Khuddakanikāye

Suttanipātapāḷi

2. Cūḷavaggo

2. Āmagandhasuttaṃ

242.

‘‘Sāmākaciṅgūlakacīnakāni ca, pattapphalaṃ mūlaphalaṃ gavipphalaṃ;

Dhammena laddhaṃ satamasnamānā [satamasamānā (sī. pī.), satamassamānā (syā. kaṃ.)], na kāmakāmā alikaṃ bhaṇanti.

243.

‘‘Yadasnamāno sukataṃ suniṭṭhitaṃ, parehi dinnaṃ payataṃ paṇītaṃ;

Sālīnamannaṃ paribhuñjamāno, so bhuñjasī kassapa āmagandhaṃ.

244.

‘‘Na āmagandho mama kappatīti, icceva tvaṃ bhāsasi brahmabandhu;

Sālīnamannaṃ paribhuñjamāno, sakuntamaṃsehi susaṅkhatehi;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pakāro tava āmagandho’’.

245.

‘‘Pāṇātipāto vadhachedabandhanaṃ, theyyaṃ musāvādo nikativañcanāni ca;

Ajjhenakuttaṃ [ajjhena kujjaṃ (sī. pī.)] paradārasevanā, esāmagandho na hi maṃsabhojanaṃ.

246.

‘‘Ye idha kāmesu asaññatā janā, rasesu giddhā asucibhāvamassitā [asucīkamissitā (sī. syā. kaṃ. pī.)];

Natthikadiṭṭhī visamā durannayā, esāmagandho na hi maṃsabhojanaṃ.

247.

‘‘Ye lūkhasā dāruṇā piṭṭhimaṃsikā [ye lūkharasā dāruṇā parapiṭṭhimaṃsikā (ka.)], mittadduno nikkaruṇātimānino;

Adānasīlā na ca denti kassaci, esāmagandho na hi maṃsabhojanaṃ.

248.

‘‘Kodho mado thambho paccupaṭṭhāpanā [paccuṭṭhāpanā ca (sī. syā.), paccuṭṭhāpanā (pī.)], māyā usūyā bhassasamussayo ca;

Mānātimāno ca asabbhi santhavo, esāmagandho na hi maṃsabhojanaṃ.

249.

‘‘Ye pāpasīlā iṇaghātasūcakā, vohārakūṭā idha pāṭirūpikā [pātirūpikā (?)];

Narādhamā yedha karonti kibbisaṃ, esāmagandho na hi maṃsabhojanaṃ.

250.

‘‘Ye idha pāṇesu asaññatā janā, paresamādāya vihesamuyyutā;

Dussīlaluddā pharusā anādarā, esāmagandho na hi maṃsabhojanaṃ.

251.

‘‘Etesu giddhā viruddhātipātino, niccuyyutā pecca tamaṃ vajanti ye;

Patanti sattā nirayaṃ avaṃsirā, esāmagandho na hi maṃsabhojanaṃ.

252.

‘‘Na macchamaṃsānamanāsakattaṃ [na macchamaṃsaṃ na anāsakattaṃ (sī. aṭṭha mūlapāṭho), na maṃcchamaṃsānānāsakattaṃ (syā. ka.)], na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ;

Kharājināni nāggihuttassupasevanā, ye vāpi loke amarā bahū tapā;

Mantāhutī yaññamutūpasevanā, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.

253.

‘‘Yo tesu [sotesu (sī. pī.)] gutto viditindriyo care, dhamme ṭhito ajjavamaddave rato;

Saṅgātigo sabbadukkhappahīno, na lippati [na limpati (syā. kaṃ ka.)] diṭṭhasutesu dhīro’’.

254.

Iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ [taṃ (sī. pī.)] vedayi mantapāragū;

Citrāhi gāthāhi munī pakāsayi, nirāmagandho asito durannayo.

255.

Sutvāna buddhassa subhāsitaṃ padaṃ, nirāmagandhaṃ sabbadukkhappanūdanaṃ;

Nīcamano vandi tathāgatassa, tattheva pabbajjamarocayitthāti.

Āmagandhasuttaṃ dutiyaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus