219.
‘‘Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane;
Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ [akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ (ka.)].
220.
‘‘Taṃ sukhena sukhaṃ laddhaṃ, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
221.
‘‘Brahmabandhu pure āsiṃ, idāni khomhi brāhmaṇo;
Tevijjo nhātako [nahātako (sī. aṭṭha.)] camhi, sottiyo camhi vedagū’’ti.
… Aṅgaṇikabhāradvājo thero….
222.
‘‘Pañcāhāhaṃ pabbajito, sekho appattamānaso,
Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahu.
223.
‘‘Nāsissaṃ na pivissāmi, vihārato na nikkhame;
Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
224.
‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.
… Paccayo thero….
225.
‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati;
Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
226.
‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
227.
‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;
Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.
… Bākulo [bākkulo (sī.)] thero….
228.
‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
Saṅghikaṃ nātimaññeyya, cīvaraṃ pānabhojanaṃ.
229.
‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
Ahi mūsikasobbhaṃva, sevetha sayanāsanaṃ.
230.
‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
Itarītarena tusseyya, ekadhammañca bhāvaye’’ti.
… Dhaniyo thero….
231.
‘‘Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;
Iti vissaṭṭhakammante, khaṇā accenti māṇave.
232.
‘‘Yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati;
Karaṃ purisakiccāni, so sukhā na vihāyati.
233.
‘‘Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ;
Urasā panudissāmi, vivekamanubrūhaya’’nti.
… Mātaṅgaputto thero….
234.
‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;
Tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito.
235.
‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;
Tesaññataroyamāyuvā, dvāre tiṭṭhati māluterito.
236.
‘‘Suyuddhena suyiṭṭhena, saṅgāmavijayena ca;
Brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī’’ti.
… Khujjasobhito thero….
237.
‘‘Yodha koci manussesu, parapāṇāni hiṃsati;
Asmā lokā paramhā ca, ubhayā dhaṃsate naro.
238.
‘‘Yo ca mettena cittena, sabbapāṇānukampati;
Bahuñhi so pasavati, puññaṃ tādisako naro.
239.
‘‘Subhāsitassa sikkhetha, samaṇūpāsanassa ca;
Ekāsanassa ca raho, cittavūpasamassa cā’’ti.
… Vāraṇo thero….
240.
‘‘Ekopi saddho medhāvī, assaddhānīdha ñātinaṃ;
Dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.
241.
‘‘Niggayha anukampāya, coditā ñātayo mayā;
Ñātibandhavapemena, kāraṃ katvāna bhikkhusu.
242.
‘‘Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ;
Bhātaro mayhaṃ mātā ca, modanti kāmakāmino’’ti.
… Vassiko [passiko (sī. syā. pī.)] thero….
243.
‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;
Mattaññū annapānamhi, adīnamanaso naro’’.
244.
‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;
Nāgo saṅgāmasīseva, sato tatrādhivāsaye.
245.
‘‘Yathā brahmā tathā eko, yathā devo tathā duve;
Yathā gāmo tathā tayo, kolāhalaṃ tatuttari’’nti.
… Yasojo thero….
246.
‘‘Ahu tuyhaṃ pure saddhā, sā te ajja na vijjati;
Yaṃ tuyhaṃ tuyhamevetaṃ, natthi duccaritaṃ mama.
247.
‘‘Aniccā hi calā saddā, evaṃ diṭṭhā hi sā mayā;
Rajjantipi virajjanti, tattha kiṃ jiyyate muni.
248.
‘‘Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule;
Piṇḍikāya carissāmi, atthi jaṅghabalaṃ [jaṅghābalaṃ (sī.)] mamā’’ti.
… Sāṭimattiyo thero….
249.
‘‘Saddhāya abhinikkhamma, navapabbajito navo;
Mitte bhajeyya kalyāṇe, suddhājīve atandite.
250.
‘‘Saddhāya abhinikkhamma, navapabbajito navo;
Saṅghasmiṃ viharaṃ bhikkhu, sikkhetha vinayaṃ budho.
251.
‘‘Saddhāya abhinikkhamma, navapabbajito navo;
Kappākappesu kusalo, careyya apurakkhato’’ti.
… Upālitthero….
252.
‘‘Paṇḍitaṃ vata maṃ santaṃ, alamatthavicintakaṃ;
Pañca kāmaguṇā loke, sammohā pātayiṃsu maṃ.
253.
‘‘Pakkhando māravisaye, daḷhasallasamappito;
Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccituṃ.
254.
‘‘Sabbe kāmā pahīnā me, bhavā sabbe padālitā [vidālitā (sī. pī. aṭṭha.)];
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.
… Uttarapālo thero….
255.
‘‘Suṇātha ñātayo sabbe, yāvantettha samāgatā;
Dhammaṃ vo desayissāmi, dukkhā jāti punappunaṃ.
256.
[saṃ. ni. 1.185] ‘‘Ārambhatha [ārabhatha (sī. syā.), ārabbhatha (ka.)] nikkamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
257.
‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati [vihessati (syā. pī.)];
Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti.
… Abhibhūto thero….
258.
‘‘Saṃsaraṃ hi nirayaṃ agacchissaṃ, petalokamagamaṃ punappunaṃ;
Dukkhamamhipi tiracchānayoniyaṃ, nekadhā hi vusitaṃ ciraṃ mayā.
259.
‘‘Mānusopi ca bhavobhirādhito, saggakāyamagamaṃ sakiṃ sakiṃ;
Rūpadhātusu arūpadhātusu, nevasaññisu asaññisuṭṭhitaṃ.
260.
‘‘Sambhavā suviditā asārakā, saṅkhatā pacalitā saderitā;
Taṃ viditvā mahamattasambhavaṃ, santimeva satimā samajjhaga’’nti.
… Gotamo thero….
261.
‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati;
Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
262.
‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
263.
‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;
Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.
… Hārito thero….
264.
‘‘Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;
Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.
265.
‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;
Evaṃ kusītamāgamma, sādhujīvīpi sīdati;
Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
266.
‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi;
Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.
… Vimalo thero….
Tikanipāto niṭṭhito.
Tatruddānaṃ –
Aṅgaṇiko bhāradvājo, paccayo bākulo isi;
Dhaniyo mātaṅgaputto, sobhito vāraṇo isi.
Vassiko ca yasojo ca, sāṭimattiyupāli ca;
Uttarapālo abhibhūto, gotamo hāritopi ca.
Thero tikanipātamhi, nibbāne vimalo kato;
Aṭṭhatālīsa gāthāyo, therā soḷasa kittitāti.