802.
Paramanti diṭṭhīsu paribbasāno, yaduttari kurute jantu loke;
Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.
803.
Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate [sīlabbate (syā.)] mute vā;
Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.
804.
Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.
805.
Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;
Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.
806.
Attaṃ pahāya anupādiyāno, ñāṇepi so nissayaṃ no karoti;
Sa ve viyattesu [viyuttesu (sī. aṭṭha.), dviyattesu (ka.)] na vaggasārī, diṭṭhimpi [diṭṭhimapi (ka.)] so na pacceti kiñci.
807.
Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;
Nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ.
808.
Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;
Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.
809.
Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;
Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādīti.
Paramaṭṭhakasuttaṃ pañcamaṃ niṭṭhitaṃ.
810.
Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati [mīyati (sī. aṭṭha.)];
Yo cepi aticca jīvati, atha kho so jarasāpi miyyati.
811.
Socanti janā mamāyite, na hi santi [na hi santā (sī.), na hī santi (katthaci)] niccā pariggahā;
Vinābhāvasantamevidaṃ, iti disvā nāgāramāvase.
812.
Maraṇenapi taṃ pahīyati [pahiyyati (sī. syā. ka.)], yaṃ puriso mamidanti [mamayidanti (sī. syā. ka.), mamāyanti (ka.)] maññati;
Etampi viditvā [etaṃ disvāna (niddese), etampi viditva (?)] paṇḍito, na mamattāya nametha māmako.
813.
Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;
Evampi piyāyitaṃ janaṃ, petaṃ kālakataṃ na passati.
814.
Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati [nāmamevā vasissati (sī. syā. pī.)];
Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno.
815.
Sokapparidevamaccharaṃ [sokaparidevamaccharaṃ (sī. syā. pī.), sokaṃ paridevamaccharaṃ (?)], na jahanti giddhā mamāyite;
Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.
816.
Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;
Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.
817.
Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;
Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati [lippati (sī. pī.)].
818.
Udabindu yathāpi pokkhare, padume vāri yathā na limpati;
Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutaṃ mutesu vā.
819.
Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vā;
Nāññena visuddhimicchati, na hi so rajjati no virajjatīti.
Jarāsuttaṃ chaṭṭhaṃ niṭṭhitaṃ.