1094.
‘‘Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;
Aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.
1095.
‘‘Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;
Rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.
1096.
‘‘Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;
Vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.
1097.
‘‘Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;
Paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.
1098.
‘‘Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;
Māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.
1099.
‘‘Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;
Yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.
1100.
‘‘Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;
Na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.
1101.
‘‘Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;
Samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.
1102.
‘‘Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;
Ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.
1103.
‘‘Kadā nuhaṃ dubbacanena vutto, tatonimittaṃ vimano na hessaṃ;
Atho pasatthopi tatonimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.
1104.
‘‘Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;
Ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.
1105.
‘‘Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;
Isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.
1106.
‘‘Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;
Paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.
1107.
‘‘Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca [balavāmukhañca (ka.)];
Asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.
1108.
‘‘Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;
Nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.
1109.
‘‘Kadā iṇaṭṭova daliddako [daḷiddako (sī.)] nidhiṃ, ārādhayitvā dhanikehi pīḷito;
Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.
1110.
‘‘Bahūni vassāni tayāmhi yācito, ‘agāravāsena alaṃ nu te idaṃ’;
Taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.
1111.
‘‘Nanu ahaṃ citta tayāmhi yācito, ‘giribbaje citrachadā vihaṅgamā’;
Mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1112.
‘‘Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;
Sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.
1113.
‘‘Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;
Sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.
1114.
‘‘Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi [sārathī (sī.)];
‘Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ’.
1115.
‘‘Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;
Te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.
1116.
‘‘‘Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;
Kāye apekkhaṃ jaha mā virādhaya’, itissu maṃ citta pure niyuñjasi.
1117.
‘‘‘Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;
Tisso ca vijjā phusa buddhasāsane’, itissu maṃ citta pure niyuñjasi.
1118.
‘‘‘Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;
Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ’, itissu maṃ citta pure niyuñjasi.
1119.
‘‘‘Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;
Idheva dukkhassa karohi antaṃ’, itissu maṃ citta pure niyuñjasi.
1120.
‘‘‘Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;
Manovicāre uparundha cetaso’, itissu maṃ citta pure niyuñjasi.
1121.
‘‘‘Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;
Yuñjassu satthuvacane mahesino’, itissu maṃ citta pure niyuñjasi.
1122.
‘‘‘Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;
Cando yathā dosinapuṇṇamāsiyā’, itissu maṃ citta pure niyuñjasi.
1123.
‘‘‘Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;
Nesajjiko hohi sadā dhute rato’, itissu maṃ citta pure niyuñjasi.
1124.
‘‘Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;
Tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.
1125.
‘‘Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;
Dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.
1126.
‘‘Nāhaṃ alakkhyā ahirikkatāya vā, na cittahetū na ca dūrakantanā;
Ājīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā.
1127.
‘‘‘Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa’;
Itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.
1128.
‘‘Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;
Manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.
1129.
‘‘Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu na mesi kopito;
Ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.
1130.
‘‘Tvaññeva no citta karosi brāhmaṇo [brāhmaṇe (sī.), brāhmaṇaṃ (?) bhāvalopa-tappadhānatā gahetabbā], tvaṃ khattiyo rājadasī [rājadisī (syā. ka.)] karosi;
Vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.
1131.
‘‘Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;
Atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.
1132.
‘‘Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;
Ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.
1133.
‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
1134.
‘‘Satthā ca me lokamimaṃ adhiṭṭhahi, aniccato addhuvato asārato;
Pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.
1135.
‘‘Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ [vasena vattituṃ (?)];
Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.
1136.
‘‘Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;
Sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.
1137.
‘‘Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;
Na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ nava sotasandaniṃ.
1138.
‘‘Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;
Navambunā pāvusasitthakānane, tahiṃ guhāgehagato ramissasi.
1139.
‘‘Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;
Sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1140.
‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;
Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.
1141.
‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.
1142.
‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
Vīriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.
1143.
‘‘Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;
Pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.
1144.
‘‘Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;
Taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.
1145.
‘‘Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;
Disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.
1146.
‘‘Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;
Nanu [nūna (sī.)] saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.
1147.
‘‘Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ [māliṃ (?)];
Anākule tattha nage ramissaṃ [ramissasi (syā. ka.)], asaṃsayaṃ citta parā bhavissasi.
1148.
‘‘Ye tuyha chandena vasena vattino, narā ca nārī ca anubhonti yaṃ sukhaṃ;
Aviddasū māravasānuvattino, bhavābhinandī tava citta sāvakā’’ti.
… Tālapuṭo thero….
Paññāsanipāto niṭṭhito.
Tatruddānaṃ –
Paññāsamhi nipātamhi, eko tālapuṭo suci;
Gāthāyo tattha paññāsa, puna pañca ca uttarīti.