195.
Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;
Samiñjeti pasāreti, esā kāyassa iñjanā.
196.
Aṭṭhinahārusaṃyutto, tacamaṃsāvalepano;
Chaviyā kāyo paṭicchanno, yathābhūtaṃ na dissati.
197.
Antapūro udarapūro, yakanapeḷassa [yakapeḷassa (sī. syā.)] vatthino;
Hadayassa papphāsassa, vakkassa pihakassa ca.
198.
Siṅghāṇikāya kheḷassa, sedassa ca medassa ca;
Lohitassa lasikāya, pittassa ca vasāya ca.
199.
Athassa navahi sotehi, asucī savati sabbadā;
Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.
200.
Siṅghāṇikā ca nāsato, mukhena vamatekadā;
Pittaṃ semhañca vamati, kāyamhā sedajallikā.
201.
Athassa susiraṃ sīsaṃ, matthaluṅgassa pūritaṃ;
Subhato naṃ maññati, bālo avijjāya purakkhato.
202.
Yadā ca so mato seti, uddhumāto vinīlako;
Apaviddho susānasmiṃ, anapekkhā honti ñātayo.
203.
Khādanti naṃ suvānā [supāṇā (pī.)] ca, siṅgālā [sigālā (sī. syā. kaṃ. pī.)] vakā kimī;
Kākā gijjhā ca khādanti, ye caññe santi pāṇino.
204.
Sutvāna buddhavacanaṃ, bhikkhu paññāṇavā idha;
So kho naṃ parijānāti, yathābhūtañhi passati.
205.
Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Ajjhattañca bahiddhā ca, kāye chandaṃ virājaye.
206.
Chandarāgaviratto so, bhikkhu paññāṇavā idha;
Ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutaṃ.
207.
Dvipādakoyaṃ [dipādakoyaṃ (sī. syā. kaṃ. pī.)] asuci, duggandho parihārati [parihīrati (sī. syā. kaṃ. pī.)];
Nānākuṇapaparipūro, vissavanto tato tato.
208.
Etādisena kāyena, yo maññe uṇṇametave [unnametave (?)];
Paraṃ vā avajāneyya, kimaññatra adassanāti.
Vijayasuttaṃ ekādasamaṃ niṭṭhitaṃ.