Khuddakanikāye

Suttanipātapāḷi

4. Aṭṭhakavaggo

12. Cūḷabyūhasuttaṃ

[cūḷaviyūhasuttaṃ (sī. syā. niddesa)]

884.

Sakaṃsakaṃdiṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.

885.

Evampi viggayha vivādayanti, bālo paro akkusaloti [akusaloti (sī. syā. pī.)] cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.

886.

Parassa ce dhammamanānujānaṃ, bālomako [bālo mago (sī. syā. ka.)] hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.

887.

Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā mutīmā;

Na tesaṃ koci parihīnapañño [kocipi nihīnapañño (sī. syā. ka.)], diṭṭhī hi tesampi tathā samattā.

888.

Na vāhametaṃ tathiyanti [tathivanti (syā. ka.)] brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃsakaṃdiṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.

889.

Yamāhu saccaṃ tathiyanti eke, tamāhu aññe [aññepi (syā.), aññe ca (?)] tucchaṃ musāti;

Evampi vigayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.

890.

Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te [nānāto (ka.)] saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.

891.

Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.

892.

Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.

893.

Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.

894.

Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalo vadāno, aññaṃ vimāneti tadeva pāva.

895.

Atisāradiṭṭhiyāva so samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.

896.

Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.

897.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te [suddhimakevalīno (sī.)];

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā [tyābhirattā (syā. ka.)].

898.

Idheva suddhi iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.

899.

Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;

Sayameva so medhagamāvaheyya [medhakaṃ āvaheyya (sī. pī.)], paraṃ vadaṃ bālamasuddhidhammaṃ.

900.

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa [uddaṃ so (sī. syā. pī.)] lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi.

Cūḷabyūhasuttaṃ dvādasamaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus