224.
''Ubho mātā ca dhītā ca, mayaṃ āsuṃ [ābhuṃ (sī.)] sapattiyo;
Tassā me ahu saṃvego, abbhuto lomahaṃsano.
225.
''Dhiratthu kāmā asucī, duggandhā bahukaṇṭakā;
Yattha mātā ca dhītā ca, sabhariyā mayaṃ ahuṃ.
226.
''Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;
Sā pabbajjiṃ rājagahe, agārasmānagāriyaṃ.
227.
''Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;
Cetopariccañāṇañca, sotadhātu visodhitā.
228.
''Iddhīpi me sacchikatā, patto me āsavakkhayo;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
229.
''Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;
Buddhassa pāde vanditvā, lokanāthassa tādino'' [sirīmato (syā. ka.)].
230.
''Supupphitaggaṃ upagamma pādapaṃ, ekā tuvaṃ tiṭṭhasi sālamūle [rukkhamūle (syā. ka.)];
Na cāpi te dutiyo atthi koci, na tvaṃ bāle bhāyasi dhuttakānaṃ''.
231.
''Sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyuṃ;
Lomaṃ na iñje napi sampavedhe, kiṃ me tuvaṃ māra karissaseko.
232.
''Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;
Bhamukantare tiṭṭhāmi, tiṭṭhantiṃ maṃ na dakkhasi.
233.
''Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
234.
''Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ 'kāmaratiṃ' brūsi, 'aratī' dāni sā mama.
235.
''Sabbattha vihatā nandī, tamokhandho padālito;
Evaṃ jānāhi pāpima, nihato tvamasi antakā''ti.
… Uppalavaṇṇā therī….
Dvādasanipāto niṭṭhito.