Khuddakanikāye

Suttanipātapāḷi

3. Mahāvaggo

11. Nālakasuttaṃ

684.

Ānandajāte tidasagaṇe patīte, sakkañca indaṃ sucivasane ca deve;

Dussaṃ gahetvā atiriva thomayante, asito isi addasa divāvihāre.

685.

Disvāna deve muditamane udagge, cittiṃ karitvāna idamavoca [karitvā idamavocāsi (sī.)] tattha;

‘‘Kiṃ devasaṅgho atiriva kalyarūpo, dussaṃ gahetvā ramayatha [bhamayatha (sī.)] kiṃ paṭicca.

686.

‘‘Yadāpi āsī asurehi saṅgamo, jayo surānaṃ asurā parājitā.

Tadāpi netādiso lomahaṃsano, kimabbhutaṃ daṭṭhu marū pamoditā.

687.

‘‘Seḷenti gāyanti ca vādayanti ca, bhujāni phoṭenti [poṭhenti (sī. pī.), pothenti (ka.)] ca naccayanti ca;

Pucchāmi vohaṃ merumuddhavāsine, dhunātha me saṃsayaṃ khippa mārisā’’.

688.

‘‘So bodhisatto ratanavaro atulyo, manussaloke hitasukhatthāya [hitasukhatāya (sī. syā. pī.)] jāto;

Sakyāna gāme janapade lumbineyye, tenamha tuṭṭhā atiriva kalyarūpā.

689.

‘‘So sabbasattuttamo aggapuggalo, narāsabho sabbapajānamuttamo;

Vattessati cakkamisivhaye vane, nadaṃva sīho balavā migābhibhū’’.

690.

Taṃ saddaṃ sutvā turitamavasarī so, suddhodanassa tada bhavanaṃ upāvisi [upāgami (sī. pī.)];

Nisajja tattha idamavocāsi sakye, ‘‘kuhiṃ kumāro ahamapi daṭṭhukāmo’’.

691.

Tato kumāraṃ jalitamiva suvaṇṇaṃ, ukkāmukheva sukusalasampahaṭṭhaṃ [sukusalena sampahaṭṭhaṃ (ka.)];

Daddallamānaṃ [daddaḷhamānaṃ (ka.)] siriyā anomavaṇṇaṃ, dassesu puttaṃ asitavhayassa sakyā.

692.

Disvā kumāraṃ sikhimiva pajjalantaṃ, tārāsabhaṃva nabhasigamaṃ visuddhaṃ;

Sūriyaṃ tapantaṃ saradarivabbhamuttaṃ, ānandajāto vipulamalattha pītiṃ.

693.

Anekasākhañca sahassamaṇḍalaṃ, chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vītipatanti cāmarā, na dissare cāmarachattagāhakā.

694.

Disvā jaṭī kaṇhasirivhayo isi, suvaṇṇanikkhaṃ viya paṇḍukambale;

Setañca chattaṃ dhariyanta [dhāriyanta (syā.), dhārayantaṃ (sī. ka.)] muddhani, udaggacitto sumano paṭiggahe.

695.

Paṭiggahetvā pana sakyapuṅgavaṃ, jigīsato [jigiṃsako (sī. syā. pī.)] lakkhaṇamantapāragū;

Pasannacitto giramabbhudīrayi, ‘‘anuttarāyaṃ dvipadānamuttamo’’ [dipadānamuttamo (sī. syā. pī.)].

696.

Athattano gamanamanussaranto, akalyarūpo gaḷayati assukāni;

Disvāna sakyā isimavocuṃ rudantaṃ,

‘‘No ce kumāre bhavissati antarāyo’’.

697.

Disvāna sakye isimavoca akalye, ‘‘nāhaṃ kumāre ahitamanussarāmi;

Na cāpimassa bhavissati antarāyo, na orakāyaṃ adhimānasā [adhimanasā (sī. syā.)] bhavātha.

698.

‘‘Sambodhiyaggaṃ phusissatāyaṃ kumāro, so dhammacakkaṃ paramavisuddhadassī;

Vattessatāyaṃ bahujanahitānukampī, vitthārikassa bhavissati brahmacariyaṃ.

699.

‘‘Mamañca āyu na ciramidhāvaseso, athantarā me bhavissati kālakiriyā;

Sohaṃ na sossaṃ [sussaṃ (sī. syā.)] asamadhurassa dhammaṃ, tenamhi aṭṭo byasanaṃgato aghāvī’’.

700.

So sākiyānaṃ vipulaṃ janetvā pītiṃ, antepuramhā niggamā [niragamā (sī. syā.), nigamā (ka. sī.), niragama (pī.)] brahmacārī;

So bhāgineyyaṃ sayaṃ anukampamāno, samādapesi asamadhurassa dhamme.

701.

‘‘Buddhoti ghosaṃ yada [yadi (syā. ka.)] parato suṇāsi, sambodhipatto vivarati dhammamaggaṃ;

Gantvāna tattha samayaṃ paripucchamāno [sayaṃ paripucchiyāno (sī. syā.)], carassu tasmiṃ bhagavati brahmacariyaṃ’’.

702.

Tenānusiṭṭho hitamanena tādinā, anāgate paramavisuddhadassinā;

So nālako upacitapuññasañcayo, jinaṃ patikkhaṃ [pati + ikkhaṃ = patikkhaṃ] parivasi rakkhitindriyo.

703.

Sutvāna ghosaṃ jinavaracakkavattane, gantvāna disvā isinisabhaṃ pasanno;

Moneyyaseṭṭhaṃ munipavaraṃ apucchi, samāgate asitāvhayassa sāsaneti.

Vatthugāthā niṭṭhitā.

704.

‘‘Aññātametaṃ vacanaṃ, asitassa yathātathaṃ;

Taṃ taṃ gotama pucchāmi, sabbadhammāna pāraguṃ.

705.

‘‘Anagāriyupetassa, bhikkhācariyaṃ jigīsato;

Muni pabrūhi me puṭṭho, moneyyaṃ uttamaṃ padaṃ’’.

706.

‘‘Moneyyaṃ te upaññissaṃ, (iti bhagavā) dukkaraṃ durabhisambhavaṃ;

Handa te naṃ pavakkhāmi, santhambhassu daḷho bhava.

707.

‘‘Samānabhāgaṃ kubbetha, gāme akkuṭṭhavanditaṃ;

Manopadosaṃ rakkheyya, santo anuṇṇato care.

708.

‘‘Uccāvacā niccharanti, dāye aggisikhūpamā;

Nāriyo muniṃ palobhenti, tāsu taṃ mā palobhayuṃ.

709.

‘‘Virato methunā dhammā, hitvā kāme paropare [parovare (sī. pī.), varāvare (syā.)];

Aviruddho asāratto, pāṇesu tasathāvare.

710.

‘‘Yathā ahaṃ tathā ete, yathā ete tathā ahaṃ;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye.

711.

‘‘Hitvā icchañca lobhañca, yattha satto puthujjano;

Cakkhumā paṭipajjeyya, tareyya narakaṃ imaṃ.

712.

‘‘Ūnūdaro mitāhāro, appicchassa alolupo;

Sadā [sa ve (pī.)] icchāya nicchāto, aniccho hoti nibbuto.

713.

‘‘Sa piṇḍacāraṃ caritvā, vanantamabhihāraye;

Upaṭṭhito rukkhamūlasmiṃ, āsanūpagato muni.

714.

‘‘Sa jhānapasuto dhīro, vanante ramito siyā;

Jhāyetha rukkhamūlasmiṃ, attānamabhitosayaṃ.

715.

‘‘Tato ratyā vivasāne [vivasane (sī. syā. pī.)], gāmantamabhihāraye;

Avhānaṃ nābhinandeyya, abhihārañca gāmato.

716.

‘‘Na munī gāmamāgamma, kulesu sahasā care;

Ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe.

717.

‘‘Alatthaṃ yadidaṃ sādhu, nālatthaṃ kusalaṃ iti;

Ubhayeneva so tādī, rukkhaṃvupanivattati [rukkhaṃvu’pativattati (ka.), rukkhaṃva upātivattati (syā.)].

718.

‘‘Sa pattapāṇi vicaranto, amūgo mūgasammato;

Appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniyā.

719.

‘‘Uccāvacā hi paṭipadā, samaṇena pakāsitā;

Na pāraṃ diguṇaṃ yanti, nayidaṃ ekaguṇaṃ mutaṃ.

720.

‘‘Yassa ca visatā natthi, chinnasotassa bhikkhuno;

Kiccākiccappahīnassa, pariḷāho na vijjati.

721.

‘‘Moneyyaṃ te upaññissaṃ, khuradhārūpamo bhave;

Jivhāya tālumāhacca, udare saññato siyā.

722.

‘‘Alīnacitto ca siyā, na cāpi bahu cintaye;

Nirāmagandho asito, brahmacariyaparāyaṇo.

723.

‘‘Ekāsanassa sikkhetha, samaṇūpāsanassa ca;

Ekattaṃ monamakkhātaṃ, eko ce abhiramissasi;

Atha bhāhisi [bhāsihi (sī. syā. pī.)] dasadisā.

724.

‘‘Sutvā dhīrānaṃ nigghosaṃ, jhāyīnaṃ kāmacāginaṃ;

Tato hiriñca saddhañca, bhiyyo kubbetha māmako.

725.

‘‘Taṃ nadīhi vijānātha, sobbhesu padaresu ca;

Saṇantā yanti kusobbhā [kussubbhā (sī.)], tuṇhīyanti mahodadhī.

726.

‘‘Yadūnakaṃ taṃ saṇati, yaṃ pūraṃ santameva taṃ;

Aḍḍhakumbhūpamo bālo, rahado pūrova paṇḍito.

727.

‘‘Yaṃ samaṇo bahuṃ bhāsati, upetaṃ atthasañhitaṃ;

Jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati.

728.

‘‘Yo ca jānaṃ saṃyatatto, jānaṃ na bahu bhāsati;

Sa munī monamarahati, sa munī monamajjhagā’’ti.

Nālakasuttaṃ ekādasamaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus