Khuddakanikāye

Jātaka-aṭṭhakathā

(Pañcamo bhāgo)

17. Cattālīsanipāto

[523] 3. Alambusājātakavaṇṇanā

Athabravīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) vitthāritameva. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kena ukkaṇṭhāpitosī’’ti vatvā ‘‘purāṇadutiyikāyā’’ti vutte ‘‘bhikkhu esā itthī tuyhaṃ anatthakārikā, tvaṃ etaṃ nissāya jhānaṃ nāsetvā tīṇi saṃvaccharāni mūḷho visaññī nipajjitvā uppannāya saññāya mahāparidevaṃ paridevī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro yāpesi. Athekā migī tassa passāvaṭṭhāne sambhavamissakaṃ tiṇaṃ khāditvā udakaṃ pivi. Ettakeneva ca tasmiṃ paṭibaddhacittā gabbhaṃ paṭilabhitvā tato paṭṭhāya katthaci agantvā tattheva tiṇaṃ khāditvā assamassa sāmanteyeva vicarati. Mahāsatto pariggaṇhanto taṃ kāraṇaṃ aññāsi. Sā aparabhāge manussadārakaṃ vijāyi. Mahāsatto taṃ puttasinehena paṭijaggi, ‘‘isisiṅgo’’tissa nāmaṃ akāsi. Atha naṃ mahāsatto viññutappattaṃ pabbājetvā attano mahallakakāle taṃ ādāya nārivanaṃ nāma gantvā, ‘‘tāta, imasmiṃ himavante imehi pupphehi sadisā itthiyo nāma honti, tā attano vasaṃ gate mahāvināsaṃ pāpenti, na tāsaṃ vasaṃ nāma gantuṃ vaṭṭatī’’ti ovaditvā aparabhāge brahmalokaparāyaṇo ahosi.

Isisiṅgopi jhānakīḷaṃ kīḷanto himavantappadese vāsaṃ kappesi. Ghoratapo paramadhitindriyo ahosi. Athassa sīlatejena sakkassa bhavanaṃ kampi, sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘ayaṃ maṃ sakkattā cāveyya, ekaṃ accharaṃ pesetvā sīlamassa bhindāpessāmī’’ti sakaladevalokaṃ upaparikkhanto attano aḍḍhateyyakoṭisaṅkhānaṃ paricārikānaṃ majjhe ekaṃ alambusaṃ nāma accharaṃ ṭhapetvā aññaṃ tassa sīlaṃ bhindituṃ samatthaṃ adisvā taṃ pakkosāpetvā tassa sīlabhedaṃ kātuṃ āṇāpesi. Tamatthaṃ āvikaronto satthā paṭhamaṃ gāthamāha –

95.

‘‘Athabravi brahā indo, vatrabhū jayataṃ pitā;

Devakaññaṃ parābhetvā, sudhammāyaṃ alambusa’’nti.

Tattha brahāti mahā. Vatrabhūti vatrassa nāma asurassa abhibhavitā. Jayataṃ pitāti jayantānaṃ jayappattānaṃ sesānaṃ tettiṃsāya devaputtānaṃ pitukiccasādhanena pitā. Parābhetvāti hadayaṃ bhinditvā olokento viya taṃ ‘‘paṭibalā aya’’nti ñatvāti attho. Sudhammāyanti sudhammāyaṃ devasabhāyaṃ.

Paṇḍukambalasilāsane nisinno taṃ alambusaṃ pakkosāpetvā idamāha –

96.

‘‘Misse devā taṃ yācanti, tāvatiṃsā saindakā;

Isippalobhane gaccha, isisiṅgaṃ alambuse’’ti.

Tattha misseti taṃ ālapati, idañca tassā nāmaṃ, sabbā panitthiyo purise kilesamissanena missanato ‘‘missā’’ti vuccanti, tena sādhāraṇena guṇanāmenālapanto evamāha. Isippalobhaneti isīnaṃ palobhanasamatthe. Isisiṅganti tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, tasmā evaṃ vuccati.

Iti sakko ‘‘gaccha isisiṅgaṃ upasaṅkamitvā attano vasaṃ ānetvā sīlamassa bhindā’’ti alambusaṃ āṇāpesi.

97.

‘‘Purāyaṃ amhe acceti, vattavā brahmacariyavā;

Nibbānābhirato vuddho, tassa maggāni āvarā’’ti. – vacanaṃ āha;

Tattha purāyanti ayaṃ tāpaso vattasampanno ca brahmacariyavā ca, so panesa dīghāyukatāya nibbānasaṅkhāte magge abhirato guṇavuddhiyā ca vuddho. Tasmā yāva esa amhe nātikkamati, na abhibhavitvā imamhā ṭhānā cāveti, tāvadeva tvaṃ gantvā tassa devalokagamanāni maggāni āvara, yathā idha nāgacchati, evaṃ karohīti attho.

Taṃ sutvā alambusā gāthādvayamāha –

98.

‘‘Devarāja kimeva tvaṃ, mameva tuvaṃ sikkhasi;

Isippalobhane gaccha, santi aññāpi accharā.

99.

‘‘Mādisiyo pavarā ceva, asoke nandane vane;

Tāsampi hotu pariyāyo, tāpi yantu palobhanā’’ti.

Tattha kimeva tvanti kiṃ nāmetaṃ tvaṃ karosīti dīpeti. Mameva tuvaṃ sikkhasīti imasmiṃ sakaladevaloke mameva tuvaṃ ikkhasi, aññaṃ na passasīti adhippāyena vadati. Sa-kāro panettha byañjanasandhikaro. Isippalobhane gacchāti kiṃkāraṇā maññeva evaṃ vadesīti adhippāyo. Pavarā cevāti mayā uttaritarā ceva. Asoketi sokarahite. Nandaneti nandijanake. Pariyāyoti gamanavāro.

Tato sakko tisso gāthāyo abhāsi –

100.

‘‘Addhā hi saccaṃ bhaṇasi, santi aññāpi accharā;

Tādisiyo pavarā ceva, asoke nandane vane.

101.

‘‘Na tā evaṃ pajānanti, pāricariyaṃ pumaṃ gatā;

Yādisaṃ tvaṃ pajānāsi, nāri sabbaṅgasobhane.

102.

‘‘Tvameva gaccha kalyāṇi, itthīnaṃ pavarā casi;

Taveva vaṇṇarūpena, savasamānayissasī’’ti.

Tattha pumaṃ gatāti purisaṃ upasaṅkamantā samānā purisapalobhinipāricariyaṃ na jānanti. Vaṇṇarūpenāti sarīravaṇṇena ceva rūpasampattiyā ca. Savasamānayissasīti taṃ tāpasaṃ attano vasaṃ ānessasīti.

Taṃ sutvā alambusā dve gāthā abhāsi –

103.

‘‘Na vāhaṃ na gamissāmi, devarājena pesitā;

Vibhemi cetaṃ āsāduṃ, uggatejo hi brāhmaṇo.

104.

‘‘Aneke nirayaṃ pattā, isimāsādiyā janā;

Āpannā mohasaṃsāraṃ, tasmā lomāni haṃsaye’’ti.

Tattha na vāhanti na ve ahaṃ. Vibhemīti bhāyāmi. Āsādunti āsādituṃ. Idaṃ vuttaṃ hoti – nāhaṃ, deva, tayā pesitā na gamissāmi, apicāhaṃ taṃ isiṃ sīlabhedanatthāya allīyituṃ bhāyāmi, uggatejo hi soti. Āsādiyāti āsādetvā. Mohasaṃsāranti mohena saṃsāraṃ, mohena isiṃ palobhetvā saṃsāraṃ āpannā vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā. Tasmāti tena kāraṇena. Lomāni haṃsayeti ahaṃ lomāni uṭṭhapemi, ‘‘tassa kirāhaṃ sīlaṃ bhindissāmī’’ti cintayamānāya me lomāni pahaṃsantīti vadati.

105.

‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā.

106.

‘‘Sā ca taṃ vanamogayha, isisiṅgena rakkhitaṃ;

Bimbijālakasañchannaṃ, samantā addhayojanaṃ.

107.

‘‘Pātova pātarāsamhi, udaṇhasamayaṃ pati;

Aggiṭṭhaṃ parimajjantaṃ, isisiṅgaṃ upāgamī’’ti. – imā abhisambuddhagāthā;

Tattha pakkāmīti tena hi, devarāja, āvajjeyyāsi manti attano sayanagabbhaṃ pavisitvā alaṅkaritvā isisiṅgaṃ kilesena missituṃ icchantī pakkāmi, bhikkhave, sā accharā tassa assamaṃ gatāti. Bimbijālakasañchannanti rattaṅkuravanena sañchannaṃ. Pātova pātarāsamhīti, bhikkhave, pātarāsavelāya pātova pageyeva atipageva. Udaṇhasamayaṃ patīti sūriyuggamanavelāyameva. Aggiṭṭhanti aggisālaṃ. Rattiṃ padhānamanuyuñjitvā pātova nhatvā udakakiccaṃ katvā paṇṇasālāyaṃ thokaṃ jhānasukhena vītināmetvā nikkhamitvā aggisālaṃ sammajjantaṃ taṃ isisiṅgaṃ sā upāgami, itthivilāsaṃ dassentī tassa purato aṭṭhāsi.

Atha naṃ tāpaso pucchanto āha –

108.

‘‘Kā nu vijjurivābhāsi, osadhī viya tārakā;

Vicittahatthābharaṇā, āmuttamaṇikuṇḍalā.

109.

‘‘Ādiccavaṇṇasaṅkāsā, hemacandanagandhinī;

Saññatūrū mahāmāyā, kumārī cārudassanā.

110.

‘‘Vilaggā mudukā suddhā, pādā te suppatiṭṭhitā;

Gamanā kāmanīyā te, harantiyeva me mano.

111.

‘‘Anupubbā ca te ūrū, nāganāsasamūpamā;

Vimaṭṭhā tuyhaṃ sussoṇī, akkhassa phalakaṃ yathā.

112.

‘‘Uppalasseva kiñjakkhā, nābhi te sādhusaṇṭhitā;

Purā kaṇhañjanasseva, dūrato patidissati.

113.

‘‘Duvidhā jātā urajā, avaṇṭā sādhupaccudā;

Payodharā apatitā, aḍḍhalābusamā thanā.

114.

‘‘Dīghā kambutalābhāsā, gīvā eṇeyyakā yathā;

Paṇḍarāvaraṇā vaggu, catutthamanasannibhā.

115.

‘‘Uddhaggā ca adhaggā ca, dumaggaparimajjitā;

Duvijā nelasambhūtā, dantā tava sudassanā.

116.

‘‘Apaṇḍarā lohitantā, jiñjūkaphalasannibhā;

Āyatā ca visālā ca, nettā tava sudassanā.

117.

‘‘Nātidīghā susammaṭṭhā, kanakabyāsamocitā;

Uttamaṅgaruhā tuyhaṃ, kesā candanagandhikā.

118.

‘‘Yāvatā kasigorakkhā, vāṇijānañca yā gati;

Isīnañca parakkantaṃ, saññatānaṃ tapassinaṃ.

119.

‘‘Na te samasamaṃ passe, asmiṃ pathavimaṇḍale;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti.

Tattha vicittahatthābharaṇāti vicittehi hatthābharaṇehi samannāgatā. Hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā. Saññatūrūti suvaṭṭitaghanaūru sampannaūrulakkhaṇā. Vilaggāti saṃkhittamajjhā. Mudukāti mudu sukhumālā. Suddhāti nimmalā. Suppatiṭṭhitāti samaṃ pathaviṃ phusantā suṭṭhu patiṭṭhitā. Gamanāti gacchamānā. Kāmanīyāti kantā kāmitabbayuttakā. Harantiyeva me manoti ete evarūpena paramena itthivilāsena caṅkamantiyā tava pādā mama cittaṃ harantiyeva. Vimaṭṭhāti visālā. Sussoṇīti sundarasoṇī. Akkhassāti sundaravaṇṇassa akkhassa suvaṇṇaphalakaṃ viya visālā te soṇīti vadati. Uppalasseva kiñjakkhāti nīluppalakaṇṇikā viya. Kaṇhañjanassevāti sukhumakaṇhalomacittattā evamāha.

‘‘Duvidhā’’tigāthaṃ thane vaṇṇayanto āha. Te hi dve hutvā ure jātā vaṇṭassa abhāvā avaṇṭā, ure laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā, payassa dhāraṇato payodharā, apatitāti na patitā, amilātatāya vā alambanatāya vā na anto paviṭṭhāti apatitā, suvaṇṇaphalake ṭhapitasuvaṇṇamayavaṭṭaalābuno aḍḍhena sadisatāya aḍḍhalābusamā thanā. Eṇeyyakā yathāti eṇīmigassa hi dīghā ca vaṭṭā ca gīvā sobhati yathā, evaṃ tava gīvā thokaṃ dīghā. Kambutalābhāsāti suvaṇṇāliṅgatalasannibhā gīvāti attho. Paṇḍarāvaraṇāti dantāvaraṇā. Catutthamanasannibhāti catutthamano vuccati catutthamanavatthubhūtā jivhā. Abhirattabhāvena jivhāsadisaṃ te oṭṭhapariyosānanti vadati. Uddhaggāti heṭṭhimadantā. Adhaggāti uparimadantā. Dumaggaparimajjitāti dantakaṭṭhaparimajjitā parisuddhā. Duvijāti dvijā. Nelasambhūtāti niddosesu hanumaṃsapariyosānesu sambhūtā.

Apaṇḍarāti kaṇhā. Lohitantāti rattapariyantā. Jiñjūkaphalasannibhāti rattaṭṭhāne jiñjukaphalasadisā. Sudassanāti passantānaṃ atittikarā pañcapasādasamannāgatā. Nātidīghāti pamāṇayuttā. Susammaṭṭhāti suṭṭhu sammaṭṭhā. Kanakabyāsamocitāti kanakabyā vuccati suvaṇṇaphaṇikā, tāya gandhatelaṃ ādāya paharitā suracitā. Kasigorakkhāti iminā kasiñca gorakkhañca nissāya jīvanakasatte dasseti. Yā gatīti yattakā nipphatti. Parakkantanti yattakaṃ isīnaṃ parakkantaṃ, vitthārīkatā imasmiṃ himavante yattakā isayo vasantīti attho. Na te samasamanti tesu sabbesu ekampi rūpalīḷāvilāsādisamatāya tayā samānaṃ na passāmi. Ko vā tvanti idaṃ tassā itthibhāvaṃ jānanto purisavohāravasena pucchati.

Evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante tāpase alambusā tuṇhī hutvā tassā kathāya yathānusandhiṃ gatāya tassa sammūḷhabhāvaṃ ñatvā gāthamāha –

120.

‘‘Na pañhakālo bhaddante, kassapevaṃ gate sati;

Ehi samma ramissāma, ubho asmākamassame;

Ehi taṃ upagūhissaṃ, ratīnaṃ kusalo bhavā’’ti.

Tattha kassapevaṃ gate satīti kassapagotta evaṃ tava citte pavatte sati pañhakālo na hoti. Sammāti vayassa, piyavacanālapanametaṃ. Ratīnanti pañcakāmaguṇaratīnaṃ.

Evaṃ vatvā alambusā cintesi – ‘‘nāyaṃ mayi ṭhitāya hatthapāsaṃ āgamissati, gacchantī viya bhavissāmī’’ti. Sā itthimāyākusalatāya tāpasaṃ anupasaṅkamitvā āgatamaggābhimukhī pāyāsi. Tamatthaṃ pakāsento satthā āha –

121.

‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā’’ti.

Atha naṃ tāpaso gacchantiṃ disvā ‘‘ayaṃ gacchatī’’ti attano dandhaparakkamaṃ mandagamanaṃ chinditvā vegena dhāvitvā kesesu hatthena parāmasi. Tamatthaṃ pakāsento satthā āha –

122.

‘‘So ca vegena nikkhamma, chetvā dandhaparakkamaṃ;

Tamuttamāsu veṇīsu, ajjhappatto parāmasi.

123.

‘‘Tamudāvatta kalyāṇī, palissaji susobhanā;

Cavitamhi brahmacariyā, yathā taṃ atha tositā.

124.

‘‘Manasā agamā indaṃ, vasantaṃ nandane vane;

Tassā saṅkappamaññāya, maghavā devakuñjaro.

125.

‘‘Pallaṅkaṃ pahiṇī khippaṃ, sovaṇṇaṃ sopavāhanaṃ;

Sauttaracchadapaññāsaṃ, sahassapaṭiyatthataṃ.

126.

‘‘Tamenaṃ tattha dhāresi, ure katvāna sobhanā;

Yathā ekamuhuttaṃva, tīṇi vassāni dhārayi.

127.

‘‘Vimado tīhi vassehi, pabujjhitvāna brāhmaṇo;

Addasāsi haritarukkhe, samantā aggiyāyanaṃ.

128.

‘‘Navapattavanaṃ phullaṃ, kokilaggaṇaghositaṃ;

Samantā paviloketvā, rudaṃ assūni vattayi.

129.

‘‘Na juhe na jape mante, aggihuttaṃ pahāpitaṃ;

Ko nu me pāricariyāya, pubbe cittaṃ palobhayi.

130.

‘‘Araññe me viharato, yo me tejā ha sambhutaṃ;

Nānāratanaparipūraṃ, nāvaṃva gaṇhi aṇṇave’’ti.

Tattha ajjhappattoti sampatto. Tamudāvatta kalyāṇīti taṃ kese parāmasitvā ṭhitaṃ isiṃ udāvattitvā nivattitvā kalyāṇadassanā sā suṭṭhu sobhanā. Palissajīti āliṅgi. Cavitamhi brahmacariyā, yathā taṃ atha tositāti, bhikkhave, tassa isino tāvadeva jhānaṃ antaradhāyi. Tasmiṃ tamhā jhānā brahmacariyā cavite yathā taṃ sakkena patthitaṃ, tatheva ahosi. Atha sakkassa patthanāya samiddhabhāvaṃ viditvā sā devakaññā tositā, tassa tena brahmacariyavināsena sañjanitapītipāmojjāti attho.

Manasā agamāti sā taṃ āliṅgitvā ṭhitā ‘‘aho vata sakko pallaṅkaṃ me peseyyā’’ti evaṃ pavattena manasā indaṃ agamā. Nandane vaneti nandijananasamatthatāya nandanavanasaṅkhāte tāvatiṃsabhavane vasantaṃ. Devakuñjaroti devaseṭṭho. Pahiṇīti pesesi. ‘‘Pāhiṇī’’tipi pāṭho. Sopavāhananti saparivāraṃ. Sauttaracchadapaññāsanti paññāsāya uttaracchadehi paṭicchāditaṃ. Sahassapaṭiyatthatanti sahassadibbakojavatthataṃ. Tamenaṃ tatthāti taṃ isisiṅgaṃ tattha dibbapallaṅke nisinnā sā ure katvā dhāresi. Tīṇi vassānīti ekamuhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure nipajjāpetvā tattha nisinnā dhāresi.

Vimadoti nimmado vigatasaññabhāvo. So hi tīṇi saṃvaccharāni visañño sayitvā pacchā paṭiladdhasañño pabujjhi. Tasmiṃ pabujjhamāne hatthādiphandanaṃ disvāva alambusā tassa pabujjhanabhāvaṃ ñatvā pallaṅkaṃ antaradhāpetvā sayampi antarahitā aṭṭhāsi. Addasāsīti so assamapadaṃ olokento ‘‘kena nu khomhi sīlavināsaṃ pāpito’’ti cintetvā mahantena saddena paridevamāno addasāsi. Haritarukkheti aggiyāyanasaṅkhātaṃ aggisālaṃ samantā parivāretvā ṭhite haritapattarukkhe. Navapattavananti taruṇehi navapattehi sañchannaṃ vanaṃ. Rudanti paridevanto.

Na juhe na jape manteti ayamassa paridevanagāthā. Pahāpitanti hāpitaṃ, pa-kāro upasaggamattaṃ. Pāricariyāyāti ko nu kilesapāricariyāya ito pubbe mama cittaṃ palobhayīti paridevati. Yo me tejā ha sambhutanti ha-kāro nipātamattaṃ. Yo mama samaṇatejena sambhūtaṃ jhānaguṇaṃ nānāratanaparipuṇṇaṃ mahantaṃ mahaṇṇave nāvaṃ viya gaṇhi, vināsaṃ pāpesi, ko nāmesoti paridevatīti.

Taṃ sutvā alambusā cintesi – ‘‘sacāhaṃ na kathessāmi, ayaṃ me abhisapissati, handassa kathessāmī’’ti. Sā dissamānena kāyena ṭhatvā gāthamāha –

131.

‘‘Ahaṃ te pāricariyāya, devarājena pesitā;

Avadhiṃ cittaṃ cittena, pamādo tvaṃ na bujjhasī’’ti.

So tassā kathaṃ sutvā pitarā dinnaovādaṃ saritvā ‘‘pitu vacanaṃ akatvā mahāvināsaṃ pattomhī’’ti paridevanto catasso gāthāyo abhāsi –

132.

‘‘Imāni kira maṃ tāto, kassapo anusāsati;

Kamalāsadisitthiyo, tāyo bujjhesi māṇava.

133.

‘‘Uregaṇḍāyo bujjhesi, tāyo bujjhesi māṇava;

Iccānusāsi maṃ tāto, yathā maṃ anukampako.

134.

‘‘Tassāhaṃ vacanaṃ nākaṃ, pitu vuddhassa sāsanaṃ;

Araññe nimmanussamhi, svajja jhāyāmi ekako.

135.

‘‘Sohaṃ tathā karissāmi, dhiratthu jīvitena me;

Puna vā tādiso hessaṃ, maraṇaṃ me bhavissatī’’ti.

Tattha imānīti imāni vacanāni. Kamalāsadisitthiyoti kamalā vuccati nāripupphalatā, tāsaṃ pupphasadisā itthiyo. Tāyo bujjhesi māṇavāti māṇava tvaṃ tāyo jāneyyāsi, ñatvā dassanapathaṃ agantvā palāpeyyāsīti yāni evarūpāni vacanāni tadā maṃ tāto anusāsati, imāni kira tānīti. Uregaṇḍāyoti uramhi dvīhi gaṇḍehi samannāgatā. Tāyo bujjhesi, māṇavāti, māṇava, tāyo attano vasaṃ gate vināsaṃ pāpentīti tvaṃ jāneyyāsi. Nākanti nākariṃ. Jhāyāmīti pajjhāyāmi paridevāmi. Dhiratthu jīvitena meti dhiratthu garahitaṃ mama jīvitaṃ, jīvitena me ko attho. Puna vāti tathā karissāmi, yathā puna vā tādiso bhavissāmi, naṭṭhaṃ jhānaṃ uppādetvā vītarāgo bhavissāmi, maraṇaṃ vā me bhavissatīti.

So kāmarāgaṃ pahāya puna jhānaṃ uppādesi. Athassa samaṇatejaṃ disvā jhānassa ca uppāditabhāvaṃ ñatvā alambusā bhītā khamāpesi. Tamatthaṃ pakāsento satthā dve gāthāyo abhāsi –

136.

‘‘Tassa tejaṃ vīriyañca, dhitiṃ ñatvā avaṭṭhitaṃ;

Sirasā aggahī pāde, isisiṅgaṃ alambusā.

137.

‘‘Mā me kujjha mahāvīra, mā me kujjha mahāise;

Mahā attho mayā ciṇṇo, tidasānaṃ yasassinaṃ;

Tayā pakampitaṃ āsi, sabbaṃ devapuraṃ tadā’’ti.

Atha naṃ so ‘‘khamāmi te, bhadde, yathāsukhaṃ gacchā’’ti vissajjento gāthamāha –

138.

‘‘Tāvatiṃsā ca ye devā, tidasānañca vāsavo;

Tvañca bhadde sukhī hohi, gaccha kaññe yathāsukha’’nti.

Sā taṃ vanditvā teneva suvaṇṇapallaṅkena devapuraṃ gatā. Tamatthaṃ pakāsento satthā tisso gāthāyo abhāsi –

139.

‘‘Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Añjaliṃ paggahetvāna, tamhā ṭhānā apakkami.

140.

‘‘Yo ca tassāsi pallaṅko, sovaṇṇo sopavāhano;

Sauttaracchadapaññāso, sahassapaṭiyatthato;

Tameva pallaṅkamāruyha, agā devāna santike.

141.

‘‘Tamokkamiva āyantiṃ, jalantiṃ vijjutaṃ yathā;

Patīto sumano vitto, devindo adadā vara’’nti.

Tattha okkamivāti dīpakaṃ viya. ‘‘Patīto’’tiādīhi tuṭṭhākārova dassito adadā varanti āgantvā vanditvā ṭhitāya tuṭṭho varaṃ adāsi.

Sā tassa santike varaṃ gaṇhantī osānagāthamāha –

142.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Nisippalobhikā gacche, etaṃ sakka varaṃ vare’’ti.

Tassattho – ‘‘sakka devarāja, sace me tvaṃ varaṃ ado, puna isipalobhikāya na gaccheyyaṃ, mā maṃ etadatthāya pahiṇeyyāsi, etaṃ varaṃ vare yācāmī’’ti.

Satthā tassa bhikkhuno imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā alambusā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā mahāisi pana ahameva ahosinti.

Alambusājātakavaṇṇanā tatiyā.

 


  Home Oben Index Next