402.
Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;
Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.
403.
Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;
Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.
404.
Tā piṇḍāya caritvā, bhattatthaṃ [bhattattaṃ (sī.)] kariya dhotapattāyo;
Rahitamhi sukhanisinnā, imā girā abbhudīresuṃ.
405.
''Pāsādikāsi ayye, isidāsi vayopi te aparihīno;
Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā''.
406.
Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;
Isidāsī vacanamabravi, ''suṇa bodhi yathāmhi pabbajitā.
407.
''Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;
Tassamhi ekadhītā, piyā manāpā ca dayitā ca.
408.
''Atha me sāketato varakā, āgacchumuttamakulīnā;
Seṭṭhī pahūtaratano, tassa mamaṃ suṇhamadāsi tāto.
409.
''Sassuyā sassurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;
Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.
410.
''Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;
Tamekavarakampi disvā, ubbiggā āsanaṃ demi.
411.
''Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.
412.
''Kālena upaṭṭhahitvā [uṭṭhahitvā (syā. ka.), upaṭṭhahituṃ (?)], gharaṃ samupagamāmi ummāre;
Dhovantī hatthapāde, pañjalikā sāmikamupemi.
413.
''Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;
Parikammakārikā viya, sayameva patiṃ vibhūsemi.
414.
''Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;
Mātāva ekaputtakaṃ, tathā [tadā (sī.)] bhattāraṃ paricarāmi.
415.
''Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;
Uṭṭhāyikaṃ [uṭṭhāhikaṃ (ka.)] analasaṃ, sīlavatiṃ dussate bhattā.
416.
''So mātarañca pitarañca, bhaṇati 'āpucchahaṃ gamissāmi;
Isidāsiyā na saha vacchaṃ, ekāgārehaṃ [ekagharepa'haṃ (?)] saha vatthuṃ'.
417.
'''Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;
Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta'.
418.
'''Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;
Dessāva me alaṃ me, apucchāhaṃ [āpucchāhaṃ (syā.), āpucchahaṃ-nāpucchahaṃ (?)] gamissāmi'.
419.
''Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;
'Kissa [kiṃsa (?)] tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ'.
420.
'''Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;
Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā'.
421.
''Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;
'Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ'.
422.
''Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;
Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.
423.
''Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi [paṭicchasi (sī. ka.), paṭicchati (syā.), paṭiccharati (ka.)];
Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.
424.
''Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;
'Hohisi [sohisi (sabbattha)] me jāmātā, nikkhipa poṭṭhiñca [pontiṃ (sī. syā.)] ghaṭikañca'.
425.
''Sopi vasitvā pakkhaṃ [pakkamatha (sī.)], atha tātaṃ bhaṇati 'dehi me poṭṭhiṃ;
Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi'.
426.
''Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;
'Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihi'ti.
427.
''Evaṃ bhaṇito bhaṇati, 'yadi me attā sakkoti alaṃ mayhaṃ;
Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ'.
428.
''Vissajjito gato so, ahampi ekākinī vicintemi;
'Āpucchitūna gacchaṃ, marituye [maritāye (sī.), marituṃ (syā.)] vā pabbajissaṃ vā'.
429.
''Atha ayyā jinadattā, āgacchī gocarāya caramānā;
Tātakulaṃ vinayadharī, bahussutā sīlasampannā.
430.
''Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;
Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.
431.
''Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;
Santappayitvā avacaṃ, 'ayye icchāmi pabbajituṃ'.
432.
''Atha maṃ bhaṇatī tāto, 'idheva puttaka [puttike (syā. ka.)] carāhi tvaṃ dhammaṃ;
Annena ca pānena ca, tappaya samaṇe dvijātī ca'.
433.
''Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;
'Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi'.
434.
''Atha maṃ bhaṇatī tāto, 'pāpuṇa bodhiñca aggadhammañca;
Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho'.
435.
''Mātāpitū abhivādayitvā, sabbañca ñātigaṇavaggaṃ;
Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.
436.
''Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;
Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.
437.
''Nagaramhi erakacche [erakakacche (syā. ka.)], suvaṇṇakāro ahaṃ pahūtadhano;
Yobbanamadena matto so, paradāraṃ asevihaṃ.
438.
''Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;
Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.
439.
''Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;
Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.
440.
''Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;
Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.
441.
''Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;
Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.
442.
''Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;
Vaccho lākhātambo, nillacchito dvādase māse.
443.
''Voḍhūna [te puna (syā. ka.), vodhuna (ka. aṭṭha.)] naṅgalamahaṃ, sakaṭañca dhārayāmi;
Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.
444.
''Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;
Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.
445.
''Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;
Kapaṇamhi appabhoge, dhanika [aṇika (aṭṭha.), taṃsaṃvaṇṇanāyampi atthayutti gavesitabbā] purisapātabahulamhi.
446.
''Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;
Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.
447.
''Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;
Orundhatassa putto, giridāso nāma nāmena.
448.
''Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;
Anurattā [anuvattā (ka.)] bhattāraṃ, tassāhaṃ [tassa taṃ (?)] viddesanamakāsiṃ.
449.
''Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;
Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā''ti.
… Isidāsī therī….
Cattālīsanipāto niṭṭhito.