Khuddakanikāye

Jātaka-aṭṭhakathā

Catuttho bhāgo

10. Dasakanipāto

[448] 10. Kukkuṭajātakavaṇṇanā

Nāsmase katapāpamhīti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū devadattassa aguṇakathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto dhanuggahādipayojanena dasabalassa vadhatthameva upāyaṃ karotī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi esa mayhaṃ vadhāya parisakkiyevā’’ti vatvā atītaṃ āhari.

Atīte kosambiyaṃ kosambako nāma rājā rajjaṃ kāresi. Tadā bodhisatto ekasmiṃ veḷuvane kukkuṭayoniyaṃ nibbattitvā anekasatakukkuṭaparivāro araññe vasati, tassāvidūre eko seno vasati. So upāyena ekekaṃ kukkuṭaṃ gahetvā khādanto ṭhapetvā bodhisattaṃ sese khādi, bodhisatto ekakova ahosi. So appamatto velāya gocaraṃ gahetvā veḷuvanaṃ pavisitvā vasati. So seno taṃ gaṇhituṃ asakkonto ‘‘ekena naṃ upāyena upalāpetvā gaṇhissāmī’’ti cintetvā tassāvidūre sākhāya nilīyitvā ‘‘samma kukkuṭarāja, tvaṃ mayhaṃ kasmā bhāyasi, ahaṃ tayā saddhiṃ vissāsaṃ kattukāmo, asukasmiṃ nāma padese sampannagocaro, tattha ubhopi gocaraṃ gahetvā aññamaññaṃ piyasaṃvāsaṃ vasissāmā’’ti āha. Atha naṃ bodhisatto āha ‘‘samma, mayhaṃ tayā saddhiṃ vissāso nāma natthi, gaccha tva’’nti. ‘‘Samma, tvaṃ mayā pubbe katapāpatāya na saddahasi, ito paṭṭhāya evarūpaṃ na karissāmī’’ti. ‘‘Na mayhaṃ tādisena sahāyenattho, gaccha tva’’nti. Iti naṃ yāvatatiyaṃ paṭikkhipitvā ‘‘etehi aṅgehi samannāgatena puggalena saddhiṃ vissāso nāma kātuṃ na vaṭṭatī’’ti vanaghaṭaṃ unnādento devatāsu sādhukāraṃ dadamānāsu dhammakathaṃ samuṭṭhāpento –

104.

‘‘Nāsmase katapāpamhi, nāsmase alikavādine;

Nāsmase attatthapaññamhi, atisantepi nāsmase.

105.

‘‘Bhavanti heke purisā, gopipāsikajātikā;

Ghasanti maññe mittāni, vācāya na ca kammunā.

106.

‘‘Sukkhañjalipaggahitā, vācāya paliguṇṭhitā;

Manussapheggū nāsīde, yasmiṃ natthi kataññutā.

107.

‘‘Na hi aññaññacittānaṃ, itthīnaṃ purisāna vā;

Nānāvikatvā saṃsaggaṃ, tādisampi ca nāsmase.

108.

‘‘Anariyakammamokkantaṃ, athetaṃ sabbaghātinaṃ;

Nisitaṃva paṭicchannaṃ, tādisampi ca nāsmase.

109.

‘‘Mittarūpenidhekacce, sākhalyena acetasā;

Vividhehi upāyanti, tādisampi ca nāsmase.

110.

‘‘Āmisaṃ vā dhanaṃ vāpi, yattha passati tādiso;

Dubbhiṃ karoti dummedho, tañca hantvāna gacchatī’’ti. – imā gāthā āha;

Tattha nāsmaseti nāssase. Ayameva vā pāṭho, na vissaseti vuttaṃ hoti. Katapāpamhīti paṭhamaṃ katapāpe puggale. Alikavādineti musāvādimhipi na vissase. Tassa hi akattabbaṃ nāma pāpaṃ natthi. Nāsmase attatthapaññamhīti attano atthāya eva yassa paññā snehavasena na bhajati, dhanatthikova bhajati, tasmiṃ attatthapaññepi na vissase. Atisanteti anto upasame avijjamāneyeva ca bahi upasamadassanena atisante viya paṭicchannakammantepi bilapaṭicchannaāsīvisasadise kuhakapuggale. Gopipāsikajātikāti gunnaṃ pipāsakajātikā viya, pipāsitagosadisāti vuttaṃ hoti. Yathā pipāsitagāvo titthaṃ otaritvā mukhapūraṃ udakaṃ pivanti, na pana udakassa kattabbayuttakaṃ karonti, evameva ekacce ‘‘idañcidañca karissāmā’’ti madhuravacanena mittāni ghasanti, piyavacanānucchavikaṃ pana na karonti, tādisesu vissāso mahato anatthāya hotīti dīpeti.

Sukkhañjalipaggahitāti paggahitatucchaañjalino. Vācāya paliguṇṭhitāti ‘‘idaṃ dassāma, idaṃ karissāmā’’ti vacanena paṭicchādikā. Manussapheggūti evarūpā asārakā manussā manussapheggū nāma. Nāsīdeti na āsīde evarūpe na upagaccheyya. Yasmiṃ natthīti yasmiñca puggale kataññutā natthi, tampi nāsīdeti attho. Aññaññacittānanti aññenaññena cittena samannāgatānaṃ, lahucittānanti attho. Evarūpānaṃ itthīnaṃ vā purisānaṃ vā na vissaseti dīpeti. Nānāvikatvā saṃsagganti yopi na sakkā anupagantvā etassa antarāyaṃ kātunti antarāyakaraṇatthaṃ nānākāraṇehi saṃsaggamāvikatvā daḷhaṃ karitvā pacchā antarāyaṃ karoti, tādisampi puggalaṃ nāsmase na vissaseyyāti dīpeti.

Anariyakammamokkantati anariyānaṃ dussīlānaṃ kammaṃ otaritvā ṭhitaṃ. Athetanti athiraṃ appatiṭṭhitavacanaṃ. Sabbaghātinanti okāsaṃ labhitvā sabbesaṃ upaghātakaraṃ. Nisitaṃva paṭicchannanti kosiyā vā pilotikāya vā paṭicchannaṃ nisitakhaggamiva. Tādisampīti evarūpampi amittaṃ mittapatirūpakaṃ na vissaseyya. Sākhalyenāti maṭṭhavacanena. Acetasāti acittakena. Vacanameva hi nesaṃ maṭṭhaṃ, cittaṃ pana thaddhaṃ pharusaṃ. Vividhehīti vividhehi upāyehi otārāpekkhā upagacchanti. Tādisampīti yo etehi amittehi mittapatirūpakehi sadiso hoti, tampi na vissaseti attho. Āmisanti khādanīyabhojanīyaṃ. Dhananti mañcapaṭipādakaṃ ādiṃ katvā avasesaṃ. Yattha passatīti sahāyakagehe yasmiṃ ṭhāne passati. Dubbhiṃ karotīti dubbhicittaṃ uppādeti, taṃ dhanaṃ harati. Tañca hantvānāti tañca sahāyakampi chetvā gacchati. Iti imā satta gāthā kukkuṭarājā kathesi.

111.

‘‘Mittarūpena bahavo, channā sevanti sattavo;

Jahe kāpurise hete, kukkuṭo viya senakaṃ.

112.

‘‘Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

Amittavasamanveti, pacchā ca manutappati.

113.

‘‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, kukkuṭo viya senakā.

114.

‘‘Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane, adhammikaṃ niccavidhaṃsakārinaṃ;

Ārā vivajjeyya naro vicakkhaṇo, senaṃ yathā kukkuṭo vaṃsakānane’’ti. –

Imā catasso dhammarājena bhāsitā abhisambuddhagāthā.

Tattha jahe kāpurise heteti bhikkhave, ete kāpurise paṇḍito jaheyya. Ha-kāro panettha nipātamattaṃ. Pacchā ca manutappatīti pacchā ca anutappati. Kūṭamivoḍḍitanti vane migānaṃ bandhanatthāya kūṭapāsaṃ viya oḍḍitaṃ. Niccavidhaṃsakārinanti niccaṃ viddhaṃsanakaraṃ. Vaṃsakānaneti yathā vaṃsavane kukkuṭo senaṃ vivajjeti, evaṃ vicakkhaṇo pāpamitte vivajjeyya.

Sopi tā gāthā vatvā senaṃ āmantetvā ‘‘sace imasmiṃ ṭhāne vasissasi, jānissāmi te kattabba’’nti tajjesi. Seno tato palāyitvā aññatra gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ bhikkhave devadatto pubbepi mayhaṃ vadhāya parisakkī’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā seno devadatto ahosi, kukkuṭo pana ahameva ahosi’’nti.

Kukkuṭajātakavaṇṇanā dasamā.

 


  Home Oben Index Next