280. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgato mātugāmo ekantaamanāpo hoti purisassa. Katamehi pañcahi? Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato mātugāmo ekantaamanāpo hoti purisassa. Pañcahi, bhikkhave, aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassa. Katamehi pañcahi? Rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso, pajañcassa labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassā’’ti. Paṭhamaṃ.
281. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. Katamehi pañcahi? Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. Pañcahi, bhikkhave, aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassa. Katamehi pañcahi? Rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso, pajañcassa labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassā’’ti. Dutiyaṃ.
282. ‘‘Pañcimāni, bhikkhave, mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, aññatreva purisehi. Katamāni pañca? Idha, bhikkhave , mātugāmo daharova samāno patikulaṃ gacchati, ñātakehi vinā hoti. Idaṃ, bhikkhave, mātugāmassa paṭhamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo utunī hoti. Idaṃ, bhikkhave, mātugāmassa dutiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo gabbhinī hoti. Idaṃ, bhikkhave, mātugāmassa tatiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo vijāyati. Idaṃ, bhikkhave, mātugāmassa catutthaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo purisassa pāricariyaṃ upeti. Idaṃ kho, bhikkhave, mātugāmassa pañcamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Imāni kho, bhikkhave, pañca mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, aññatreva purisehī’’ti. Tatiyaṃ.
283. ‘‘Tīhi , bhikkhave, dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi tīhi? Idha, bhikkhave, mātugāmo pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Imehi kho, bhikkhave, tīhi dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Catutthaṃ.
284. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantaṃ. Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti?
‘‘Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, kodhano ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Pañcamaṃ.
285. ‘‘Pañcahi , anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, upanāhī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Chaṭṭhaṃ.
286. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, issukī ca hoti, duppañño ca hoti – imehi kho , anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Sattamaṃ.
287. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, maccharī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Aṭṭhamaṃ.
288. ‘‘Pañcahi , anuruddha, dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, aticārī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… upapajjatī’’ti. Navamaṃ.
289. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, dussīlo ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Dasamaṃ.
290. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati . Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, appassuto ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Ekādasamaṃ.
291. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, kusīto ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Dvādasamaṃ.
292. ‘‘Pañcahi , anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, muṭṭhassati ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī’’ti. Terasamaṃ.
293. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Pāṇātipātī ca hoti, adinnādāyī ca hoti, kāmesumicchācārī ca hoti, musāvādī ca hoti, surāmerayamajjappamādaṭṭhāyī ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti. Cuddasamaṃ.
Paṭhamapeyyālavaggo.
Tassuddānaṃ –
Mātugāmo puriso ca, āveṇikā tidhammo ca [dve manāpāmanāpāca, āveṇikā tīhi anuruddho (sabbattha)];
Kodhano upanāhī ca, issukī maccharena ca;
Aticārī ca dussīlo, appassuto ca kusīto;
Muṭṭhassati pañcaveraṃ, kaṇhapakkhe pakāsito.
294. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantaṃ. Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti?
‘‘Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, akkodhano ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Paṭhamaṃ.
295. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anupanāhī ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Dutiyaṃ.
296. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anissukī ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Tatiyaṃ.
297. Amaccharī ca hoti, paññavā ca hoti…pe…. Catutthaṃ.
298. Anaticārī ca hoti, paññavā ca hoti…pe…. Pañcamaṃ.
299. Sīlavā ca hoti, paññavā ca hoti…pe…. Chaṭṭhaṃ.
300. Bahussuto ca hoti, paññavā ca hoti…pe…. Sattamaṃ.
301. Āraddhavīriyo ca hoti, paññavā ca hoti…pe…. Aṭṭhamaṃ.
302. ‘‘Upaṭṭhitassati ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Navamaṃ.
Ime aṭṭha suttantasaṅkhepā.
303. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’ti. Dasamaṃ.
Dutiyapeyyālavaggo.
Tassuddānaṃ –
Dutiye ca [anuruddho (sabbattha)] akkodhano, anupanāhī anissukī;
Amaccharī anaticārī, sīlavā ca bahussuto;
Vīriyaṃ sati sīlañca, sukkapakkhe pakāsito.
304. ‘‘Pañcimāni , bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatī’’ti. Paṭhamaṃ.
305. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo sāmikaṃ pasayha agāraṃ ajjhāvasatī’’ti. Dutiyaṃ.
306. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo sāmikaṃ abhibhuyya vattatī’’ti. Tatiyaṃ.
307. ‘‘Ekena ca kho, bhikkhave, balena samannāgato puriso mātugāmaṃ abhibhuyya vattati. Katamena ekena balena? Issariyabalena abhibhūtaṃ mātugāmaṃ neva rūpabalaṃ tāyati, na bhogabalaṃ tāyati, na ñātibalaṃ tāyati, na puttabalaṃ tāyati, na sīlabalaṃ tāyatī’’ti. Catutthaṃ.
308. ‘‘Pañcimāni , bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca ñātibalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca puttabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, na ca sīlabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, sīlabalena ca – evaṃ so tenaṅgena paripūro hoti. Imāni kho , bhikkhave, pañca mātugāmassa balānī’’ti. Pañcamaṃ.
309. ‘‘Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca , puttabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca rūpabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca ñātibalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca puttabalena, vāsenteva naṃ, kule na nāsenti. Imāni kho, bhikkhave, pañca mātugāmassa balānī’’ti. Chaṭṭhaṃ.
310. ‘‘Pañcimāni , bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Na, bhikkhave, mātugāmo rūpabalahetu vā bhogabalahetu vā ñātibalahetu vā puttabalahetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Sīlabalahetu kho, bhikkhave, mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Imāni kho, bhikkhave, pañca mātugāmassa balānī’’ti. Sattamaṃ.
311. ‘‘Pañcimāni , bhikkhave, ṭhānāni dullabhāni akatapuññena mātugāmena. Katamāni pañca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pañcamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena . Imāni kho, bhikkhave, pañca ṭhānāni dullabhāni akatapuññena mātugāmenāti.
‘‘Pañcimāni, bhikkhave, ṭhānāni sulabhāni katapuññena mātugāmena. Katamāni pañca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pañcamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Imāni kho, bhikkhave, pañca ṭhānāni sulabhāni katapuññena mātugāmenā’’ti. Aṭṭhamaṃ.
312. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti , surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, bhikkhave, pañcahi dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatī’’ti. Navamaṃ.
313. ‘‘Pañcahi, bhikkhave, vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati sārādāyinī ca hoti varādāyinī ca kāyassa. Katamehi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati – imehi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti, varādāyinī ca kāyassā’’ti.
‘‘Saddhāya sīlena ca yādha vaḍḍhati,
Paññāya cāgena sutena cūbhayaṃ;
Sā tādisī sīlavatī upāsikā,
Ādīyati sāramidheva attano’’ti. dasamaṃ;
Balavaggo tatiyo.
Tassuddānaṃ –
Visāradā pasayha abhibhuyya, ekaṃ aṅgena pañcamaṃ;
Nāsenti hetu ṭhānañca, visārado vaḍḍhinā dasāti.
Mātugāmasaṃyuttaṃ samattaṃ.