Khuddakanikāye

Suttanipātapāḷi

1. Uragavaggo

3. Khaggavisāṇasuttaṃ

35.

Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.

36.

Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;

Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.

37.

Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;

Etaṃ bhayaṃ santhave [sandhave (ka.)] pekkhamāno, eko care khaggavisāṇakappo.

38.

Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;

Vaṃsakkaḷīrova [vaṃsakaḷīrova (sī.), vaṃsākaḷīrova (syā. kaṃ. pī.), vaṃsekaḷīrova (niddesa)] sajjamāno, eko care khaggavisāṇakappo.

39.

Migo araññamhi yathā abaddho [abandho (syā. kaṃ.)], yenicchakaṃ gacchati gocarāya;

Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

40.

Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;

Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

41.

Khiḍḍā ratī hoti sahāyamajjhe, puttesu ca vipulaṃ hoti pemaṃ;

Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.

42.

Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;

Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

43.

Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;

Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.

44.

Oropayitvā gihibyañjanāni [gihivyañjanāni (syā. kaṃ. pī.)], sañchinnapatto [saṃsīnapatto (sī.)] yathā koviḷāro;

Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

45.

Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

46.

No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

47.

Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;

Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.

48.

Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;

Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.

49.

Evaṃ dutiyena [dutiyena (sabbattha)] sahā mamassa, vācābhilāpo abhisajjanā vā;

Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.

50.

Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

51.

Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;

Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

52.

Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape [ḍaṃsasiriṃsape (sī. syā. kaṃ. pī.)] ca;

Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo.

53.

Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;

Yathābhirantaṃ viharaṃ [vihare (sī. pī. niddesa)] araññe, eko care khaggavisāṇakappo.

54.

Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye [phussaye (syā.)] sāmayikaṃ vimuttiṃ;

Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.

55.

Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;

Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

56.

Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;

Nirāsayo [nirāsāso (ka.)] sabbaloke bhavitvā, eko care khaggavisāṇakappo.

57.

Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;

Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

58.

Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;

Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

59.

Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;

Vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.

60.

Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni [bandhavāni ca (pī.)];

Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.

61.

Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;

Gaḷo eso iti ñatvā mutīmā [matīmā (syā. ka.)], eko care khaggavisāṇakappo.

62.

Sandālayitvāna [padālayitvāna (ka.)] saṃyojanāni, jālaṃva bhetvā salilambucārī;

Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

63.

Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;

Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.

64.

Ohārayitvā gihibyañjanāni, sañchannapatto [sañchinnapatto (syā. pī.), pacchinnapatto (ka.)] yathā pārichatto;

Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

65.

Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;

Kule kule appaṭibaddhacitto [appaṭibandhacitto (ka.)], eko care khaggavisāṇakappo.

66.

Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;

Anissito chetva [chetvā (syā. pī. ka.)] sinehadosaṃ [snehadosaṃ (ka.)], eko care khaggavisāṇakappo.

67.

Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;

Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.

68.

Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;

Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.

69.

Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;

Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.

70.

Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo [anelamūgo (syā. pī. ka.)] sutavā satīmā;

Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.

71.

Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;

Padumaṃva toyena alippamāno [alimpamāno (sī. syā. ka.)], eko care khaggavisāṇakappo.

72.

Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;

Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.

73.

Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;

Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.

74.

Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;

Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.

75.

Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;

Attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo.

Khaggavisāṇasuttaṃ tatiyaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus