242.
‘‘Sāmākaciṅgūlakacīnakāni ca, pattapphalaṃ mūlaphalaṃ gavipphalaṃ;
Dhammena laddhaṃ satamasnamānā [satamasamānā (sī. pī.), satamassamānā (syā. kaṃ.)], na kāmakāmā alikaṃ bhaṇanti.
243.
‘‘Yadasnamāno sukataṃ suniṭṭhitaṃ, parehi dinnaṃ payataṃ paṇītaṃ;
Sālīnamannaṃ paribhuñjamāno, so bhuñjasī kassapa āmagandhaṃ.
244.
‘‘Na āmagandho mama kappatīti, icceva tvaṃ bhāsasi brahmabandhu;
Sālīnamannaṃ paribhuñjamāno, sakuntamaṃsehi susaṅkhatehi;
Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pakāro tava āmagandho’’.
245.
‘‘Pāṇātipāto vadhachedabandhanaṃ, theyyaṃ musāvādo nikativañcanāni ca;
Ajjhenakuttaṃ [ajjhena kujjaṃ (sī. pī.)] paradārasevanā, esāmagandho na hi maṃsabhojanaṃ.
246.
‘‘Ye idha kāmesu asaññatā janā, rasesu giddhā asucibhāvamassitā [asucīkamissitā (sī. syā. kaṃ. pī.)];
Natthikadiṭṭhī visamā durannayā, esāmagandho na hi maṃsabhojanaṃ.
247.
‘‘Ye lūkhasā dāruṇā piṭṭhimaṃsikā [ye lūkharasā dāruṇā parapiṭṭhimaṃsikā (ka.)], mittadduno nikkaruṇātimānino;
Adānasīlā na ca denti kassaci, esāmagandho na hi maṃsabhojanaṃ.
248.
‘‘Kodho mado thambho paccupaṭṭhāpanā [paccuṭṭhāpanā ca (sī. syā.), paccuṭṭhāpanā (pī.)], māyā usūyā bhassasamussayo ca;
Mānātimāno ca asabbhi santhavo, esāmagandho na hi maṃsabhojanaṃ.
249.
‘‘Ye pāpasīlā iṇaghātasūcakā, vohārakūṭā idha pāṭirūpikā [pātirūpikā (?)];
Narādhamā yedha karonti kibbisaṃ, esāmagandho na hi maṃsabhojanaṃ.
250.
‘‘Ye idha pāṇesu asaññatā janā, paresamādāya vihesamuyyutā;
Dussīlaluddā pharusā anādarā, esāmagandho na hi maṃsabhojanaṃ.
251.
‘‘Etesu giddhā viruddhātipātino, niccuyyutā pecca tamaṃ vajanti ye;
Patanti sattā nirayaṃ avaṃsirā, esāmagandho na hi maṃsabhojanaṃ.
252.
‘‘Na macchamaṃsānamanāsakattaṃ [na macchamaṃsaṃ na anāsakattaṃ (sī. aṭṭha mūlapāṭho), na maṃcchamaṃsānānāsakattaṃ (syā. ka.)], na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ;
Kharājināni nāggihuttassupasevanā, ye vāpi loke amarā bahū tapā;
Mantāhutī yaññamutūpasevanā, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
253.
‘‘Yo tesu [sotesu (sī. pī.)] gutto viditindriyo care, dhamme ṭhito ajjavamaddave rato;
Saṅgātigo sabbadukkhappahīno, na lippati [na limpati (syā. kaṃ ka.)] diṭṭhasutesu dhīro’’.
254.
Iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ [taṃ (sī. pī.)] vedayi mantapāragū;
Citrāhi gāthāhi munī pakāsayi, nirāmagandho asito durannayo.
255.
Sutvāna buddhassa subhāsitaṃ padaṃ, nirāmagandhaṃ sabbadukkhappanūdanaṃ;
Nīcamano vandi tathāgatassa, tattheva pabbajjamarocayitthāti.
Āmagandhasuttaṃ dutiyaṃ niṭṭhitaṃ.