Khuddakanikāye

Suttanipātapāḷi

4. Aṭṭhakavaggo

5. Paramaṭṭhakasuttaṃ

802.

Paramanti diṭṭhīsu paribbasāno, yaduttari kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.

803.

Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate [sīlabbate (syā.)] mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.

804.

Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.

805.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.

806.

Attaṃ pahāya anupādiyāno, ñāṇepi so nissayaṃ no karoti;

Sa ve viyattesu [viyuttesu (sī. aṭṭha.), dviyattesu (ka.)] na vaggasārī, diṭṭhimpi [diṭṭhimapi (ka.)] so na pacceti kiñci.

807.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ.

808.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.

809.

Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādīti.

Paramaṭṭhakasuttaṃ pañcamaṃ niṭṭhitaṃ.

6. Jarāsuttaṃ

810.

Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati [mīyati (sī. aṭṭha.)];

Yo cepi aticca jīvati, atha kho so jarasāpi miyyati.

811.

Socanti janā mamāyite, na hi santi [na hi santā (sī.), na hī santi (katthaci)] niccā pariggahā;

Vinābhāvasantamevidaṃ, iti disvā nāgāramāvase.

812.

Maraṇenapi taṃ pahīyati [pahiyyati (sī. syā. ka.)], yaṃ puriso mamidanti [mamayidanti (sī. syā. ka.), mamāyanti (ka.)] maññati;

Etampi viditvā [etaṃ disvāna (niddese), etampi viditva (?)] paṇḍito, na mamattāya nametha māmako.

813.

Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;

Evampi piyāyitaṃ janaṃ, petaṃ kālakataṃ na passati.

814.

Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati [nāmamevā vasissati (sī. syā. pī.)];

Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno.

815.

Sokapparidevamaccharaṃ [sokaparidevamaccharaṃ (sī. syā. pī.), sokaṃ paridevamaccharaṃ (?)], na jahanti giddhā mamāyite;

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.

816.

Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;

Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.

817.

Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;

Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati [lippati (sī. pī.)].

818.

Udabindu yathāpi pokkhare, padume vāri yathā na limpati;

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutaṃ mutesu vā.

819.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vā;

Nāññena visuddhimicchati, na hi so rajjati no virajjatīti.

Jarāsuttaṃ chaṭṭhaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus