Khuddakanikāye

Jātaka-aṭṭhakathā

Catuttho bhāgo

15. Vīsatinipāto

[506] 10. Campeyyajātakavaṇṇanā

nu vijjurivābhāsīti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Tadā hi satthā ‘‘sādhu vo kataṃ upāsakā uposathavāsaṃ vasantehi, porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsuyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte aṅgaraṭṭhe aṅge ca magadharaṭṭhe magadhe ca rajjaṃ kārente aṅgamagadharaṭṭhānaṃ antare campā nāma nadī, tattha nāgabhavanaṃ ahosi. Campeyyo nāma nāgarājā rajjaṃ kāresi. Kadāci magadharājā aṅgaraṭṭhaṃ gaṇhāti, kadāci aṅgarājā magadharaṭṭhaṃ. Athekadivasaṃ magadharājā aṅgena saddhiṃ yujjhitvā yuddhaparājito assaṃ āruyha palāyanto aṅgarañño yodhehi anubaddho puṇṇaṃ campānadiṃ patvā ‘‘parahatthe maraṇato nadiṃ pavisitvā mataṃ seyyo’’ti asseneva saddhiṃ nadiṃ otari. Tadā campeyyo nāgarājā antodake ratanamaṇḍapaṃ nimminitvā mahāparivāro mahāpānaṃ pivati. Asso raññā saddhiṃ udake nimujjitvā nāgarañño purato otari. Nāgarājā alaṅkatapaṭiyattaṃ rājānaṃ disvā sinehaṃ uppādetvā āsanā uṭṭhāya ‘‘mā bhāyi, mahārājā’’ti rājānaṃ attano pallaṅke nisīdāpetvā udake nimuggakāraṇaṃ pucchi. Rājā yathābhūtaṃ kathesi. Atha naṃ ‘‘mā bhāyi, mahārāja, ahaṃ taṃ dvinnaṃ raṭṭhānaṃ sāmikaṃ karissāmī’’ti assāsetvā sattāhaṃ mahantaṃ yasaṃ anubhavitvā sattame divase magadharājena saddhiṃ nāgabhavanā nikkhami. Magadharājā nāgarājassānubhāvena aṅgarājānaṃ gahetvā jīvitā voropetvā dvīsu raṭṭhesu rajjaṃ kāresi. Tato paṭṭhāya rañño ca nāgarājassa ca vissāso thiro ahosi. Rājā anusaṃvaccharaṃ campānadītīre ratanamaṇḍapaṃ kāretvā mahantena pariccāgena nāgarañño balikammaṃ karoti. Sopi mahantena parivārena nāgabhavanā nikkhamitvā balikammaṃ sampaṭicchati. Mahājano nāgarañño sampattiṃ oloketi.

Tadā bodhisatto daliddakule nibbatto rājaparisāya saddhiṃ nadītīraṃ gantvā taṃ nāgarājassa sampattiṃ disvā lobhaṃ uppādetvā taṃ patthayamāno dānaṃ datvā sīlaṃ rakkhitvā campeyyanāgarājassa kālakiriyato sattame divase cavitvā tassa vasanapāsāde sirigabbhe sirisayanapiṭṭhe nibbatti. Sarīraṃ sumanadāmavaṇṇaṃ mahantaṃ ahosi. So taṃ disvā vippaṭisārī hutvā ‘‘mayā katakusalanissandena chasu kāmasaggesu issariyaṃ koṭṭhe paṭisāmitaṃ dhaññaṃ viya ahosi. Svāhaṃ imissā tiracchānayoniyā paṭisandhiṃ gaṇhiṃ, kiṃ me jīvitenā’’ti maraṇāya cittaṃ uppādesi. Atha naṃ sumanā nāma nāgamāṇavikā disvā ‘‘mahānubhāvo satto nibbatto bhavissatī’’ti sesanāgamāṇavikānaṃ saññaṃ adāsi, sabbā nānātūriyahatthā āgantvā tassa upahāraṃ kariṃsu. Tassa taṃ nāgabhavanaṃ sakkabhavanaṃ viya ahosi, maraṇacittaṃ paṭippassambhi, sappasarīraṃ vijahitvā sabbālaṅkārapaṭimaṇḍito sayanapiṭṭhe nisīdi. Athassa tato paṭṭhāya yaso mahā ahosi.

So tattha nāgarajjaṃ kārento aparabhāge vippaṭisārī hutvā ‘‘kiṃ me imāya tiracchānayoniyā, uposathavāsaṃ vasitvā ito muccitvā manussapathaṃ gantvā saccāni paṭivijjhitvā dukkhassantaṃ karissāmī’’ti cintetvā tato paṭṭhāya tasmiṃyeva pāsāde uposathakammaṃ karoti. Alaṅkatanāgamāṇavikā tassa santikaṃ gacchanti, yebhuyyenassa sīlaṃ bhijjati. So tato paṭṭhāya pāsādā nikkhamitvā uyyānaṃ gacchati. Tā tatrāpi gacchanti, uposatho bhijjateva. So cintesi ‘‘mayā ito nāgabhavanā nikkhamitvā manussalokaṃ gantvā uposathavāsaṃ vasituṃ vaṭṭatī’’ti. So tato paṭṭhāya uposathadivasesu nāgabhavanā nikkhamitvā ekassa paccantagāmassa avidūre mahāmaggasamīpe vammikamatthake ‘‘mama cammādīhi atthikā gaṇhantu, maṃ kīḷāsappaṃ vā kātukāmā karontū’’ti sarīraṃ dānamukhe vissajjetvā bhoge ābhujitvā nipanno uposathavāsaṃ vasati. Mahāmaggena gacchantā ca āgacchantā ca taṃ disvā gandhādīhi pūjetvā pakkamanti. Paccantagāmavāsino gantvā ‘‘mahānubhāvo nāgarājā’’ti tassa upari maṇḍapaṃ karitvā samantā vālukaṃ okiritvā gandhādīhi pūjayiṃsu. Tato paṭṭhāya manussā mahāsatte pasīditvā pūjaṃ katvā puttaṃ patthenti, dhītaraṃ patthenti.

Mahāsattopi uposathakammaṃ karonto cātuddasīpannarasīsu vammikamatthake nipajjitvā pāṭipade nāgabhavanaṃ gacchati. Tassevaṃ uposathaṃ karontassa addhā vītivatto. Ekadivasaṃ sumanā aggamahesī āha ‘‘deva, tvaṃ manussalokaṃ gantvā uposathaṃ upavasasi, manussaloko ca sāsaṅko sappaṭibhayo, sace te bhayaṃ uppajjeyya, atha mayaṃ yena nimittena jāneyyāma, taṃ no ācikkhāhī’’ti. Atha naṃ mahāsatto maṅgalapokkharaṇiyā tīraṃ netvā ‘‘sace maṃ bhadde, koci paharitvā kilamessati, imissā pokkharaṇiyā udakaṃ āvilaṃ bhavissati, sace supaṇṇo gahessati, udakaṃ pakkuthissati, sace ahituṇḍiko gaṇhissati, udakaṃ lohitavaṇṇaṃ bhavissatī’’ti āha. Evaṃ tassā tīṇi nimittāni ācikkhitvā cātuddasīuposathaṃ adhiṭṭhāya nāgabhavanā nikkhamitvā tattha gantvā vammikamatthake nipajji sarīrasobhāya vammikaṃ sobhayamāno. Sarīrañhissa rajatadāmaṃ viya setaṃ ahosi matthako rattakambalageṇḍuko viya. Imasmiṃ pana jātake bodhisattassa sarīraṃ naṅgalasīsapamāṇaṃ ahosi, bhūridattajātake (jā. 2.22.784 ādayo) ūruppamāṇaṃ, saṅkhapālajātake (jā. 2.17.143 ādayo) ekadoṇikanāvapamāṇaṃ.

Tadā eko bārāṇasivāsī māṇavo takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike alampāyanamantaṃ uggaṇhitvā tena maggena attano gehaṃ gacchanto mahāsattaṃ disvā ‘‘imaṃ sappaṃ gahetvā gāmanigamarājadhānīsu kīḷāpento dhanaṃ uppādessāmī’’ti cintetvā dibbosadhāni gahetvā dibbamantaṃ parivattetvā tassa santikaṃ agamāsi. Dibbamantasutakālato paṭṭhāya mahāsattassa kaṇṇesu ayasalākapavesanakālo viya jāto, matthako sikharena abhimatthiyamāno viya jāto. So ‘‘ko nu kho eso’’ti bhogantarato sīsaṃ ukkhipitvā olokento ahituṇḍikaṃ disvā cintesi ‘‘mama visaṃ mahantaṃ, sacāhaṃ kujjhitvā nāsavātaṃ vissajjessāmi, etassa sarīraṃ bhasmamuṭṭhi viya vippakirissati, atha me sīlaṃ khaṇḍaṃ bhavissati, na dāni taṃ olokessāmī’’ti. So akkhīni nimmīletvā sīsaṃ bhogantare ṭhapesi.

Ahituṇḍiko brāhmaṇo osadhaṃ khāditvā mantaṃ parivattetvā kheḷaṃ mahāsattassa sarīre opi, osadhānañca mantassa cānubhāvena kheḷena phuṭṭhaphuṭṭhaṭṭhāne phoṭānaṃ uṭṭhānakālo viya jāto. Atha naṃ so naṅguṭṭhe gahetvā kaḍḍhitvā dīghaso nipajjāpetvā ajapadena daṇḍena uppīḷento dubbalaṃ katvā sīsaṃ daḷhaṃ gahetvā nippīḷi, mahāsattassa mukhaṃ vivari. Athassa mukhe kheḷaṃ opitvā osadhamantaṃ katvā dante bhindi, mukhaṃ lohitassa pūri. Mahāsatto attano sīlabhedabhayena evarūpaṃ dukkhaṃ adhivāsento akkhīni ummīletvā olokanamattampi nākari. Sopi ‘‘nāgarājānaṃ dubbalaṃ karissāmī’’ti naṅguṭṭhato paṭṭhāyassa aṭṭhīni cuṇṇayamāno viya sakalasarīraṃ madditvā paṭṭakaveṭhanaṃ nāma veṭhesi, tantamajjitaṃ nāma majji, naṅguṭṭhaṃ gahetvā dussapothimaṃ nāma pothesi. Mahāsattassa sakalasarīraṃ lohitamakkhitaṃ ahosi. So mahāvedanaṃ adhivāsesi.

Athassa dubbalabhāvaṃ ñatvā vallīhi peḷaṃ karitvā tattha naṃ pakkhipitvā paccantagāmaṃ netvā mahājanamajjhe kīḷāpesi. Nīlādīsu vaṇṇesu vaṭṭacaturassādīsu saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo icchati, mahāsatto taṃtadeva katvā naccati, phaṇasataṃ phaṇasahassampi karotiyeva. Mahājano pasīditvā bahuṃ dhanaṃ adāsi. Ekadivasameva kahāpaṇasahassañceva sahassagghanake ca parikkhāre labhi. Brāhmaṇo āditova sahassaṃ labhitvā ‘‘vissajjessāmī’’ti cintesi, taṃ pana dhanaṃ labhitvā ‘‘paccantagāmeyeva tāva me ettakaṃ dhanaṃ laddhaṃ, rājarājamahāmaccānaṃ santike bahuṃ dhanaṃ labhissāmī’’ti sakaṭañca sukhayānakañca gahetvā sakaṭe parikkhāre ṭhapetvā sukhayānake nisinno mahantena parivārena mahāsattaṃ gāmanigamādīsu kīḷāpento ‘‘bārāṇasiyaṃ uggasenarañño santike kīḷāpetvā vissajjessāmī’’ti agamāsi. So maṇḍūke māretvā nāgarañño deti. Nāgarājā ‘‘punappunaṃ esa maṃ nissāya māressatī’’ti na khādati. Athassa madhulāje adāsi. Mahāsatto ‘‘sacāhaṃ bhojanaṃ gaṇhissāmi, antopeḷāya eva maraṇaṃ bhavissatī’’ti tepi na khādati. Brāhmaṇo māsamattena bārāṇasiṃ patvā dvāragāmesu kīḷāpento bahuṃ dhanaṃ labhi.

Rājāpi naṃ pakkosāpetvā ‘‘amhākaṃ kīḷāpehī’’ti āha. ‘‘Sādhu, deva, sve pannarase tumhākaṃ kīḷāpessāmī’’ti. Rājā ‘‘sve nāgarājā rājaṅgaṇe naccissati, mahājano sannipatitvā passatū’’ti bheriṃ carāpetvā punadivase rājaṅgaṇaṃ alaṅkārāpetvā brāhmaṇaṃ pakkosāpesi. So ratanapeḷāya mahāsattaṃ netvā vicittatthare peḷaṃ ṭhapetvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane nisīdi. Brāhmaṇo mahāsattaṃ nīharitvā naccāpesi. Mahājano sakabhāvena saṇṭhātuṃ asakkonto celukkhepasahassaṃ pavatteti. Bodhisattassa upari sattaratanavassaṃ vassati. Tassa gahitassa māso sampūri. Ettakaṃ kālaṃ nirāhārova ahosi. Sumanā ‘‘aticirāyati me piyasāmiko, idānissa idha anāgacchantassa māso sampuṇṇo, kiṃ nu kho kāraṇa’’nti gantvā pokkharaṇiṃ olokentī lohitavaṇṇaṃ udakaṃ disvā ‘‘ahituṇḍikena gahito bhavissatī’’ti ñatvā nāgabhavanā nikkhamitvā vammikasantikaṃ gantvā mahāsattassa gahitaṭṭhānañca kilamitaṭṭhānañca disvā roditvā kanditvā paccantagāmaṃ gantvā pucchitvā taṃ pavattiṃ sutvā bārāṇasiṃ gantvā rājaṅgaṇe parisamajjhe ākāse rodamānā aṭṭhāsi. Mahāsatto naccantova ākāsaṃ oloketvā taṃ disvā lajjito peḷaṃ pavisitvā nipajji. Rājā tassa peḷaṃ paviṭṭhakāle ‘‘kiṃ nu kho kāraṇa’’nti ito cito ca olokento taṃ ākāse ṭhitaṃ disvā paṭhamaṃ gāthamāha –

240.

‘‘Kā nu vijjurivābhāsi, osadhī viya tārakā;

Devatā nusi gandhabbī, na taṃ maññāmī mānusi’’nti.

Tattha na taṃ maññāmi mānusinti ahaṃ taṃ mānusīti na maññāmi, tayā ekāya devatāya gandhabbiyā vā bhavituṃ vaṭṭatīti vadati.

Idāni tesaṃ vacanapaṭivacanagāthā honti –

241.

‘‘Namhi devī na gandhabbī, na mahārāja mānusī;

Nāgakaññāsmi bhaddante, atthenamhi idhāgatā.

242.

‘‘Vibbhantacittā kupitindriyāsi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayānā, idhāgatā nāri tadiṅgha brūhi.

243.

‘‘Yamuggatejo uragoti cāhu, nāgoti naṃ āhu janā janinda;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

244.

‘‘Kathaṃ nvayaṃ balaviriyūpapanno, hatthattamāgacchi vanibbakassa;

Akkhāhi me nāgakaññe tamatthaṃ, kathaṃ vijānemu gahītanāgaṃ.

245.

‘‘Nagarampi nāgo bhasmaṃ kareyya, tathā hi so balaviriyūpapanno;

Dhammañca nāgo apacāyamāno, tasmā parakkamma tapo karotī’’ti.

Tattha atthenamhīti ahaṃ ekaṃ kāraṇaṃ paṭicca idhāgatā. Kupitindriyāti kilantindriyā. Vārigaṇāti assubindughaṭā. Uragoti cāhūti uragoti cāyaṃ mahājano kathesi. Tamaggahī purisoti ayaṃ puriso taṃ nāgarājānaṃ jīvikatthāya aggahesi. Vanibbakassāti imassa vanibbakassa kathaṃ nu esa mahānubhāvo samāno hatthattaṃ āgatoti pucchati. Dhammañcāti pañcasīladhammaṃ uposathavāsadhammañca garuṃ karonto viharati, tasmā iminā purisena gahitopi ‘‘sacāhaṃ imassa upari nāsavātaṃ vissajjessāmi, bhasmamuṭṭhi viya vikirissati, evaṃ me sīlaṃ bhijjissatī’’ti sīlabhedabhayā parakkamma taṃ dukkhaṃ adhivāsetvā tapo karoti, vīriyameva karotīti āha.

Rājā ‘‘kahaṃ paneso iminā gahito’’ti pucchi. Athassa sā ācikkhantī gāthamāha –

246.

‘‘Cātuddasiṃ pañcadasiñca rāja, catuppathe sammati nāgarājā;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso’’ti.

Tattha catuppatheti catukkamaggassa āsannaṭṭhāne ekasmiṃ vammike caturaṅgasamannāgataṃ adhiṭṭhānaṃ adhiṭṭhahitvā uposathavāsaṃ vasanto nipajjatīti attho. Taṃ bandhanāti taṃ evaṃ dhammikaṃ guṇavantaṃ nāgarājānaṃ etassa dhanaṃ datvā peḷabandhanā pamuñca.

Evañca pana vatvā punapi taṃ yācantī dve gāthā abhāsi –

247.

‘‘Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Vārigehasayā nārī, tāpi taṃ saraṇaṃ gatā.

248.

‘‘Dhammena mocehi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā’’ti.

Tattha soḷasitthisahassānīti mā tvaṃ esa yo vā so vā daliddanāgoti maññittha. Etassa hi ettakā sabbālaṅkārapaṭimaṇḍitā itthiyova, sesā sampatti aparimāṇāti dasseti. Vārigehasayāti udakacchadanaṃ udakagabbhaṃ katvā tattha sayanasīlā. Ossaṭṭhakāyoti nissaṭṭhakāyo hutvā. Carātūti caratu.

Atha naṃ rājā tisso gāthā abhāsi –

249.

‘‘Dhammena mocemi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

250.

‘‘Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

251.

‘‘Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā’’ti.

Tattha luddāti rājā uragaṃ mocetuṃ ahituṇḍikaṃ āmantetvā tassa dātabbaṃ deyyadhammaṃ dassento evamāha. Gāthā pana heṭṭhā vuttatthāyeva.

Atha naṃ luddo āha –

252.

‘‘Vināpi dānā tava vacanaṃ janinda, muñcemu naṃ uragaṃ bandhanasmā;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā’’ti.

Tattha tava vacananti mahārāja, vināpi dānena tava vacanameva amhākaṃ garu. Muñcemu nanti muñcissāmi etanti vadati.

Evañca pana vatvā mahāsattaṃ peḷato nīhari. Nāgarājā nikkhamitvā pupphantaraṃ pavisitvā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇena alaṅkatasarīro hutvā pathaviṃ bhindanto viya nikkhanto aṭṭhāsi. Sumanā ākāsato otaritvā tassa santike ṭhitā. Nāgarājā añjaliṃ paggayha rājānaṃ namassamāno aṭṭhāsi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi –

253.

‘‘Mutto campeyyako nāgo, rājānaṃ etadabravi;

Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāmi, passeyyaṃ me nivesanaṃ.

254.

‘‘Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanānī’’ti.

Tattha passeyyaṃ me nivesananti mama nivesanaṃ campeyyanāgabhavanaṃ ramaṇīyaṃ passitabbayuttakaṃ. Taṃ te ahaṃ dassetukāmo, taṃ sabalavāhano tvaṃ āgantvā passa, narindāti vadati. Dubbissasanti duvissāsanīyaṃ. Sace cāti sace maṃ yācasi, passeyyāma te nivesanāni, api ca kho pana taṃ na saddahāmīti vadati.

Atha naṃ saddahāpetuṃ sapathaṃ karonto mahāsatto dve gāthā abhāsi –

255.

‘‘Sacepi vāto girimāvaheyya, cando ca suriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

256.

‘‘Nabhaṃ phaleyya udadhīpi susse, saṃvaṭṭaye bhūtadharā vasundharā;

Siluccayo meru samūlamuppate, na tvevahaṃ rāja musā bhaṇeyya’’nti.

Tattha saṃvaṭṭaye bhūtadharā vasundharāti ayaṃ bhūtadharāti ca vasundharāti ca saṅkhaṃ gatā mahāpathavī kilañjaṃ viya saṃvaṭṭeyya. Samūlamuppateti evaṃ mahāsinerupabbato samūlo uṭṭhāya purāṇapaṇṇaṃ viya ākāse pakkhandeyya.

So mahāsattena evaṃ vuttepi asaddahanto –

257.

‘‘Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanānī’’ti. –

Punapi tameva gāthaṃ vatvā ‘‘tvaṃ mayā kataguṇaṃ jānituṃ arahasi, saddahituṃ pana yuttabhāvaṃ vā ayuttabhāvaṃ vā ahaṃ jānissāmī’’ti pakāsento itaraṃ gāthamāha –

258.

‘‘Tumhe khottha ghoravisā uḷārā, mahātejā khippakopī ca hotha;

Maṃkāraṇā bandhanasmā pamutto, arahasi no jānituye katānī’’ti.

Tattha uḷārāti uḷāravisā. Jānituyeti jānituṃ.

Atha naṃ saddahāpetuṃ puna sapathaṃ karonto mahāsatto gāthamāha –

259.

‘‘So paccataṃ niraye ghorarūpe, mā kāyikaṃ sātamalattha kiñci;

Peḷāya baddho maraṇaṃ upetu, yo tādisaṃ kammakataṃ na jāne’’ti.

Tattha paccatanti paccatu. Kammakatanti katakammaṃ evaṃ guṇakārakaṃ tumhādisaṃ yo na jānāti, so evarūpo hotūti vadati.

Athassa rājā saddahitvā thutiṃ karonto gāthamāha –

260.

‘‘Saccappaṭiññā tava mesa hotu, akkodhano hohi anupanāhī;

Sabbañca te nāgakulaṃ supaṇṇā, aggiṃva gimhesu vivajjayantū’’ti.

Tattha tava mesa hotūti tava esā paṭiññā saccā hotu. Aggiṃva gimhesu vivajjayantūti yathā manussā gimhakāle santāpaṃ anicchantā jalamānaṃ aggiṃ vivajjenti, evaṃ vivajjentu dūratova pariharantu.

Mahāsattopi rañño thutiṃ karonto itaraṃ gāthamāha –

261.

‘‘Anukampasī nāgakulaṃ janinda, mātā yathā suppiyaṃ ekaputtaṃ;

Ahañca te nāgakulena saddhiṃ, kāhāmi veyyāvaṭikaṃ uḷāra’’nti.

Taṃ sutvā rājā nāgabhavanaṃ gantukāmo senaṃ gamanasajjaṃ kātuṃ āṇāpento gāthamāha –

262.

‘‘Yojentu ve rājarathe sucitte, kambojake assatare sudante;

Nāge ca yojentu suvaṇṇakappane, dakkhemu nāgassa nivesanānī’’ti.

Tattha kambojake assatare sudanteti susikkhite kambojaraṭṭhasambhave assatare yojentu.

Itarā abhisambuddhagāthā –

263.

‘‘Bherī mudiṅgā paṇavā ca saṅkhā, avajjayiṃsu uggasenassa rañño;

Pāyāsi rājā bahu sobhamāno, purakkhato nārigaṇassa majjhe’’ti.

Tattha bahu sobhamānoti bhikkhave, bārāṇasirājā soḷasahi nārīsahassehi purakkhato parivārito tassa nārīgaṇassa majjhe bārāṇasito nāgabhavanaṃ gacchanto ativiya sobhamāno pāyāsi.

Tassa nagarā nikkhantakāleyeva mahāsatto attano ānubhāvena nāgabhavanaṃ sabbaratanamayaṃ pākārañca dvāraṭṭālake ca dissamānarūpe katvā nāgabhavanagāmiṃ maggaṃ alaṅkatapaṭiyattaṃ māpesi. Rājā sapariso tena maggena nāgabhavanaṃ pavisitvā ramaṇīyaṃ bhūmibhāgañca pāsāde ca addasa. Tamatthaṃ pakāsento satthā āha –

264.

‘‘Suvaṇṇacitakaṃ bhūmiṃ, addakkhi kāsivaḍḍhano;

Sovaṇṇamayapāsāde, veḷuriyaphalakatthate.

265.

‘‘Sa rājā pāvisi byamhaṃ, campeyyassa nivesanaṃ;

Ādiccavaṇṇasannibhaṃ, kaṃsavijjupabhassaraṃ.

266.

‘‘Nānārukkhehi sañchannaṃ, nānāgandhasamīritaṃ;

So pāvekkhi kāsirājā, campeyyassa nivesanaṃ.

267.

‘‘Paviṭṭhasmiṃ kāsiraññe, campeyyassa nivesanaṃ;

Dibbā tūriyā pavajjiṃsu, nāgakaññā ca naccisuṃ.

268.

‘‘Taṃ nāgakaññā caritaṃ gaṇena, anvāruhī kāsirājā pasanno;

Nisīdi sovaṇṇamayamhi pīṭhe, sāpassaye candanasāralitte’’ti.

Tattha suvaṇṇacitakanti suvaṇṇavālukāya santhataṃ. Byamhanti alaṅkatanāgabhavanaṃ. Campeyyassāti nāgabhavanaṃ pavisitvā campeyyanāgarājassa nivesanaṃ pāvisi. Kaṃsavijjupabhassaranti meghamukhe sañcaraṇasuvaṇṇavijju viya obhāsamānaṃ. Nānāgandhasamīritanti nānāvidhehi dibbagandhehi anusañcaritaṃ. Caritaṃ gaṇenāti taṃ nivesanaṃ nāgakaññāgaṇena caritaṃ anusañcaritaṃ. Candanasāralitteti dibbasāracandanena anulitte.

Tattha nisinnamattassevassa nānaggarasaṃ dibbabhojanaṃ upanāmesuṃ, tathā soḷasannaṃ itthisahassānaṃ sesarājaparisāya ca. So sattāhamattaṃ sapariso dibbannapānādīni paribhuñjitvā dibbehi kāmaguṇehi abhiramitvā sukhasayane nisinno mahāsattassa yasaṃ vaṇṇetvā ‘‘nāgarāja, tvaṃ evarūpaṃ sampattiṃ pahāya manussaloke vammikamatthake nipajjitvā kasmā uposathavāsaṃ vasī’’ti pucchi. Sopissa kathesi. Tamatthaṃ pakāsento satthā āha –

269.

‘‘So tattha bhutvā ca atho ramitvā, campeyyakaṃ kāsirājā avoca;

Vimānaseṭṭhāni imāni tuyhaṃ, ādiccavaṇṇāni pabhassarāni;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

270.

‘‘Tā kambukāyūradharā suvatthā, vaṭṭaṅgulī tambatalūpapannā;

Paggayha pāyenti anomavaṇṇā, netādisaṃ atthi manussaloke;

Kiṃ patthayaṃ nāga tapo karosi.

271.

‘‘Najjo ca temā puthulomamacchā, āṭāsakuntābhirudā sutitthā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

272.

‘‘Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

273.

‘‘Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

274.

‘‘Imā ca te pokkharañño samantato, dibbā ca gandhā satataṃ pavāyanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

275.

‘‘Na puttahetu na dhanassa hetu, na āyuno cāpi janinda hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkamma tapo karomī’’ti.

Tattha ti soḷasasahassanāgakaññāyo sandhāyāha. Kambukāyūradharāti suvaṇṇābharaṇadharā. Vaṭṭaṅgulīti pavāḷaṅkurasadisavaṭṭaṅgulī. Tambatalūpapannāti abhirattehi hatthapādatalehi samannāgatā. Pāyentīti dibbapānaṃ ukkhipitvā taṃ pāyenti. Puthulomamacchāti puthulapattehi nānāmacchehi samannāgatā. Āṭāsakuntābhirudāti āṭāsaṅkhātehi sakuṇehi abhirudā. Sutitthāti sundaratitthā. Diviyā ca haṃsāti dibbahaṃsā ca. Sampatantīti manuññaravaṃ ravantā rukkhato rukkhaṃ sampatanti. Dibbā ca gandhāti tāsu pokkharaṇīsu satataṃ dibbagandhā vāyanti. Abhipatthayānoti patthayanto vicarāmi. Tasmāti tena kāraṇena parakkamma vīriyaṃ paggahetvā tapo karomi, uposathaṃ upavasāmīti.

Evaṃ vutte rājā āha –

276.

‘‘Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

277.

‘‘Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko’’ti.

Tattha surositoti suvilitto.

Athassa ācikkhanto nāgarājā āha –

278.

‘‘Janinda nāññatra manussalokā, suddhīva saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa anta’’nti.

Tattha suddhī vāti mahārāja, aññatra manussalokā amatamahānibbānasaṅkhātā suddhi vā sīlasaṃyamo vā natthi. Antanti manussayoniṃ laddhā jātimaraṇassa antaṃ karissāmīti tapo karomīti.

Taṃ sutvā rājā āha –

279.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna tuvañca nāga, kāhāmi puññāni anappakānī’’ti.

Tattha nāriyo cāti imā tava nāgakaññāyo ca tuvañca disvā bahūni puññāni karissāmīti vadati.

Atha naṃ nāgarājā āha –

280.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna mamañca rāja, karohi puññāni anappakānī’’ti.

Tattha karohīti kareyyāsi, mahārājāti.

Evaṃ vutte uggaseno gantukāmo hutvā ‘‘nāgarāja, ciraṃ vasimha, gamissāmā’’ti āpucchi. Atha naṃ mahāsatto ‘‘tena hi mahārāja, yāvadicchakaṃ dhanaṃ gaṇhāhī’’ti dhanaṃ dassento āha –

281.

‘‘Idañca me jātarūpaṃ pahūtaṃ, rāsī suvaṇṇassa ca tālamattā;

Ito haritvāna suvaṇṇagharāni, karassu rūpiyapākāraṃ karontu.

282.

‘‘Muttā ca vāhasahassāni pañca, veḷuriyamissāni ito haritvā;

Antepure bhūmiyaṃ santharantu, nikkaddamā hehiti nīrajā ca.

283.

‘‘Etādisaṃ āvasa rājaseṭṭha, vimānaseṭṭhaṃ bahu sobhamānaṃ;

Bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ, rajjañca kārehi anomapaññā’’ti.

Tattha rāsīti tesu tesu ṭhānesu tālapamāṇā rāsiyo. Suvaṇṇagharānīti suvaṇṇagehāni. Nikkaddamāti evaṃ te antepure bhūmi nikkaddamā ca nirajā ca bhavissati. Etādisanti evarūpaṃ suvaṇṇamayaṃ rajatapākāraṃ muttāveḷuriyasanthatabhūmibhāgaṃ. Phītanti phītaṃ bārāṇasinagarañca āvasa. Anomapaññāti alāmakapaññā.

Rājā tassa kathaṃ sutvā adhivāsesi. Atha mahāsatto nāgabhavane bheriṃ carāpesi ‘‘sabbā rājaparisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhantū’’ti. Rañño ca anekehi sakaṭasatehi dhanaṃ pesesi. Rājā mahantena yasena nāgabhavanā nikkhamitvā bārāṇasimeva gato. Tato paṭṭhāya kira jambudīpatalaṃ sahiraññaṃ jātaṃ.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsū’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā ahituṇḍiko devadatto ahosi, sumanā rāhulamātā, uggaseno sāriputto, campeyyanāgarājā pana ahameva ahosi’’nti.

Campeyyajātakavaṇṇanā dasamā.

 


  Home Oben Index Next