Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Suttanipātapāḷi

1. Uragavaggo

1. Uragasuttaṃ

1.

Yo [yo ve (syā.)] uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi [osadhebhi (ka.)];

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ [jiṇṇamiva tacaṃ (sī. syā. kaṃ. pī.), jiṇṇamivā tacaṃ (?)] purāṇaṃ.

2.

Yo rāgamudacchidā asesaṃ, bhisapupphaṃva saroruhaṃ [sareruhaṃ (ka.)] vigayha;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ, purāṇaṃ.

3.

Yo taṇhamudacchidā asesaṃ, saritaṃ sīghasaraṃ visosayitvā;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

4.

Yo mānamudabbadhī asesaṃ, naḷasetuṃva sudubbalaṃ mahogho;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

5.

Yo nājjhagamā bhavesu sāraṃ, vicinaṃ pupphamiva [pupphamiva (bahūsu)] udumbaresu;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

6.

Yassantarato na santi kopā, itibhavābhavatañca [itibbhavābhavatañca (ka.)] vītivatto;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

7.

Yassa vitakkā vidhūpitā, ajjhattaṃ suvikappitā asesā;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

8.

Yo nāccasārī na paccasārī, sabbaṃ accagamā imaṃ papañcaṃ;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

9.

Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti ñatvā [utvā (syā. pī. ka.)] loke;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

10.

Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti vītalobho;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

11.

Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti vītarāgo;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

12.

Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti vītadoso;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

13.

Yo nāccasārī na paccasārī, sabbaṃ vitathamidanti vītamoho;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

14.

Yassānusayā na santi keci, mūlā ca akusalā samūhatāse;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

15.

Yassa darathajā na santi keci, oraṃ āgamanāya paccayāse;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

16.

Yassa vanathajā na santi keci, vinibandhāya bhavāya hetukappā;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

17.

Yo nīvaraṇe pahāya pañca, anigho tiṇṇakathaṃkatho visallo;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇaṃ.

Uragasuttaṃ paṭhamaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus