153.
‘‘Ajja pannaraso uposatho, (iti sātāgiro yakkho)
Dibbā [dibyā (sī. syā. kaṃ. pī.)] ratti upaṭṭhitā;
Anomanāmaṃ satthāraṃ, handa passāma gotamaṃ’’.
154.
‘‘Kacci mano supaṇihito, (iti hemavato yakkho)
Sabbabhūtesu tādino;
Kacci iṭṭhe aniṭṭhe ca, saṅkappassa vasīkatā’’.
155.
‘‘Mano cassa supaṇihito, (iti sātāgiro yakkho)
Sabbabhūtesu tādino;
Atho iṭṭhe aniṭṭhe ca, saṅkappassa vasīkatā’’.
156.
‘‘Kacci adinnaṃ nādiyati, (iti hemavato yakkho)
Kacci pāṇesu saññato;
Kacci ārā pamādamhā, kacci jhānaṃ na riñcati’’.
157.
‘‘Na so adinnaṃ ādiyati, (iti sātāgiro yakkho)
Atho pāṇesu saññato;
Atho ārā pamādamhā, buddho jhānaṃ na riñcati’’.
158.
‘‘Kacci musā na bhaṇati, (iti hemavato yakkho)
Kacci na khīṇabyappatho;
Kacci vebhūtiyaṃ nāha, kacci samphaṃ na bhāsati’’.
159.
‘‘Musā ca so na bhaṇati, (iti sātāgiro yakkho)
Atho na khīṇabyappatho;
Atho vebhūtiyaṃ nāha, mantā atthaṃ ca [atthaṃ so (sī. pī. ka.)] bhāsati’’.
160.
‘‘Kacci na rajjati kāmesu, (iti hemavato yakkho)
Kacci cittaṃ anāvilaṃ;
Kacci mohaṃ atikkanto, kacci dhammesu cakkhumā’’.
161.
‘‘Na so rajjati kāmesu, (iti sātāgiro yakkho)
Atho cittaṃ anāvilaṃ;
Sabbamohaṃ atikkanto, buddho dhammesu cakkhumā’’.
162.
‘‘Kacci vijjāya sampanno, (iti hemavato yakkho )
Kacci saṃsuddhacāraṇo;
Kaccissa āsavā khīṇā, kacci natthi punabbhavo’’.
163.
‘‘Vijjāya ceva sampanno, (iti sātāgiro yakkho)
Atho saṃsuddhacāraṇo;
Sabbassa āsavā khīṇā, natthi tassa punabbhavo’’.
164.
‘‘Sampannaṃ munino cittaṃ, kammunā byappathena ca;
Vijjācaraṇasampannaṃ, dhammato naṃ pasaṃsati’’.
165.
‘‘Sampannaṃ munino cittaṃ, kammunā byappathena ca;
Vijjācaraṇasampannaṃ, dhammato anumodasi’’.
166.
‘‘Sampannaṃ munino cittaṃ, kammunā byappathena ca;
Vijjācaraṇasampannaṃ, handa passāma gotamaṃ.
167.
‘‘Eṇijaṅghaṃ kisaṃ vīraṃ [dhīraṃ (syā.)], appāhāraṃ alolupaṃ;
Muniṃ vanasmiṃ jhāyantaṃ, ehi passāma gotamaṃ.
168.
‘‘Sīhaṃvekacaraṃ nāgaṃ, kāmesu anapekkhinaṃ;
Upasaṅkamma pucchāma, maccupāsappamocanaṃ.
169.
‘‘Akkhātāraṃ pavattāraṃ, sabbadhammāna pāraguṃ;
Buddhaṃ verabhayātītaṃ, mayaṃ pucchāma gotamaṃ’’.
170.
‘‘Kismiṃ loko samuppanno, (iti hemavato yakkho)
Kismiṃ kubbati santhavaṃ [sandhavaṃ (ka.)];
Kissa loko upādāya, kismiṃ loko vihaññati’’.
171.
‘‘Chasu [chassu (sī. pī.)] loko samuppanno, (hemavatāti bhagavā)
Chasu kubbati santhavaṃ;
Channameva upādāya, chasu loko vihaññati’’.
172.
‘‘Katamaṃ taṃ upādānaṃ, yattha loko vihaññati;
Niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccati’’ [pamuñcati (syā.)].
173.
‘‘Pañca kāmaguṇā loke, manochaṭṭhā paveditā;
Ettha chandaṃ virājetvā, evaṃ dukkhā pamuccati.
174.
‘‘Etaṃ lokassa niyyānaṃ, akkhātaṃ vo yathātathaṃ;
Etaṃ vo ahamakkhāmi, evaṃ dukkhā pamuccati’’.
175.
‘‘Ko sūdha tarati oghaṃ, kodha tarati aṇṇavaṃ;
Appatiṭṭhe anālambe, ko gambhīre na sīdati’’.
176.
‘‘Sabbadā sīlasampanno, paññavā susamāhito;
Ajjhattacintī [ajjhattasaññī (syā. kaṃ. ka.)] satimā, oghaṃ tarati duttaraṃ.
177.
‘‘Virato kāmasaññāya, sabbasaṃyojanātigo;
Nandībhavaparikkhīṇo, so gambhīre na sīdati’’.
178.
‘‘Gabbhīrapaññaṃ nipuṇatthadassiṃ, akiñcanaṃ kāmabhave asattaṃ;
Taṃ passatha sabbadhi vippamuttaṃ, dibbe pathe kamamānaṃ mahesiṃ.
179.
‘‘Anomanāmaṃ nipuṇatthadassiṃ, paññādadaṃ kāmālaye asattaṃ;
Taṃ passatha sabbaviduṃ sumedhaṃ, ariye pathe kamamānaṃ mahesiṃ.
180.
‘‘Sudiṭṭhaṃ vata no ajja, suppabhātaṃ suhuṭṭhitaṃ;
Yaṃ addasāma sambuddhaṃ, oghatiṇṇamanāsavaṃ.
181.
‘‘Ime dasasatā yakkhā, iddhimanto yasassino;
Sabbe taṃ saraṇaṃ yanti, tvaṃ no satthā anuttaro.
182.
‘‘Te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ;
Namassamānā sambuddhaṃ, dhammassa ca sudhammata’’nti.
Hemavatasuttaṃ navamaṃ niṭṭhitaṃ.