35.
Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.
36.
Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.
37.
Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave [sandhave (ka.)] pekkhamāno, eko care khaggavisāṇakappo.
38.
Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīrova [vaṃsakaḷīrova (sī.), vaṃsākaḷīrova (syā. kaṃ. pī.), vaṃsekaḷīrova (niddesa)] sajjamāno, eko care khaggavisāṇakappo.
39.
Migo araññamhi yathā abaddho [abandho (syā. kaṃ.)], yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
40.
Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
41.
Khiḍḍā ratī hoti sahāyamajjhe, puttesu ca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.
42.
Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.
43.
Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.
44.
Oropayitvā gihibyañjanāni [gihivyañjanāni (syā. kaṃ. pī.)], sañchinnapatto [saṃsīnapatto (sī.)] yathā koviḷāro;
Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.
45.
Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
46.
No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
47.
Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.
48.
Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;
Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.
49.
Evaṃ dutiyena [dutiyena (sabbattha)] sahā mamassa, vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.
50.
Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
51.
Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
52.
Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape [ḍaṃsasiriṃsape (sī. syā. kaṃ. pī.)] ca;
Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo.
53.
Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
Yathābhirantaṃ viharaṃ [vihare (sī. pī. niddesa)] araññe, eko care khaggavisāṇakappo.
54.
Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye [phussaye (syā.)] sāmayikaṃ vimuttiṃ;
Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.
55.
Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.
56.
Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;
Nirāsayo [nirāsāso (ka.)] sabbaloke bhavitvā, eko care khaggavisāṇakappo.
57.
Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.
58.
Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.
59.
Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
Vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.
60.
Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni [bandhavāni ca (pī.)];
Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.
61.
Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;
Gaḷo eso iti ñatvā mutīmā [matīmā (syā. ka.)], eko care khaggavisāṇakappo.
62.
Sandālayitvāna [padālayitvāna (ka.)] saṃyojanāni, jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.
63.
Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.
64.
Ohārayitvā gihibyañjanāni, sañchannapatto [sañchinnapatto (syā. pī.), pacchinnapatto (ka.)] yathā pārichatto;
Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.
65.
Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto [appaṭibandhacitto (ka.)], eko care khaggavisāṇakappo.
66.
Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
Anissito chetva [chetvā (syā. pī. ka.)] sinehadosaṃ [snehadosaṃ (ka.)], eko care khaggavisāṇakappo.
67.
Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.
68.
Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.
69.
Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;
Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.
70.
Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo [anelamūgo (syā. pī. ka.)] sutavā satīmā;
Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.
71.
Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
Padumaṃva toyena alippamāno [alimpamāno (sī. syā. ka.)], eko care khaggavisāṇakappo.
72.
Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.
73.
Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;
Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.
74.
Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.
75.
Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
Attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo.
Khaggavisāṇasuttaṃ tatiyaṃ niṭṭhitaṃ.