67.
''Paṇṇavīsativassāni, yato pabbajitā ahaṃ;
Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.
68.
''Aladdhā cetaso santiṃ, kāmarāgenavassutā;
Bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.
69.
''Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;
Sā me dhammamadesesi, khandhāyatanadhātuyo.
70.
''Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ;
Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.
71.
''Cetopariccañāṇañca [cetopariyañāṇañca (ka.)], sotadhātu visodhitā;
Iddhīpi me sacchikatā, patto me āsavakkhayo;
Chaḷabhiññā [cha mebhiññā (syā. ka.)] sacchikatā, kataṃ buddhassa sāsana''nti.
… Aññatarā therī ….
72.
''Mattā vaṇṇena rūpena, sobhaggena yasena ca;
Yobbanena cupatthaddhā, aññāsamatimaññihaṃ.
73.
''Vibhūsetvā imaṃ kāyaṃ, sucittaṃ bālalāpanaṃ;
Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiya.
74.
''Pilandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahuṃ;
Akāsiṃ vividhaṃ māyaṃ, ujjagghantī bahuṃ janaṃ.
75.
''Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā;
Nisinnā rukkhamūlamhi, avitakkassa lābhinī.
76.
''Sabbe yogā samucchinnā, ye dibbā ye ca mānusā;
Khepetvā āsave sabbe, sītibhūtāmhi nibbutā''ti.
… Vimalā purāṇagaṇikā therī….
77.
''Ayoniso manasikārā, kāmarāgena aṭṭitā;
Ahosiṃ uddhatā pubbe, citte avasavattinī.
78.
''Pariyuṭṭhitā klesehi, subhasaññānuvattinī;
Samaṃ cittassa na labhiṃ, rāgacittavasānugā.
79.
''Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ;
Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.
80.
''Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ;
Varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.
81.
''Daḷhapāsaṃ [daḷhaṃ pāsaṃ (sī.)] karitvāna, rukkhasākhāya bandhiya;
Pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me''ti.
… Sīhā therī….
82.
''Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
83.
''Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.
84.
''Evametaṃ avekkhantī, rattindivamatanditā;
Tato sakāya paññāya, abhinibbijjha [abhinibbijja (sī. syā.)] dakkhisaṃ.
85.
''Tassā me appamattāya, vicinantiyā yoniso;
Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.
86.
''Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;
Appamattā visaṃyuttā, upasantāmhi nibbutā''ti.
… Sundarīnandā therī….
87.
''Aggiṃ candañca sūriyañca, devatā ca namassihaṃ;
Nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.
88.
''Bahūvatasamādānā, aḍḍhaṃ sīsassa olikhiṃ;
Chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.
89.
''Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca;
Upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.
90.
''Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ;
Disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.
91.
''Sabbe bhavā samucchinnā, icchā ca patthanāpi ca;
Sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso''ti.
… Nanduttarā therī….
92.
''Saddhāya pabbajitvāna, agārasmānagāriyaṃ;
Vicariṃhaṃ tena tena, lābhasakkāraussukā.
93.
''Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ;
Kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.
94.
''Tassā me ahu saṃvego, nisinnāya vihārake;
Ummaggapaṭipannāmhi, taṇhāya vasamāgatā.
95.
''Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati;
Purāyaṃ bhijjati [jarāya bhijjate (sī.)] kāyo, na me kālo pamajjituṃ.
96.
''Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ;
Vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsana''ntntti.
… Mittā kāḷī therī….
97.
''Agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhuno;
Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutaṃ.
98.
''Sāhaṃ puttaṃ dhītarañca, dhanadhaññañca chaḍḍiya;
Kese chedāpayitvāna, pabbajiṃ anagāriyaṃ.
99.
''Sikkhamānā ahaṃ santī, bhāventī maggamañjasaṃ;
Pahāsiṃ rāgadosañca, tadekaṭṭhe ca āsave.
100.
''Bhikkhunī upasampajja, pubbajātimanussariṃ;
Dibbacakkhu visodhitaṃ [visodhitaṃ dibbacakkhu (sī.)], vimalaṃ sādhubhāvitaṃ.
101.
''Saṅkhāre parato disvā, hetujāte palokite [palokine (ka.)];
Pahāsiṃ āsave sabbe, sītibhūtāmhi nibbutā''ti.
… Sakulā therī….
102.
''Dasa putte vijāyitvā, asmiṃ rūpasamussaye;
Tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.
103.
''Sā me dhammamadesesi, khandhāyatanadhātuyo;
Tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.
104.
''Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ;
Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.
105.
''Animittañca bhāvemi, ekaggā susamāhitā;
Anantarāvimokkhāsiṃ, anupādāya nibbutā.
106.
''Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
Dhi tavatthu jare jamme, natthi dāni punabbhavo''ti.
… Soṇā therī….
107.
''Lūnakesī paṅkadharī, ekasāṭī pure cariṃ;
Avajje vajjamatinī, vajje cāvajjadassinī.
108.
''Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;
Addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.
109.
''Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;
'Ehi bhadde'ti maṃ avaca, sā me āsūpasampadā.
110.
''Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā;
Anaṇā paṇṇāsavassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.
111.
''Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;
Yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī''ti.
… Bhaddā kuṇḍalakesā therī….
112.
''Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;
Puttadārāni posentā, dhanaṃ vindanti māṇavā.
113.
''Kimahaṃ sīlasampannā, satthusāsanakārikā;
Nibbānaṃ nādhigacchāmi, akusītā anuddhatā.
114.
''Pāde pakkhālayitvāna, udakesu karomahaṃ;
Pādodakañca disvāna, thalato ninnamāgataṃ.
115.
''Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;
Tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;
Seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.
116.
''Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;
Padīpasseva nibbānaṃ, vimokkho ahu cetaso''ti.
… Paṭācārā therī….
117.
'''Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā [mānavā (sī.)];
Puttadārāni posentā, dhanaṃ vindanti māṇavā.
118.
'''Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;
Khippaṃ pādāni dhovitvā, ekamante nisīdatha;
Cetosamathamanuyuttā, karotha buddhasāsanaṃ'.
119.
''Tassā tā [taṃ (sī.)] vacanaṃ sutvā, paṭācārāya sāsanaṃ;
Pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;
Cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.
120.
''Rattiyā purime yāme, pubbajātimanussaruṃ;
Rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;
Rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.
121.
''Uṭṭhāya pāde vandiṃsu, 'katā te anusāsanī;
Indaṃva devā tidasā, saṅgāme aparājitaṃ;
Purakkhatvā vihassāma [viharāma (sī.), viharissāma (syā.)], tevijjāmha anāsavā'''ti.
Itthaṃ sudaṃ tiṃsamattā therī bhikkhuniyo paṭācārāya santike aññaṃ byākariṃsūti.
122.
''Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā;
Vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.
123.
''Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ;
Sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.
124.
''Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ;
Upasaṅkamma avocaṃ [avociṃ (ka.)], 'pabbajjaṃ anagāriyaṃ'.
125.
''Sā ca maṃ anukampāya, pabbājesi paṭācārā;
Tato maṃ ovaditvāna, paramatthe niyojayi.
126.
''Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ;
Amogho ayyāyovādo, tevijjāmhi anāsavā''ti.
… Candā therī….
Pañcakanipāto niṭṭhito.