127.
''Yassa maggaṃ na jānāsi, āgatassa gatassa vā;
Taṃ kuto cāgataṃ sattaṃ [santaṃ (sī.), puttaṃ (syā.)], 'mama putto'ti rodasi.
128.
''Maggañca khossa [kho'tha (syā. ka.)] jānāsi, āgatassa gatassa vā;
Na naṃ samanusocesi, evaṃdhammā hi pāṇino.
129.
''Ayācito tatāgacchi, nānuññāto [ananuññāto (sī. syā.)] ito gato;
Kutoci nūna āgantvā, vasitvā katipāhakaṃ;
Itopi aññena gato, tatopaññena gacchati.
130.
''Peto manussarūpena, saṃsaranto gamissati;
Yathāgato tathā gato, kā tattha paridevanā''.
131.
''Abbahī [abbuyhaṃ (syā.)] vata me sallaṃ, duddasaṃ hadayassitaṃ;
Yā me sokaparetāya, puttasokaṃ byapānudi.
132.
''Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;
Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muniṃ''.
Itthaṃ sudaṃ pañcasatamattā therī bhikkhuniyo…pe….
133.
''Puttasokenahaṃ aṭṭā, khittacittā visaññinī;
Naggā pakiṇṇakesī ca, tena tena vicārihaṃ.
134.
''Vīthi [vasiṃ (sī.)] saṅkārakūṭesu, susāne rathiyāsu ca;
Acariṃ tīṇi vassāni, khuppipāsāsamappitā.
135.
''Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati [gataṃ (ka.)];
Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.
136.
''Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ;
So me dhammamadesesi, anukampāya gotamo.
137.
''Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ;
Yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.
138.
''Sabbe sokā samucchinnā, pahīnā etadantikā;
Pariññātā hi me vatthū, yato sokāna sambhavo''ti.
… Vāseṭṭhī therī….
139.
''Daharā tvaṃ rūpavatī, ahampi daharo yuvā;
Pañcaṅgikena turiyena [tūrena (ka.)], ehi kheme ramāmase''.
140.
''Iminā pūtikāyena, āturena pabhaṅgunā;
Aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.
141.
''Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
Yaṃ 'tvaṃ kāmaratiṃ' brūsi, 'aratī' dāni sā mama.
142.
''Sabbattha vihatā nandī, tamokhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antaka.
143.
''Nakkhattāni namassantā, aggiṃ paricaraṃ vane;
Yathābhuccamajānantā, bālā suddhimamaññatha.
144.
''Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ;
Pamuttā [parimuttā (sī. syā.)] sabbadukkhehi, satthusāsanakārikā''ti.
… Khemā therī….
145.
''Alaṅkatā suvasanā, mālinī candanokkhitā;
Sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.
146.
''Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ;
Gehato nikkhamitvāna, uyyānamabhihārayiṃ.
147.
''Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ;
Vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.
148.
''Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ;
So me dhammamadesesi, anukampāya cakkhumā.
149.
''Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ;
Tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.
150.
''Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ;
Tisso vijjā anuppattā, amoghaṃ buddhasāsana''nti.
… Sujātā therī….
151.
''Ucce kule ahaṃ jātā, bahuvitte mahaddhane;
Vaṇṇarūpena sampannā, dhītā majjhassa [meghassa (sī.), meghissa (syā.)] atrajā.
152.
''Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā [seṭṭhiputtehi bhijjhitā (sī.)];
Pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.
153.
''Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā;
Tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.
154.
''Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ;
Tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.
155.
''So me dhammamadesesi, anukampāya gotamo;
Nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.
156.
''Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ;
Ajja me sattamī ratti, yato taṇhā visositā''ti.
… Anopamā therī….
157.
''Buddha vīra namo tyatthu, sabbasattānamuttama;
Yo maṃ dukkhā pamocesi, aññañca bahukaṃ janaṃ.
158.
''Sabbadukkhaṃ pariññātaṃ, hetutaṇhā visositā;
Bhāvito aṭṭhaṅgiko [ariyaṭṭhaṅgiko (sī. ka.), bhāvitaṭṭhaṅgiko (syā.)] maggo, nirodho phusito mayā.
159.
''Mātā putto pitā bhātā, ayyakā ca pure ahuṃ;
Yathābhuccamajānantī, saṃsariṃhaṃ anibbisaṃ.
160.
''Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.
161.
''Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
Samagge sāvake passe, esā buddhāna vandanā.
162.
''Bahūnaṃ [bahunnaṃ (sī. syā.)] vata atthāya, māyā janayi gotamaṃ;
Byādhimaraṇatunnānaṃ, dukkhakkhandhaṃ byapānudī''ti.
… Mahāpajāpatigotamī therī….
163.
''Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ;
Tameva anubrūhehi, mā cittassa vasaṃ gami.
164.
''Cittena vañcitā sattā, mārassa visaye ratā;
Anekajātisaṃsāraṃ, sandhāvanti aviddasū.
165.
''Kāmacchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca;
Sīlabbataparāmāsaṃ, vicikicchañca pañcamaṃ.
166.
''Saṃyojanāni etāni, pajahitvāna bhikkhunī;
Orambhāgamanīyāni, nayidaṃ punarehisi.
167.
''Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya;
Saṃyojanāni chetvāna, dukkhassantaṃ karissasi.
168.
''Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ;
Diṭṭheva dhamme nicchātā, upasantā carissatī''ti.
… Guttā therī….
169.
''Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;
Aladdhā cetaso santiṃ, citte avasavattinī.
170.
''Bhikkhuniṃ upasaṅkamma, sakkaccaṃ paripucchahaṃ;
Sā me dhammamadesesi, dhātuāyatanāni ca.
171.
''Cattāri ariyasaccāni, indriyāni balāni ca;
Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, uttamatthassa pattiyā.
172.
''Tassāhaṃ vacanaṃ sutvā, karontī anusāsaniṃ;
Rattiyā purime yāme, pubbajātimanussariṃ.
173.
''Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ;
Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.
174.
''Pītisukhena ca kāyaṃ, pharitvā vihariṃ tadā;
Sattamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā''ti.
… Vijayā therī….
Chakkanipāto niṭṭhito.