684.
Ānandajāte tidasagaṇe patīte, sakkañca indaṃ sucivasane ca deve;
Dussaṃ gahetvā atiriva thomayante, asito isi addasa divāvihāre.
685.
Disvāna deve muditamane udagge, cittiṃ karitvāna idamavoca [karitvā idamavocāsi (sī.)] tattha;
‘‘Kiṃ devasaṅgho atiriva kalyarūpo, dussaṃ gahetvā ramayatha [bhamayatha (sī.)] kiṃ paṭicca.
686.
‘‘Yadāpi āsī asurehi saṅgamo, jayo surānaṃ asurā parājitā.
Tadāpi netādiso lomahaṃsano, kimabbhutaṃ daṭṭhu marū pamoditā.
687.
‘‘Seḷenti gāyanti ca vādayanti ca, bhujāni phoṭenti [poṭhenti (sī. pī.), pothenti (ka.)] ca naccayanti ca;
Pucchāmi vohaṃ merumuddhavāsine, dhunātha me saṃsayaṃ khippa mārisā’’.
688.
‘‘So bodhisatto ratanavaro atulyo, manussaloke hitasukhatthāya [hitasukhatāya (sī. syā. pī.)] jāto;
Sakyāna gāme janapade lumbineyye, tenamha tuṭṭhā atiriva kalyarūpā.
689.
‘‘So sabbasattuttamo aggapuggalo, narāsabho sabbapajānamuttamo;
Vattessati cakkamisivhaye vane, nadaṃva sīho balavā migābhibhū’’.
690.
Taṃ saddaṃ sutvā turitamavasarī so, suddhodanassa tada bhavanaṃ upāvisi [upāgami (sī. pī.)];
Nisajja tattha idamavocāsi sakye, ‘‘kuhiṃ kumāro ahamapi daṭṭhukāmo’’.
691.
Tato kumāraṃ jalitamiva suvaṇṇaṃ, ukkāmukheva sukusalasampahaṭṭhaṃ [sukusalena sampahaṭṭhaṃ (ka.)];
Daddallamānaṃ [daddaḷhamānaṃ (ka.)] siriyā anomavaṇṇaṃ, dassesu puttaṃ asitavhayassa sakyā.
692.
Disvā kumāraṃ sikhimiva pajjalantaṃ, tārāsabhaṃva nabhasigamaṃ visuddhaṃ;
Sūriyaṃ tapantaṃ saradarivabbhamuttaṃ, ānandajāto vipulamalattha pītiṃ.
693.
Anekasākhañca sahassamaṇḍalaṃ, chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vītipatanti cāmarā, na dissare cāmarachattagāhakā.
694.
Disvā jaṭī kaṇhasirivhayo isi, suvaṇṇanikkhaṃ viya paṇḍukambale;
Setañca chattaṃ dhariyanta [dhāriyanta (syā.), dhārayantaṃ (sī. ka.)] muddhani, udaggacitto sumano paṭiggahe.
695.
Paṭiggahetvā pana sakyapuṅgavaṃ, jigīsato [jigiṃsako (sī. syā. pī.)] lakkhaṇamantapāragū;
Pasannacitto giramabbhudīrayi, ‘‘anuttarāyaṃ dvipadānamuttamo’’ [dipadānamuttamo (sī. syā. pī.)].
696.
Athattano gamanamanussaranto, akalyarūpo gaḷayati assukāni;
Disvāna sakyā isimavocuṃ rudantaṃ,
‘‘No ce kumāre bhavissati antarāyo’’.
697.
Disvāna sakye isimavoca akalye, ‘‘nāhaṃ kumāre ahitamanussarāmi;
Na cāpimassa bhavissati antarāyo, na orakāyaṃ adhimānasā [adhimanasā (sī. syā.)] bhavātha.
698.
‘‘Sambodhiyaggaṃ phusissatāyaṃ kumāro, so dhammacakkaṃ paramavisuddhadassī;
Vattessatāyaṃ bahujanahitānukampī, vitthārikassa bhavissati brahmacariyaṃ.
699.
‘‘Mamañca āyu na ciramidhāvaseso, athantarā me bhavissati kālakiriyā;
Sohaṃ na sossaṃ [sussaṃ (sī. syā.)] asamadhurassa dhammaṃ, tenamhi aṭṭo byasanaṃgato aghāvī’’.
700.
So sākiyānaṃ vipulaṃ janetvā pītiṃ, antepuramhā niggamā [niragamā (sī. syā.), nigamā (ka. sī.), niragama (pī.)] brahmacārī;
So bhāgineyyaṃ sayaṃ anukampamāno, samādapesi asamadhurassa dhamme.
701.
‘‘Buddhoti ghosaṃ yada [yadi (syā. ka.)] parato suṇāsi, sambodhipatto vivarati dhammamaggaṃ;
Gantvāna tattha samayaṃ paripucchamāno [sayaṃ paripucchiyāno (sī. syā.)], carassu tasmiṃ bhagavati brahmacariyaṃ’’.
702.
Tenānusiṭṭho hitamanena tādinā, anāgate paramavisuddhadassinā;
So nālako upacitapuññasañcayo, jinaṃ patikkhaṃ [pati + ikkhaṃ = patikkhaṃ] parivasi rakkhitindriyo.
703.
Sutvāna ghosaṃ jinavaracakkavattane, gantvāna disvā isinisabhaṃ pasanno;
Moneyyaseṭṭhaṃ munipavaraṃ apucchi, samāgate asitāvhayassa sāsaneti.
Vatthugāthā niṭṭhitā.
704.
‘‘Aññātametaṃ vacanaṃ, asitassa yathātathaṃ;
Taṃ taṃ gotama pucchāmi, sabbadhammāna pāraguṃ.
705.
‘‘Anagāriyupetassa, bhikkhācariyaṃ jigīsato;
Muni pabrūhi me puṭṭho, moneyyaṃ uttamaṃ padaṃ’’.
706.
‘‘Moneyyaṃ te upaññissaṃ, (iti bhagavā) dukkaraṃ durabhisambhavaṃ;
Handa te naṃ pavakkhāmi, santhambhassu daḷho bhava.
707.
‘‘Samānabhāgaṃ kubbetha, gāme akkuṭṭhavanditaṃ;
Manopadosaṃ rakkheyya, santo anuṇṇato care.
708.
‘‘Uccāvacā niccharanti, dāye aggisikhūpamā;
Nāriyo muniṃ palobhenti, tāsu taṃ mā palobhayuṃ.
709.
‘‘Virato methunā dhammā, hitvā kāme paropare [parovare (sī. pī.), varāvare (syā.)];
Aviruddho asāratto, pāṇesu tasathāvare.
710.
‘‘Yathā ahaṃ tathā ete, yathā ete tathā ahaṃ;
Attānaṃ upamaṃ katvā, na haneyya na ghātaye.
711.
‘‘Hitvā icchañca lobhañca, yattha satto puthujjano;
Cakkhumā paṭipajjeyya, tareyya narakaṃ imaṃ.
712.
‘‘Ūnūdaro mitāhāro, appicchassa alolupo;
Sadā [sa ve (pī.)] icchāya nicchāto, aniccho hoti nibbuto.
713.
‘‘Sa piṇḍacāraṃ caritvā, vanantamabhihāraye;
Upaṭṭhito rukkhamūlasmiṃ, āsanūpagato muni.
714.
‘‘Sa jhānapasuto dhīro, vanante ramito siyā;
Jhāyetha rukkhamūlasmiṃ, attānamabhitosayaṃ.
715.
‘‘Tato ratyā vivasāne [vivasane (sī. syā. pī.)], gāmantamabhihāraye;
Avhānaṃ nābhinandeyya, abhihārañca gāmato.
716.
‘‘Na munī gāmamāgamma, kulesu sahasā care;
Ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe.
717.
‘‘Alatthaṃ yadidaṃ sādhu, nālatthaṃ kusalaṃ iti;
Ubhayeneva so tādī, rukkhaṃvupanivattati [rukkhaṃvu’pativattati (ka.), rukkhaṃva upātivattati (syā.)].
718.
‘‘Sa pattapāṇi vicaranto, amūgo mūgasammato;
Appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniyā.
719.
‘‘Uccāvacā hi paṭipadā, samaṇena pakāsitā;
Na pāraṃ diguṇaṃ yanti, nayidaṃ ekaguṇaṃ mutaṃ.
720.
‘‘Yassa ca visatā natthi, chinnasotassa bhikkhuno;
Kiccākiccappahīnassa, pariḷāho na vijjati.
721.
‘‘Moneyyaṃ te upaññissaṃ, khuradhārūpamo bhave;
Jivhāya tālumāhacca, udare saññato siyā.
722.
‘‘Alīnacitto ca siyā, na cāpi bahu cintaye;
Nirāmagandho asito, brahmacariyaparāyaṇo.
723.
‘‘Ekāsanassa sikkhetha, samaṇūpāsanassa ca;
Ekattaṃ monamakkhātaṃ, eko ce abhiramissasi;
Atha bhāhisi [bhāsihi (sī. syā. pī.)] dasadisā.
724.
‘‘Sutvā dhīrānaṃ nigghosaṃ, jhāyīnaṃ kāmacāginaṃ;
Tato hiriñca saddhañca, bhiyyo kubbetha māmako.
725.
‘‘Taṃ nadīhi vijānātha, sobbhesu padaresu ca;
Saṇantā yanti kusobbhā [kussubbhā (sī.)], tuṇhīyanti mahodadhī.
726.
‘‘Yadūnakaṃ taṃ saṇati, yaṃ pūraṃ santameva taṃ;
Aḍḍhakumbhūpamo bālo, rahado pūrova paṇḍito.
727.
‘‘Yaṃ samaṇo bahuṃ bhāsati, upetaṃ atthasañhitaṃ;
Jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati.
728.
‘‘Yo ca jānaṃ saṃyatatto, jānaṃ na bahu bhāsati;
Sa munī monamarahati, sa munī monamajjhagā’’ti.
Nālakasuttaṃ ekādasamaṃ niṭṭhitaṃ.