Khuddakanikāye

Suttanipātapāḷi

1. Uragavaggo

11. Vijayasuttaṃ

195.

Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;

Samiñjeti pasāreti, esā kāyassa iñjanā.

196.

Aṭṭhinahārusaṃyutto, tacamaṃsāvalepano;

Chaviyā kāyo paṭicchanno, yathābhūtaṃ na dissati.

197.

Antapūro udarapūro, yakanapeḷassa [yakapeḷassa (sī. syā.)] vatthino;

Hadayassa papphāsassa, vakkassa pihakassa ca.

198.

Siṅghāṇikāya kheḷassa, sedassa ca medassa ca;

Lohitassa lasikāya, pittassa ca vasāya ca.

199.

Athassa navahi sotehi, asucī savati sabbadā;

Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.

200.

Siṅghāṇikā ca nāsato, mukhena vamatekadā;

Pittaṃ semhañca vamati, kāyamhā sedajallikā.

201.

Athassa susiraṃ sīsaṃ, matthaluṅgassa pūritaṃ;

Subhato naṃ maññati, bālo avijjāya purakkhato.

202.

Yadā ca so mato seti, uddhumāto vinīlako;

Apaviddho susānasmiṃ, anapekkhā honti ñātayo.

203.

Khādanti naṃ suvānā [supāṇā (pī.)] ca, siṅgālā [sigālā (sī. syā. kaṃ. pī.)] vakā kimī;

Kākā gijjhā ca khādanti, ye caññe santi pāṇino.

204.

Sutvāna buddhavacanaṃ, bhikkhu paññāṇavā idha;

So kho naṃ parijānāti, yathābhūtañhi passati.

205.

Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Ajjhattañca bahiddhā ca, kāye chandaṃ virājaye.

206.

Chandarāgaviratto so, bhikkhu paññāṇavā idha;

Ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutaṃ.

207.

Dvipādakoyaṃ [dipādakoyaṃ (sī. syā. kaṃ. pī.)] asuci, duggandho parihārati [parihīrati (sī. syā. kaṃ. pī.)];

Nānākuṇapaparipūro, vissavanto tato tato.

208.

Etādisena kāyena, yo maññe uṇṇametave [unnametave (?)];

Paraṃ vā avajāneyya, kimaññatra adassanāti.

Vijayasuttaṃ ekādasamaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus