1149.
‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā;
Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
1150.
‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā;
Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
1151.
‘‘Rukkhamūlikā sātatikā, uñchāpattāgate ratā;
Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
1152.
‘‘Rukkhamūlikā sātatikā, uñchāpattāgate ratā;
Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
1153.
‘‘Aṭṭhikaṅkalakuṭike, maṃsanhārupasibbite;
Dhiratthu pure duggandhe, paragatte mamāyase.
1154.
‘‘Gūthabhaste taconaddhe, uragaṇḍipisācini;
Nava sotāni te kāye, yāni sandanti sabbadā.
1155.
‘‘Tava sarīraṃ navasotaṃ, duggandhakaraṃ paribandhaṃ;
Bhikkhu parivajjayate taṃ, mīḷhaṃ ca yathā sucikāmo.
1156.
‘‘Evañce taṃ jano jaññā, yathā jānāmi taṃ ahaṃ;
Ārakā parivajjeyya, gūthaṭṭhānaṃva pāvuse’’.
1157.
‘‘Evametaṃ mahāvīra, yathā samaṇa bhāsasi;
Ettha ceke visīdanti, paṅkamhiva jaraggavo.
1158.
‘‘Ākāsamhi haliddiyā, yo maññetha rajetave;
Aññena vāpi raṅgena, vighātudayameva taṃ.
1159.
‘‘Tadākāsasamaṃ cittaṃ, ajjhattaṃ susamāhitaṃ;
Mā pāpacitte āsādi, aggikhandhaṃva pakkhimā.
1160.
‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
1161.
‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
1162.
‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya, no ca pāragavesino.
1163.
‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā;
Alaṃ bālassa mohāya, no ca pāragavesino.
1164.
‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;
Alaṃ bālassa mohāya, no ca pāragavesino.
1165.
‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, kaddante migabandhake.
1166.
‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma, socante migaluddake.
1167.
‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
Anekākārasampanne, sāriputtamhi nibbute.
1168.
[dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143; apa. thera 1.2.115; jā. 1.1.95] ‘‘Aniccā vata saṅkhārā uppādavaya dhammino.
Upajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
1169.
‘‘Sukhumaṃ te paṭivijjhanti, vālaggaṃ usunā yathā;
Ye pañcakkhandhe passanti, parato no ca attato.
1170.
‘‘Ye ca passanti saṅkhāre, parato no ca attato;
Paccabyādhiṃsu nipuṇaṃ, vālaggaṃ usunā yathā.
1171.
[saṃ. ni. 1.21, 2.97] ‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Kāmarāgappahānāya, sato bhikkhu paribbaje.
1172.
[[saṃ. ni. 1.21, 2.97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;
Bhavarāgappahānāya, sato bhikkhu paribbaje’’.
1173.
‘‘Codito bhāvitattena, sarīrantimadhārinā;
Migāramātupāsādaṃ, pādaṅguṭṭhena kampayiṃ.
1174.
‘‘Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;
Nibbānamadhigantabbaṃ, sabbagantha-pamocanaṃ.
1175.
‘‘Ayañca daharo bhikkhu, ayamuttamaporiso;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhiniṃ [savāhanaṃ (ka.)].
1176.
‘‘Vivaramanupabhanti vijjutā, vebhārassa ca paṇḍavassa ca;
Nagavivaragato jhāyati, putto appaṭimassa tādino.
1177.
‘‘Upasanto uparato, pantasenāsano muni;
Dāyādo buddhaseṭṭhassa, brahmunā abhivandito.
1178.
‘‘Upasantaṃ uparataṃ, pantasenāsanaṃ muniṃ;
Dāyādaṃ buddhaseṭṭhassa, vanda brāhmaṇa kassapaṃ.
1179.
‘‘Yo ca jātisataṃ gacche, sabbā brāhmaṇajātiyo;
Sottiyo vedasampanno, manussesu punappunaṃ.
1180.
‘‘Ajjhāyakopi ce assa, tiṇṇaṃ vedāna pāragū;
Etassa vandanāyetaṃ, kalaṃ nāgghati soḷasiṃ.
1181.
‘‘Yo so aṭṭha vimokkhāni, purebhattaṃ aphassayi [apassayi (sī. ka.), aphussayi (syā.)];
Anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati.
1182.
‘‘Tādisaṃ bhikkhuṃ māsādi [mā hani (sī.)], māttānaṃ khaṇi brāhmaṇa;
Abhippasādehi manaṃ, arahantamhi tādine;
Khippaṃ pañjaliko vanda, mā te vijaṭi matthakaṃ.
1183.
‘‘Neso passati saddhammaṃ, saṃsārena purakkhato;
Adhogamaṃ jimhapathaṃ, kummaggamanudhāvati.
1184.
‘‘Kimīva mīḷhasallitto, saṅkhāre adhimucchito;
Pagāḷho lābhasakkāre, tuccho gacchati poṭṭhilo.
1185.
‘‘Imañca passa āyantaṃ, sāriputtaṃ sudassanaṃ;
Vimuttaṃ ubhatobhāge, ajjhattaṃ susamāhitaṃ.
1186.
‘‘Visallaṃ khīṇasaṃyogaṃ, tevijjaṃ maccuhāyinaṃ;
Dakkhiṇeyyaṃ manussānaṃ, puññakkhettaṃ anuttaraṃ.
1187.
‘‘Ete sambahulā devā, iddhimanto yasassino;
Dasa devasahassāni, sabbe brahmapurohitā;
Moggallānaṃ namassantā, tiṭṭhanti pañjalīkatā.
1188.
‘‘‘Namo te purisājañña, namo te purisuttama;
Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.
1189.
‘‘Pūjito naradevena, uppanno maraṇābhibhū;
Puṇḍarīkaṃva toyena, saṅkhārenupalippati.
1190.
‘‘Yassa muhuttena sahassadhā loko, saṃvidito sabrahmakappo vasi;
Iddhiguṇe cutupapāte kāle, passati devatā sa bhikkhu.
1191.
‘‘Sāriputtova paññāya, sīlena upasamena ca;
Yopi pāraṅgato bhikkhu, etāvaparamo siyā.
1192.
‘‘Koṭisatasahassassa, attabhāvaṃ khaṇena nimmine;
Ahaṃ vikubbanāsu kusalo, vasībhūtomhi iddhiyā.
1193.
‘‘Samādhivijjāvasipāramīgato, moggallānagotto asitassa sāsane;
Dhīro samucchindi samāhitindriyo, nāgo yathā pūtilataṃva bandhanaṃ.
1194.
‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro, bhavanetti samūhatā.
1195.
‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
1196.
[ma. ni. 1.513] ‘‘Kīdiso nirayo āsi, yattha dussī apaccatha;
Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
1197.
‘‘Sataṃ āsi ayosaṅkū, sabbe paccattavedanā;
Īdiso nirayo āsi, yattha dussī apaccatha;
Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
1198.
‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
1199.
‘‘Majjhesarasmiṃ [sarassa (sī.), sāgarasmiṃ (ka.)] tiṭṭhanti, vimānā kappaṭhāyino;
Veḷuriyavaṇṇā rucirā, accimanto pabhassarā;
Accharā tattha naccanti, puthu nānattavaṇṇiyo.
1200.
‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1201.
‘‘Yo ve buddhena codito, bhikkhusaṅghassa pekkhato;
Migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.
1202.
‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1203.
‘‘Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;
Iddhibalenupatthaddho, saṃvejesi ca devatā.
1204.
‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1204.
‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1205.
‘‘Yo vejayantapāsāde, sakkaṃ so paripucchati;
Api āvuso jānāsi, taṇhakkhayavimuttiyo;
Tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.
1206.
‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1207.
‘‘Yo brahmānaṃ paripucchati, sudhammāyaṃ ṭhito [sudhammāyā’bhito (syā.)] sabhaṃ;
Ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
Passasi vītivattantaṃ, brahmaloke pabhassaraṃ.
1208.
‘‘Tassa brahmā viyākāsi, pañhaṃ puṭṭho yathātathaṃ;
Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.
1209.
‘‘Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;
Sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.
1210.
‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.
1211.
‘‘Yo mahāneruno kūṭaṃ, vimokkhena aphassayi [apassayi (sī. ka.)];
Vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā.
1212.
‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
1213.
‘‘Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti;
Bālova jalitaṃ aggiṃ, āsajja naṃ paḍayhati.
1214.
‘‘Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ;
Sayaṃ ḍahissasi attānaṃ, bālo aggiṃva samphusaṃ.
1215.
‘‘Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ;
Kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.
1216.
‘‘Karato te cīyate [miyyate (sabbattha) ma. ni. 1.513 passitabbaṃ] pāpaṃ, cirarattāya antaka;
Māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.
1217.
‘‘Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane;
Tato so dummano yakkho, tatthevantaradhāyathā’’ti.
Itthaṃ sudaṃ āyasmā mahāmoggallāno [mahāmoggalāno (ka.)] thero gāthāyo abhāsitthāti.
Saṭṭhinipāto niṭṭhito.
Tatruddānaṃ –
Saṭṭhikamhi nipātamhi, moggallāno mahiddhiko;
Ekova theragāthāyo, aṭṭhasaṭṭhi bhavanti tāti.