1054.
‘‘Na gaṇena purakkhato care, vimano hoti samādhi dullabho;
Nānājanasaṅgaho dukho, iti disvāna gaṇaṃ na rocaye.
1055.
‘‘Na kulāni upabbaje muni, vimano hoti samādhi dullabho;
So ussukko rasānugiddho, atthaṃ riñcati yo sukhāvaho.
1056.
‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;
Sukhumaṃ salla durubbahaṃ, sakkāro kāpurisena dujjaho.
1057.
‘‘Senāsanamhā oruyha, nagaraṃ piṇḍāya pāvisiṃ;
Bhuñjantaṃ purisaṃ kuṭṭhiṃ, sakkaccaṃ taṃ upaṭṭhahiṃ.
1058.
‘‘So me [taṃ (sī. ka.)] pakkena hatthena, ālopaṃ upanāmayi;
Ālopaṃ pakkhipantassa, aṅguli cettha [pettha (sī. ka.)] chijjatha.
1059.
‘‘Kuṭṭamūlañca [kuḍḍamūlañca (sī. syā.)] nissāya, ālopaṃ taṃ abhuñjisaṃ;
Bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjati.
1060.
‘‘Uttiṭṭhapiṇḍo āhāro, pūtimuttañca osadhaṃ;
Senāsanaṃ rukkhamūlaṃ, paṃsukūlañca cīvaraṃ;
Yassete abhisambhutvā [abhibhuñjati (?)], sa ve cātuddiso naro.
1061.
‘‘Yattha eke vihaññanti, āruhantā siluccayaṃ;
Tassa buddhassa dāyādo, sampajāno patissato;
Iddhibalenupatthaddho, kassapo abhirūhati.
1062.
‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;
Jhāyati anupādāno, pahīnabhayabheravo.
1063.
‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;
Jhāyati anupādāno, ḍayhamānesu nibbuto.
1064.
‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;
Jhāyati anupādāno, katakicco anāsavo.
1065.
‘‘Karerimālāvitatā, bhūmibhāgā manoramā;
Kuñjarābhirudā rammā, te selā ramayanti maṃ.
1066.
‘‘Nīlabbhavaṇṇā rucirā, vārisītā sucindharā;
Indagopakasañchannā, te selā ramayanti maṃ.
1067.
‘‘Nīlabbhakūṭasadisā, kūṭāgāravarūpamā;
Vāraṇābhirudā rammā, te selā ramayanti maṃ.
1068.
‘‘Abhivuṭṭhā rammatalā, nagā isibhi sevitā;
Abbhunnaditā sikhīhi, te selā ramayanti maṃ.
1069.
‘‘Alaṃ jhāyitukāmassa, pahitattassa me sato;
Alaṃ me atthakāmassa [attakāmassa (?)], pahitattassa bhikkhuno.
1070.
‘‘Alaṃ me phāsukāmassa, pahitattassa bhikkhuno;
Alaṃ me yogakāmassa, pahitattassa tādino.
1071.
‘‘Umāpupphena samānā, gaganāvabbhachāditā;
Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.
1072.
‘‘Anākiṇṇā gahaṭṭhehi, migasaṅghanisevitā;
Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.
1073.
‘‘Acchodikā puthusilā, gonaṅgulamigāyutā;
Ambusevālasañchannā, te selā ramayanti maṃ.
1074.
‘‘Na pañcaṅgikena turiyena, rati me hoti tādisī;
Yathā ekaggacittassa, sammā dhammaṃ vipassato.
1075.
‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;
Ussukko so rasānugiddho, atthaṃ riñcati yo sukhāvaho.
1076.
‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya anattaneyyametaṃ;
Kicchati kāyo kilamati, dukkhito so samathaṃ na vindati.
1077.
‘‘Oṭṭhappahatamattena, attānampi na passati;
Patthaddhagīvo carati, ahaṃ seyyoti maññati.
1078.
‘‘Aseyyo seyyasamānaṃ, bālo maññati attānaṃ;
Na taṃ viññū pasaṃsanti, patthaddhamānasaṃ naraṃ.
1079.
‘‘Yo ca seyyohamasmīti, nāhaṃ seyyoti vā pana;
Hīno taṃsadiso [tīnohaṃ sadiso (syā.)] vāti, vidhāsu na vikampati.
1080.
‘‘Paññavantaṃ tathā tādiṃ, sīlesu susamāhitaṃ;
Cetosamathamanuttaṃ, tañce viññū pasaṃsare.
1081.
‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;
Ārakā hoti saddhammā, nabhato puthavī yathā.
1082.
‘‘Yesañca hiri ottappaṃ, sadā sammā upaṭṭhitaṃ;
Virūḷhabrahmacariyā te, tesaṃ khīṇā punabbhavā.
1083.
‘‘Uddhato capalo bhikkhu, paṃsukūlena pāruto;
Kapīva sīhacammena, na so tenupasobhati.
1084.
‘‘Anuddhato acapalo, nipako saṃvutindriyo;
Sobhati paṃsukūlena, sīhova girigabbhare.
1085.
‘‘Ete sambahulā devā, iddhimanto yasassino;
Dasadevasahassāni, sabbe te brahmakāyikā.
1086.
‘‘Dhammasenāpatiṃ vīraṃ, mahājhāyiṃ samāhitaṃ;
Sāriputtaṃ namassantā, tiṭṭhanti pañjalīkatā.
1087.
‘‘‘Namo te purisājañña, namo te purisuttama;
Yassa te nābhijānāma, yampi nissāya jhāyati [jhāyasi (ka. aṭṭha.)].
1088.
‘‘‘Accheraṃ vata buddhānaṃ, gambhīro gocaro sako;
Ye mayaṃ nābhijānāma, vālavedhisamāgatā’.
1089.
‘‘Taṃ tathā devakāyehi, pūjitaṃ pūjanārahaṃ;
Sāriputtaṃ tadā disvā, kappinassa sitaṃ ahu.
1090.
‘‘Yāvatā buddhakhettamhi, ṭhapayitvā mahāmuniṃ;
Dhutaguṇe visiṭṭhohaṃ, sadiso me na vijjati.
1091.
‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, natthi dāni punabbhavo.
1092.
‘‘Na cīvare na sayane, bhojane nupalimpati;
Gotamo anappameyyo, muḷālapupphaṃ vimalaṃva;
Ambunā nekkhammaninno, tibhavābhinissaṭo.
1093.
‘‘Satipaṭṭhānagīvo so, saddhāhattho mahāmuni;
Paññāsīso mahāñāṇī, sadā carati nibbuto’’ti.
… Mahākassapo thero….
Cattālīsanipāto niṭṭhito.
Tatruddānaṃ –
Cattālīsanipātamhi, mahākassapasavhayo;
Ekova thero gāthāyo, cattāsīla duvepi cāti.