[cūḷaviyūhasuttaṃ (sī. syā. niddesa)]
884.
Sakaṃsakaṃdiṭṭhiparibbasānā, viggayha nānā kusalā vadanti;
Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.
885.
Evampi viggayha vivādayanti, bālo paro akkusaloti [akusaloti (sī. syā. pī.)] cāhu;
Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.
886.
Parassa ce dhammamanānujānaṃ, bālomako [bālo mago (sī. syā. ka.)] hoti nihīnapañño;
Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.
887.
Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā mutīmā;
Na tesaṃ koci parihīnapañño [kocipi nihīnapañño (sī. syā. ka.)], diṭṭhī hi tesampi tathā samattā.
888.
Na vāhametaṃ tathiyanti [tathivanti (syā. ka.)] brūmi, yamāhu bālā mithu aññamaññaṃ;
Sakaṃsakaṃdiṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.
889.
Yamāhu saccaṃ tathiyanti eke, tamāhu aññe [aññepi (syā.), aññe ca (?)] tucchaṃ musāti;
Evampi vigayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.
890.
Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;
Nānā te [nānāto (ka.)] saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.
891.
Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā;
Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.
892.
Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;
Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.
893.
Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;
Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.
894.
Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;
Sayamattanā so kusalo vadāno, aññaṃ vimāneti tadeva pāva.
895.
Atisāradiṭṭhiyāva so samatto, mānena matto paripuṇṇamānī;
Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.
896.
Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;
Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.
897.
Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te [suddhimakevalīno (sī.)];
Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā [tyābhirattā (syā. ka.)].
898.
Idheva suddhi iti vādayanti, nāññesu dhammesu visuddhimāhu;
Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.
899.
Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;
Sayameva so medhagamāvaheyya [medhakaṃ āvaheyya (sī. pī.)], paraṃ vadaṃ bālamasuddhidhammaṃ.
900.
Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa [uddaṃ so (sī. syā. pī.)] lokasmiṃ vivādameti;
Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi.
Cūḷabyūhasuttaṃ dvādasamaṃ niṭṭhitaṃ.