭṭhitosmīti tayā upaṭṭhitosmi. Visajjāmahaṃ tanti vissajjemi ahaṃ taṃ. Kāmanti ekaṃsena. Vadhāyāti vadhato. Paññāti paññavanta.

Atha naṃ mahāsatto ‘‘māṇava, tvaṃ tāva maṃ attano gharaṃ mā pesehi, nāgabhavanameva maṃ nehī’’ti vadanto gāthamāha –

1574.

‘‘Handa tuvaṃ yakkha mamampi nehi, sasuraṃ te atthaṃ mayi carassu;

Mayañca nāgādhipatiṃ vimānaṃ, dakkhemu nāgassa adiṭṭhapubba’’nti.

Tattha handāti vavassaggatthe nipāto. Sasuraṃ te atthaṃ mayi carassūti tava sasurassa santakaṃ atthaṃ mayi cara mā nāsehi. Nāgādhipatiṃ vimānanti ahampi nāgādhipatiñca vimānañcassa adiṭṭhapubbaṃ passeyyaṃ.

Taṃ sutvā puṇṇako āha –

1575.

‘‘Yaṃ ve narassa ahitāya assa, na taṃ pañño arahati dassanāya;

Atha kena vaṇṇena amittagāmaṃ, tuvamicchasi uttamapañña gantu’’nti.

Tattha amittagāmanti amittassa vasanaṭṭhānaṃ, amittasamāgamanti attho.

Atha naṃ mahāsatto āha –

1576.

‘‘Addhā pajānāmi ahampi etaṃ, na taṃ pañño arahati dassanāya;

Pāpañca me natthi kataṃ kuhiñci, tasmā na saṅke maraṇāgamāyā’’ti.

Tattha maraṇāgamāyāti maraṇassa āgamāya.

Apica, devarāja, tādiso yakkho kakkhaḷo mayā dhammakathāya palobhetvā mudukato, idāneva maṃ ‘‘alaṃ me nāgamāṇavikāya, attano gharaṃ yāhī’’ti vadesi, nāgarājassa mudukaraṇaṃ mama bhāro, nehiyeva maṃ tatthāti. Tassa taṃ vacanaṃ sutvā puṇṇako ‘‘sādhū’’ti sampaṭicchitvā tuṭṭhacitto āha –

1577.

‘‘Handa ca ṭhānaṃ atulānubhāvaṃ, mayā saha dakkhasi ehi katte;

Yatthacchati naccagītehi nāgo, rājā yathā vessavaṇo naḷiññaṃ.

1578.

‘‘Naṃ nāgakaññā caritaṃ gaṇena, nikīḷitaṃ niccamaho ca rattiṃ;

Pahūtamālyaṃ bahupupphachannaṃ, obhāsatī vijjurivantalikkhe.

1579.

‘‘Annena pānena upetarūpaṃ, naccehi gītehi ca vāditehi;

Paripūraṃ kaññāhi alaṅkatāhi, upasobhati vatthapilandhanenā’’ti.

Tattha handa cāti nipātamattameva. Ṭhānanti nāgarājassa vasanaṭṭhānaṃ. Naḷiññanti naḷiniyaṃ nāma rājadhāniyaṃ. Caritaṃ gaṇenāti taṃ nāgakaññānaṃ gaṇena caritaṃ. Nikīḷitanti niccaṃ aho ca rattiñca nāgakaññāhi kīḷitānukīḷitaṃ.

Evañca pana vatvā puṇṇako mahāsattaṃ assapiṭṭhaṃ āropetvā tattha nesi. Tamatthaṃ pakāsento satthā āha –

1580.

‘‘So puṇṇako kurūnaṃ kattuseṭṭhaṃ, nisīdayī pacchato āsanasmiṃ;

Ādāya kattāramanomapaññaṃ, upānayī bhavanaṃ nāgarañño.

1581.

‘‘Patvāna ṭhānaṃ atulānubhāvaṃ, aṭṭhāsi kattā pacchato puṇṇakassa;

Sāmaggipekkhamāno nāgarājā, pubbeva jāmātaramajjhabhāsathā’’ti.

Tattha so puṇṇakoti bhikkhave, so evaṃ nāgabhavanaṃ vaṇṇetvā paṇḍitaṃ attano ājaññaṃ āropetvā nāgabhavanaṃ nesi. Ṭhānanti nāgarājassa vasanaṭṭhānaṃ. Pacchato puṇṇakassāti puṇṇakassa kira etadahosi ‘‘sace nāgarājā paṇḍitaṃ disvā muducitto bhavissati, iccetaṃ kusalaṃ. No ce, tassa taṃ apassantasseva sindhavaṃ āropetvā ādāya gamissāmī’’ti. Atha naṃ pacchato ṭhapesi. Tena vuttaṃ ‘‘pacchato puṇṇakassā’’ti. Sāmaggipekkhamānoti sāmaggiṃ apekkhamāno. ‘‘Sāmaṃ apekkhī’’tipi pāṭho, attano jāmātaraṃ passitvā paṭhamataraṃ sayameva ajjhabhāsathāti attho.

Nāgarājā āha –

1582.

‘‘Yannu tuvaṃ agamā maccalokaṃ, anvesamāno hadayaṃ paṇḍitassa;

Kacci samiddhena idhānupatto, ādāya kattāramanomapañña’’nti.

Tattha kacci samiddhenāti kacci te manorathena samiddhena nipphannena idhāgatosīti pucchati.

Puṇṇako āha –

1583.

‘‘Ayañhi so āgato yaṃ tvamicchasi, dhammena laddho mama dhammapālo;

Taṃ passatha sammukhā bhāsamānaṃ, sukho have sappurisehi saṅgamo’’ti.

Tattha yaṃ tvamicchasīti yaṃ tvaṃ icchasi. ‘‘Yantu micchasī’’tipi pāṭho. Sammukhā bhāsamānanti taṃ lokasakkataṃ dhammapālaṃ idāni madhurena sarena dhammaṃ bhāsamānaṃ sammukhāva passatha, sappurisehi ekaṭṭhāne samāgamo hi nāma sukho hotīti.

Kāḷāgirikaṇḍaṃ niṭṭhitaṃ.

Tato nāgarājā mahāsattaṃ disvā gāthamāha –

1584.

‘‘Adiṭṭhapubbaṃ disvāna, macco maccubhayaṭṭito;

Byamhito nābhivādesi, nayidaṃ paññavatāmivā’’ti.

Tattha byamhitoti bhīto. Idaṃ vuttaṃ hoti – paṇḍita, tvaṃ adiṭṭhapubbaṃ nāgabhavanaṃ disvā maraṇabhayena aṭṭito bhīto hutvā yaṃ maṃ nābhivādesi, idaṃ kāraṇaṃ paññavantānaṃ na hotīti.

Evaṃ vandanaṃ paccāsīsantaṃ nāgarājānaṃ mahāsatto ‘‘na tvaṃ mayā vanditabbo’’ti avatvāva attano ñāṇavantatāya upāyakosallena ‘‘ahaṃ vajjhappattabhāvena naṃ taṃ vandāmī’’ti vadanto gāthādvayamāha –

1585.

‘‘Na camhi byamhito nāga, na ca maccubhayaṭṭito;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1586.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī’’ti.

Tassattho – nevāhaṃ, nāgarāja, adiṭṭhapubbaṃ nāgabhavanaṃ disvā bhīto, na maraṇabhayaṭṭito. Mādisassa hi maraṇabhayaṃ nāma natthi, vajjho pana abhivādetuṃ, vajjhaṃ vā avajjhopi abhivādāpetuṃ na labhati. Yañhi naro hantumiccheyya, so taṃ kathaṃ nu abhivādeyya, kathaṃ vā tena attānaṃ abhivādāpayetha ve. Tassa hi taṃ kammaṃ na upapajjati. Tvañca kira maṃ mārāpetuṃ imaṃ āṇāpesi, kathāhaṃ taṃ vandādhīti.

Taṃ sutvā nāgarājā mahāsattassa thutiṃ karonto dve gāthā abhāsi –

1587.

‘‘Evametaṃ yathā brūsi, saccaṃ bhāsasi paṇḍita;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1588.

Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī’’ti.

Idāni mahāsatto nāgarājena saddhiṃ paṭisanthāraṃ karonto āha –

1589.

‘‘Asassataṃ sassataṃ nu tavayidaṃ, iddhī jutī balavīriyūpapatti;

Pucchāmi taṃ nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

1590.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Akkhāhi me nāgarājetamatthaṃ, yatheva te laddhamidaṃ vimāna’’nti.

Tattha tavayidanti idaṃ tava yasajātaṃ, vimānaṃ vā asassataṃ sassatasadisaṃ, ‘‘mā kho yasaṃ nissāya pāpamakāsī’’ti iminā padena attano jīvitaṃ yācati. Iddhīti nāgaiddhi ca nāgajuti ca kāyabalañca cetasikavīriyañca nāgabhavane upapatti ca yañca te idaṃ vimānaṃ, pucchāmi taṃ nāgarāja, etamatthaṃ, kathaṃ nu te idaṃ sabbaṃ laddhanti. Adhiccaladdhanti kiṃ nu tayā idaṃ vimānaṃ evaṃ sampannaṃ adhicca akāraṇena laddhaṃ, udāhu utupariṇāmajaṃ te idaṃ, udāhu sayaṃ sahattheneva kataṃ, udāhu devehi te dinnaṃ, yatheva te idaṃ laddhaṃ, etaṃ me atthaṃ akkhāhīti.

Taṃ sutvā nāgarājā āha –

1591.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimāna’’nti.

Tattha apāpakehīti alāmakehi.

Tato mahāsatto āha –

1592.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca te nāga mahāvimāna’’nti.

Tattha kiṃ te vatanti nāgarāja, purimabhave tava kiṃ vataṃ ahosi, ko pana brahmacariyavāso, katarassa sucaritassevesa iddhiādiko vipākoti.

Taṃ sutvā nāgarājā āha –

1593.

‘‘Ahañca bhariyā ca manussaloke, saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

1594.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ seyyamupassayañca;

Acchādanaṃ sāyanamannapānaṃ, sakkacca dānāni adamha tattha.

1595.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca me dhīra mahāvimāna’’nti.

Tattha manussaloketi aṅgaraṭṭhe kālacampānagare. Taṃ me vatanti taṃ sakkaccaṃ dinnadānameva mayhaṃ vattasamādānañca brahmacariyañca ahosi, tasseva sucaritassa ayaṃ iddhādiko vipākoti.

Mahāsatto āha –

1596.

‘‘Evaṃ ce te laddhamidaṃ vimānaṃ, jānāsi puññānaṃ phalūpapattiṃ;

Tasmā hi dhammaṃ cara appamatto, yathā vimānaṃ puna māvasesī’’ti.

Tattha jānāsīti sace tayā dānānubhāvena taṃ laddhaṃ, evaṃ sante jānāsi nāma puññānaṃ phalañca puññaphalena nibbattaṃ upapattiñca. Tasmā hīti yasmā puññehi tayā idaṃ laddhaṃ, tasmā. Puna māvasesīti punapi yathā imaṃ nāgabhavanaṃ ajjhāvasasi, evaṃ dhammaṃ cara.

Taṃ sutvā nāgarājā āha –

1597.

‘‘Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṃ, yathā vimānaṃ puna māvasemā’’ti.

Mahāsatto āha –

1598.

‘‘Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca;

Tesu tuvaṃ vacasā kammunā ca, asampaduṭṭho ca bhavāhi niccaṃ.

1599.

‘‘Evaṃ tuvaṃ nāga asampadosaṃ, anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṃ vimāne, uddhaṃ ito gacchasi devaloka’’nti.

Tattha bhogīti bhogino, nāgāti attho. Tesūti tesu puttadārādīsu bhogīsu vācāya kammena ca niccaṃ asampaduṭṭho bhava. Anupālayāti evaṃ puttādīsu ceva sesasattesu ca mettacittasaṅkhātaṃ asampadosaṃ anurakkha. Uddhaṃ itoti ito nāgabhavanato cuto uparidevalokaṃ gamissati. Mettacittañhi dānato atirekataraṃ puññanti.

Tato nāgarājā mahāsattassa dhammakathaṃ sutvā ‘‘na sakkā paṇḍitena bahi papañcaṃ kātuṃ, vimalāya dassetvā subhāsitaṃ sāvetvā dohaḷaṃ paṭippassambhetvā dhanañcayarājānaṃ hāsento paṇḍitaṃ pesetuṃ vaṭṭatī’’ti cintetvā gāthamāha –

1600.

‘‘Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṃ sajibbo;

Dukkhūpanītopi tayā samecca, vindeyya poso sukhamāturopī’’ti.

Tattha sajibboti sajīvo amacco. Sameccāti tayā saha samāgantvā. Āturopīti bāḷhagilānopi samāno.

Taṃ sutvā mahāsatto nāgarājassa thutiṃ karonto itaraṃ gāthamāha –

1601.

‘‘Addhā sataṃ bhāsasi nāga dhammaṃ, anuttaraṃ atthapadaṃ suciṇṇaṃ;

Etādisiyāsu hi āpadāsu, paññāyate mādisānaṃ viseso’’ti.

Tattha addhā satanti ekaṃsena santānaṃ paṇḍitānaṃ dhammaṃ bhāsasi. Atthapadanti hitakoṭṭhāsaṃ. Etādisiyāsūti evarūpāsu āpadāsu etādise bhaye upaṭṭhite mādisānaṃ paññavantānaṃ viseso paññāyati.

Taṃ sutvā nāgarājā atirekataraṃ tuṭṭho tameva pucchanto gāthamāha –

1602.

‘‘Akkhāhi no tāyaṃ mudhā nu laddho, akkhehi no tāyaṃ ajesi jūte;

Dhammena laddho iti tāyamāha, kathaṃ nu tvaṃ hatthamimassa māgato’’ti.

Tattha akkhāhi noti ācikkha amhākaṃ. Tāyanti taṃ ayaṃ. Mudhā nu laddhoti kiṃ nu kho mudhā amūlakeneva labhi, udāhu jūte ajesi. Iti tāyamāhāti ayaṃ puṇṇako ‘‘dhammena me paṇḍito laddho’’ti vadati. Kathaṃ nu tvaṃ hatthamimassa māgatoti tvaṃ kathaṃ imassa hatthaṃ āgatosi.

Mahāsatto āha –

1603.

‘‘Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte;

So maṃ jito rājā imassadāsi, dhammena laddhosmi asāhasenā’’ti.

Tattha yo missaroti yo maṃ issaro. Imassadāsīti imassa puṇṇakassa adāsi.

Taṃ sutvā nāgarājā tuṭṭho ahosi. Tamatthaṃ pakāsento satthā āha –

1604.

‘‘Mahorago attamano udaggo, sutvāna dhīrassa subhāsitāni;

Hatthe gahetvāna anomapaññaṃ, pāvekkhi bhariyāya tadā sakāse.

1605.

‘‘Yena tvaṃ vimale paṇḍu, yena bhattaṃ na ruccati;

Na ca metādiso vaṇṇo, ayameso tamonudo.

1606.

‘‘Yassa te hadayenattho, āgatāyaṃ pabhaṅkaro;

Tassa vākyaṃ nisāmehi, dullabhaṃ dassanaṃ punā’’ti.

Tattha pāvekkhīti paviṭṭho. Yenāti bhadde vimale, yena kāraṇena tvaṃ paṇḍu ceva, na ca te bhattaṃ ruccati. Na ca metādiso vaṇṇoti pathavitale vā devaloke vā na ca tādiso vaṇṇo aññassa kassaci atthi, yādiso etassa guṇavaṇṇo patthaṭo. Ayameso tamonudoti yaṃ nissāya tava dohaḷo uppanno, ayameva so sabbalokassa tamonudo. Punāti puna etassa dassanaṃ nāma dullabhanti vadati.

Vimalāpi taṃ disvā paṭisanthāraṃ akāsi. Tamatthaṃ pakāsento satthā āha –

1607.

‘‘Disvāna taṃ vimalā bhūripaññaṃ, dasaṅgulī añjaliṃ paggahetvā;

Haṭṭhena bhāvena patītarūpā, iccabravi kurūnaṃ kattuseṭṭha’’nti.

Tattha haṭṭhena bhāvenāti pahaṭṭhena cittena. Patītarūpāti somanassajātā.

Ito paraṃ vimalāya ca mahāsattassa ca vacanappaṭivacanagāthā –

1608.

‘‘Adiṭṭhapubbaṃ disvāna, macco maccubhayaṭṭito;

Byamhito nābhivādesi, nayidaṃ paññavatāmiva.

1609.

‘‘Na camhi byamhito nāgi, na ca maccubhayaṭṭito;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1610.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati.

1611.

‘‘Evametaṃ yathā brūsi, saccaṃ bhāsasi paṇḍita;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1612.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati.

1613.

‘‘Asassataṃ sassataṃ nu tavayidaṃ, iddhī jutī balavīriyūpapatti;

Pucchāmi taṃ nāgakaññetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

1614.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Akkhāhi me nāgakaññetamatthaṃ, yatheva te laddhamidaṃ vimānaṃ.

1615.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkathaṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ.

1616.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca te nāgi mahāvimānaṃ.

1617.

‘‘Ahañca kho sāmiko cāpi mayhaṃ, saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

1618.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ seyyamupassayañca;

Acchādanaṃ sāyanamannapānaṃ, sakkacca dānāni adamha tattha.

1619.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca me dhīra mahāvimānaṃ.

1620.

‘‘Evaṃ ce te laddhamidaṃ vimānaṃ, jānāsi puññānaṃ phalūpapattiṃ;

Tasmā hi dhammaṃ cara appamattā, yathā vimānaṃ puna māvasesi.

1621.

‘‘Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṃ, yathā vimānaṃ puna māvasema.

1622.

‘‘Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca;

Tesu tuvaṃ vacasā kammunā ca, asampaduṭṭhā ca bhavāhi niccaṃ.

1623.

‘‘Evaṃ tuvaṃ nāgi asampadosaṃ, anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṃ vimāne, uddhaṃ ito gacchasi devalokaṃ.

1624.

‘‘Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṃ sajibbo;

Dukkhūpanītopi tayā samecca, vindeyya poso sukhamāturopi.

1625.

‘‘Addhā sataṃ bhāsasi nāgi dhammaṃ, anuttaraṃ atthapadaṃ suciṇṇaṃ;

Etādisiyāsu hi āpadāsu, paññāyate mādisānaṃ viseso.

1626.

‘‘Akkhāhi no tāyaṃ mudhā nu laddho, akkhehi no tāyaṃ ajesi jūte;

Dhammena laddho iti tāyamāha, kathaṃ nu tvaṃ hatthamimassa māgato.

1627.

‘‘Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte;

So maṃ jito rājā imassadāsi, dhammena laddhosmi asāhasenā’’ti.

Imāsaṃ gāthānaṃ attho heṭṭhā vuttanayeneva veditabbo.

Mahāsattassa vacanaṃ sutvā atirekataraṃ tuṭṭhā vimalā mahāsattaṃ gahetvā sahassagandhodakaghaṭehi nhāpetvā nhānakāle mahāsattassa dibbadussadibbagandhamālādīni datvā alaṅkatappaṭiyattakāle dibbabhojanaṃ bhojesi. Mahāsatto bhuttabhojano alaṅkatāsanaṃ paññāpetvā alaṅkatadhammāsane nisīditvā buddhalīlāya dhammaṃ desesi. Tamatthaṃ pakāsento satthā āha –

1628.

‘‘Yatheva varuṇo nāgo, pañhaṃ pucchittha paṇḍitaṃ;

Tatheva nāgakaññāpi, pañhaṃ pucchittha paṇḍitaṃ.

1629.

‘‘Yatheva varuṇaṃ nāgaṃ, dhīro tosesi pucchito;

Tatheva nāgakaññampi, dhīro tosesi pucchito.

1630.

‘‘Ubhopi te attamane viditvā, mahoragaṃ nāgakaññañca dhīro;

Achambhī abhīto alomahaṭṭho, iccabravi varuṇaṃ nāgarājānaṃ.

1631.

‘‘Mā rodhayi nāga āyāhamasmi, yena tavattho idaṃ sarīraṃ;

Hadayena maṃsena karohi kiccaṃ, sayaṃ karissāmi yathāmati te’’ti.

Tattha achambhīti nikkampo. Alomahaṭṭhoti bhayena ahaṭṭhalomo. Iccabravīti vīmaṃsanavasena iti abravi. Mā rodhayīti ‘‘mittadubbhikammaṃ karomī’’ti mā bhāyi, ‘‘kathaṃ nu kho imaṃ idāni māressāmī’’ti vā mā cintayi. Nāgāti varuṇaṃ ālapati. Āyāhamasmīti āyo ahaṃ asmi, ayameva vā pāṭho. Sayaṃ karissāmīti sace tvaṃ ‘‘imassa santike idāni dhammo me suto’’ti maṃ māretuṃ na visahasi, ahameva yathā tava ajjhāsayo, tathā sayaṃ karissāmīti.

Nāgarājā āha –

1632.

‘‘Paññā have hadayaṃ paṇḍitānaṃ, te tyamha paññāya mayaṃ sutuṭṭhā;

Anūnanāmo labhatajja dāraṃ, ajjeva taṃ kuruyo pāpayātū’’ti.

Tattha te tyamhāti te mayaṃ tava paññāya sutuṭṭhā. Anūnanāmoti sampuṇṇanāmo puṇṇako yakkhasenāpati. Labhatajja dāranti labhatu ajja dāraṃ, dadāmi assa dhītaraṃ irandhatiṃ. Pāpayātūti ajjeva taṃ kururaṭṭhaṃ puṇṇako pāpetu.

Evañca pana vatvā varuṇo nāgarājā irandhatiṃ puṇṇakassa adāsi. So taṃ labhitvā tuṭṭhacitto mahāsattena saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –

1633.

‘‘Sa puṇṇako attamano udaggo, irandhatiṃ nāgakaññaṃ labhitvā;

Haṭṭhena bhāvena patītarūpo, iccabravi kurūnaṃ kattuseṭṭhaṃ.

1634.

‘‘Bhariyāya maṃ tvaṃ akari samaṅgiṃ, ahañca te vidhura karomi kiccaṃ;

Idañca te maṇiratanaṃ dadāmi, ajjeva taṃ kuruyo pāpayāmī’’ti.

Tattha maṇiratananti paṇḍita, ahaṃ tava guṇesu pasanno arahāmi tava anucchavikaṃ kiccaṃ kātuṃ, tasmā imañca te cakkavattiparibhogaṃ maṇiratanaṃ demi, ajjeva taṃ indapatthaṃ pāpemīti.

Atha mahāsatto tassa thutiṃ karonto itaraṃ gāthamāha –

1635.

‘‘Ajeyyamesā tava hotu metti, bhariyāya kaccāna piyāya saddhiṃ;

Ānandi vitto sumano patīto, datvā maṇiṃ mañca nayindapattha’’nti.

Tattha ajeyyamesāti esā tava bhariyāya saddhiṃ piyasaṃvāsametti ajeyyā hotu. ‘‘Ānandi vitto’’tiādīhi pītisamaṅgibhāvamevassa vadati. Nayindapatthanti naya indapatthaṃ.

Taṃ sutvā puṇṇako tathā akāsi. Tena vuttaṃ –

1636.

‘‘Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, nisīdayī purato āsanasmiṃ;

Ādāya kattāramanomapaññaṃ, upānayī nagaraṃ indapatthaṃ.

1637.

‘‘Mano manussassa yathāpi gacche, tatopissa khippataraṃ ahosi;

Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, upānayī nagaraṃ indapatthaṃ.

1638.

‘‘Etindapatthaṃ nagaraṃ padissati, rammāni ca ambavanāni bhāgaso;

Ahañca bhariyāya samaṅgibhūto, tuvañca pattosi sakaṃ niketa’’nti.

Tattha yathāpi gaccheti mano nāma kiñcāpi na gacchati, dūre ārammaṇaṃ gaṇhanto pana gatoti vuccati, tasmā manassa ārammaṇaggahaṇatopi khippataraṃ tassa manomayasindhavassa gamanaṃ ahosīti evamettha attho daṭṭhabbo. Etindapatthanti assapiṭṭhe nisinnoyevassa dassento evamāha. Sakaṃ niketanti tvañca attano nivesanaṃ sampattoti āha.

Tasmiṃ pana divase paccūsakāle rājā supinaṃ addasa. Evarūpo supino ahosi – rañño nivesanadvāre paññākkhandho sīlamayasākho pañcagorasaphalo alaṅkatahatthigavāssapaṭicchanno mahārukkho ṭhito. Mahājano tassa sakkāraṃ katvā añjaliṃ paggayha namassamāno aṭṭhāsi. Atheko kaṇhapuriso pharuso rattasāṭakanivattho rattapupphakaṇṇadharo āvudhahattho āgantvā mahājanassa paridevantasseva taṃ rukkhaṃ samūlaṃ chinditvā ākaḍḍhanto ādāya gantvā puna taṃ āharitvā pakatiṭṭhāneyeva ṭhapetvā pakkāmīti. Rājā taṃ supinaṃ pariggaṇhanto ‘‘mahārukkho viya na añño koci, vidhurapaṇḍito. Mahājanassa paridevantasseva taṃ samūlaṃ chinditvā ādāya gatapuriso viya na añño koci, paṇḍitaṃ gahetvā gatamāṇavo. Puna taṃ āharitvā pakatiṭṭhāneyeva ṭhapetvā gato viya so māṇavo puna taṃ paṇḍitaṃ ānetvā dhammasabhāya dvāre ṭhapetvā pakkamissati. Addhā ajja mayaṃ paṇḍitaṃ passissāmā’’ti sanniṭṭhānaṃ katvā somanassapatto sakalanagaraṃ alaṅkārāpetvā dhammasabhaṃ sajjāpetvā alaṅkataratanamaṇḍape dhammāsanaṃ paññāpetvā ekasatarājaamaccagaṇanagaravāsijānapadaparivuto ‘‘ajja tumhe paṇḍitaṃ passissatha, mā socitthā’’ti mahājanaṃ assāsetvā paṇḍitassa āgamanaṃ olokento dhammasabhāyaṃ nisīdi. Amaccādayopi nisīdiṃsu. Tasmiṃ khaṇe puṇṇakopi paṇḍitaṃ otāretvā dhammasabhāya dvāre parisamajjheyeva ṭhapetvā irandhatiṃ ādāya devanagarameva gato. Tamatthaṃ pakāsento satthā āha –

1639.

‘‘Na puṇṇako kurūnaṃ kattuseṭṭhaṃ, oropiya dhammasabhāya majjhe;

Ājaññamāruyha anomavaṇṇo, pakkāmi vehāyasamantalikkhe.

1640.

‘‘Taṃ disvā rājā paramappatīto, uṭṭhāya bāhāhi palissajitvā;

Avikampayaṃ dhammasabhāya majjhe, nisīdayī pamukhamāsanasmi’’nti.

Tattha anomavaṇṇoti ahīnavaṇṇo uttamavaṇṇo. Avikampayanti bhikkhave, so rājā paṇḍitaṃ palissajitvā mahājanamajjhe avikampanto anolīyantoyeva hatthe gahetvā attano abhimukhaṃ katvā alaṅkatadhammāsane nisīdāpesi.

Atha rājā tena saddhiṃ sammoditvā madhurapaṭisanthāraṃ karonto gāthamāha –

1641.

‘‘Tvaṃ no vinetāsi rathaṃva naddhaṃ, nandanti taṃ kuruyo dassanena;

Akkhāhi me pucchito etamatthaṃ, kathaṃ pamokkho ahu māṇavassā’’ti.

Tattha naddhanti yathā naddhaṃ rathaṃ sārathi vineti, evaṃ tvaṃ amhākaṃ kāraṇena nayena hitakiriyāsu vinetā. Nandanti tanti taṃ disvāva ime kururaṭṭhavāsino tava dassanena nandanti. Māṇavassāti māṇavassa santikā kathaṃ tava pamokkho ahosi? Yo vā taṃ muñcantassa māṇavassa pamokkho, so kena kāraṇena ahosīti attho.

Mahāsatto āha –

1642.

‘‘Yaṃ māṇavotyābhivadī janinda, na so manusso naravīraseṭṭha;

Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo.

1643.

‘‘Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno;

Tassānujaṃ dhītaraṃ kāmayāno, irandhatī nāma sā nāgakaññā.

1644.

‘‘Tassā sumajjhāya piyāya hetu, patārayittha maraṇāya mayhaṃ;

So ceva bhariyāya samaṅgibhūto, ahañca anuññāto maṇi ca laddho’’ti.

Tattha yaṃ māṇavotyābhivadīti janinda yaṃ tvaṃ ‘‘māṇavo’’ti abhivadasi. Bhūmindharoti bhūmindharanāgabhavanavāsī. Sā nāgakaññāti yaṃ nāgakaññaṃ so patthayamāno mama maraṇāya patārayi cittaṃ pavattesi, sā nāgakaññā irandhatī nāma. Piyāya hetūti mahārāja, so hi nāgarājā catupposathikapañhavissajjane pasanno maṃ maṇinā pūjetvā nāgabhavanaṃ gato vimalāya nāma deviyā taṃ maṇiṃ adisvā ‘‘deva, kuhiṃ maṇī’’ti pucchito mama dhammakathikabhāvaṃ vaṇṇesi. Sā mayhaṃ dhammakathaṃ sotukāmā hutvā mama hadaye dohaḷaṃ uppādesi. Nāgarājā duggahitena pana dhītaraṃ irandhatiṃ āha – ‘‘mātā, te vidhurassa hadayamaṃse dohaḷinī, tassa hadayamaṃsaṃ āharituṃ samatthaṃ sāmikaṃ pariyesāhī’’ti. Sā pariyesantī vessavaṇassa bhāgineyyaṃ puṇṇakaṃ nāma yakkhaṃ disvā taṃ attani paṭibaddhacittaṃ ñatvā pitu santikaṃ nesi. Atha naṃ so ‘‘vidhurapaṇḍitassa hadayamaṃsaṃ āharituṃ sakkonto irandhatiṃ labhissasī’’ti āha. Puṇṇako vepullapabbatato cakkavattiparibhogaṃ maṇiratanaṃ āharitvā tumhehi saddhiṃ jūtaṃ kīḷitvā maṃ jinitvā labhi. Ahañca mama nivesane tīhaṃ vasāpetvā mahantaṃ sakkāraṃ akāsiṃ. Sopi maṃ assavāladhiṃ gāhāpetvā himavante rukkhesu ca pabbatesu ca pothetvā māretuṃ asakkonto sattame vātakkhandhe verambhavātamukhe ca pakkhanditvā anupubbena saṭṭhiyojanubbedhe kāḷāgirimatthake ṭhapetvā sīhavesādivasena idañcidañca rūpaṃ katvāpi māretuṃ asakkonto mayā attano māraṇakāraṇaṃ puṭṭho ācikkhi. Athassāhaṃ sādhunaradhamme kathesiṃ. Taṃ sutvā pasannacitto maṃ idha ānetukāmo ahosi.

Athāhaṃ taṃ ādāya nāgabhavanaṃ gantvā nāgarañño ca vimalāya ca dhammaṃ desesiṃ. Tato nāgarājā ca vimalā ca sabbanāgaparisā ca pasīdiṃsu. Nāgarājā tattha mayā chāhaṃ vutthakāle irandhatiṃ puṇṇakassa adāsi. So taṃ labhitvā pasannacitto hutvā maṃ maṇiratanena pūjetvā nāgarājena āṇatto manomayasindhavaṃ āropetvā sayaṃ majjhimāsane nisīditvā irandhatiṃ pacchimāsane nisīdāpetvā maṃ purimāsane nisīdāpetvā idhāgantvā parisamajjhe otāretvā irandhatiṃ ādāya attano nagarameva gato. Evaṃ, mahārāja, so puṇṇako tassā sumajjhāya piyāya hetu patārayittha maraṇāya mayhaṃ. Athevaṃ maṃ nissāya so ceva bhariyāya samaṅgibhūto, mama dhammakathaṃ sutvā pasannena nāgarājena ahañca anuññāto, tassa puṇṇakassa santikā ayaṃ sabbakāmadado cakkavattiparibhogamaṇi ca laddho, gaṇhatha, deva, imaṃ maṇinti rañño ratanaṃ adāsi.

Tato rājā paccūsakāle attanā diṭṭhasupinaṃ nagaravāsīnaṃ kathetukāmo ‘‘bhonto, nagaravāsino ajja mayā diṭṭhasupinaṃ suṇāthā’’ti vatvā āha –

1645.

‘‘Rukkho hi mayhaṃ padvāre sujāto, paññākkhandho sīlamayassa sākhā;

Atthe ca dhamme ca ṭhito nipāko, gavapphalo hatthigavāssachanno.

1646.

‘‘Naccagītatūriyābhinādite, ucchijja senaṃ puriso ahāsi;

So no ayaṃ āgato sanniketaṃ, rukkhassimassāpacitiṃ karotha.

1647.

‘‘Ye keci vittā mama paccayena, sabbeva te pātukarontu ajja;

Tibbāni katvāna upāyanāni, rukkhassimassāpacitiṃ karotha.

1648.

‘‘Ye keci baddhā mama atthi raṭṭhe, sabbeva te bandhanā mocayantu;

Yathevayaṃ bandhanasmā pamutto, evamete muñcare bandhanasmā.

1649.

‘‘Unnaṅgalā māsamimaṃ karontu, maṃsodanaṃ brāhmaṇā bhakkhayantu;

Amajjapā majjarahā pivantu, puṇṇāhi thālāhi palissutāhi.

1650.

‘‘Mahāpathaṃ nicca samavhayantu, tibbañca rakkhaṃ vidahantu raṭṭhe;

Yathāññamaññaṃ na viheṭhayeyyuṃ, rukkhassimassāpacitiṃ karothā’’ti.

Tattha sīlamayassa sākhāti etassa rukkhassa sīlamayā sākhā. Atthe ca dhammecāti vaddhiyañca sabhāve ca. Ṭhito nipākoti so paññāmayarukkho patiṭṭhito. Gavapphaloti pañcavidhagorasaphalo. Hatthigavāssachannoti alaṅkatahatthigavāssehi sañchanno. Naccagītatūriyābhināditeti atha tassa rukkhassa pūjaṃ karontena mahājanena tasmiṃ rukkhe etehi naccādīhi abhinādite. Ucchijja senaṃ puriso ahāsīti eko kaṇhapuriso āgantvā taṃ rukkhaṃ ucchijja parivāretvā ṭhitaṃ senaṃ palāpetvā ahāsi gahetvā gato. Puna so rukkho āgantvā amhākaṃ nivesanadvārayeva ṭhito. So no ayaṃ rukkhasadiso paṇḍito sanniketaṃ āgato. Idāni sabbeva tumhe rukkhassa imassa apacitiṃ karotha, mahāsakkāraṃ pavattetha.

Mama paccayenāti ambho, amaccā ye keci maṃ nissāya laddhena yasena vittā tuṭṭhacittā, te sabbe attano vittaṃ pātukarontu. Tibbānīti bahalāni mahantāni. Upāyanānīti paṇṇākāre. Ye kecīti antamaso kīḷanatthāya baddhe migapakkhino upādāya. Muñcareti muñcantu. Unnaṅgalā māsamimaṃ karontūti imaṃ māsaṃ kasananaṅgalāni ussāpetvā ekamante ṭhapetvā nagare bheriṃ carāpetvā sabbeva manussā mahāchaṇaṃ karontu. Bhakkhayantūti bhuñjantu. Amajjapāti ettha a-kāro nipātamattaṃ, majjapā purisā majjarahā attano attano āpānaṭṭhānesu nisinnā pivantūti attho. Puṇṇāhi thālāhīti puṇṇehi thālehi. Palissutāhīti atipuṇṇattā paggharamānehi. Mahāpathaṃ nicca samavhayantūti antonagare alaṅkatamahāpathaṃ rājamaggaṃ nissāya ṭhitā vesiyā niccakālaṃ kilesavasena kilesatthikaṃ janaṃ avhayantūti attho. Tibbanti gāḷhaṃ. Yathāti yathā rakkhassa susaṃvihitattā unnaṅgalā hutvā rukkhassimassa apacitiṃ karontā aññamaññaṃ na viheṭhayeyyuṃ, evaṃ rakkhaṃ saṃvidahantūti attho.

Evaṃ raññā vutte –

1651.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1652.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1653.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1654.

‘‘Bahujano pasannosi, disvā paṇḍitamāgate;

Paṇḍitamhi anuppatte, celukkhepo pavattathā’’ti.

Tattha abhihārayunti evaṃ raññā āṇattā mahāchaṇaṃ paṭiyādetvā sabbe satte bandhanā mocetvā ete sabbe orodhādayo nānappakāraṃ paṇṇākāraṃ sajjitvā tena saddhiṃ annañca pānañca paṇḍitassa pesesuṃ. Paṇḍitamāgateti paṇḍite āgate taṃ paṇḍitaṃ disvā bahujano pasanno ahosi.

Chaṇo māsena osānaṃ agamāsi. Tato mahāsatto buddhakiccaṃ sādhento viya mahājanassa dhammaṃ desento rājānañca anusāsanto dānādīni puññāni katvā yāvatāyukaṃ ṭhatvā āyupariyosāne saggaparāyaṇo ahosi. Rājānaṃ ādiṃ katvā sabbepi nagaravāsino paṇḍitassovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ pūrayiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññāsampanno upāyakusaloyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā paṇḍitassa mātāpitaro mahārājakulāni ahesuṃ, jeṭṭhabhariyā rāhulamātā, jeṭṭhaputto rāhulo, vimalā uppalavaṇṇā, varuṇanāgarājā sāriputto, supaṇṇarājā moggallāno, sakko anuruddho, dhanañcayakorabyarājā ānando, puṇṇako channo, parisā buddhaparisā, vidhurapaṇḍito pana ahameva sammāsambuddho ahosi’’nti.

Vidhurajātakavaṇṇanā navamā.

 


  Home Oben Index Next