3. Puṇṇovādasuttavaṇṇanā
395. Anantarasutte ‘‘paṭisallānāti phalasamāpattito’’ti vuttaṃ, tattha dhammasenāpatino ariyavihārassa adhippetattā, idha pana akatakiccassa paṭisallānaṃ nāma kāyavivekoti āha – ‘‘paṭisallānāti ekībhāvā’’ti. ‘‘Cakkhuviññeyyā rūpā’’ti panettha viññeyyarūpaṃ vijānantassa dvārabhūtaṃ cakkhunti ubhayaṃ ajjhattikaṃ bāhirañca āyatanaṃ abhinanditādisāmaññena tañceti ettha taṃ-saddena ekajjhaṃ paccāmaṭṭhanti āha – ‘‘tañceti taṃ cakkhuñceva rūpañcā’’ti. Yaṃ panettha viññeyyasaddena jotitaṃ viññāṇaṃ taṃ sampayuttadhammāti tadubhayaṃ, ‘‘manoviññeyyā dhammā’’ti padena kathitamevāti idha na gahitaṃ. Esa nayo sesesupi. Samodhānenāti sahāvaṭṭhānena, cittena nandiyā taṇhāya saha pavattiyā cittasahuppattiyāti attho. Tenāha – ‘‘uppajjati nandī’’ti. Pañcakkhandhadukkhassa samodhānanti pañcakkhandhasaṅkhātassa dukkhasaccassa paccavokāre sahappavatti hoti. Yasmā dukkhaṃ uppajjamānaṃ channaṃ dvārānaṃyeva vasena uppajjati, tathā samudayoti, tasmā āha – ‘‘iti chasu dvāresū’’tiādi. Kilesavaṭṭassa kammavaṭṭassa vipākavaṭṭassa ca kathitattā āha – ‘‘vaṭṭaṃ matthakaṃ pāpetvā dassetī’’ti. Dutiyanayeti ‘‘santi ca kho’’tiādinā vutte dutiye desanānaye. Pāṭiyekko anusandhīti na yathānusandhi nāpi ajjhāsayānusandhīti adhippāyo, pucchānusandhissa pana idha sambhavo eva natthīti. Sattasu ṭhānesūti akkosane paribhāsane pāṇippahāre leḍḍuppahāre daṇḍappahāre satthappahāre jīvitāvoropaneti imesu sattasu. ‘‘Bhaddakā vatime’’tiādinā khantipaṭisaṃyuttaṃ sīhanādaṃ nadāpetuṃ.
396.Caṇḍāti kodhanā, tena dūsitacittatāya duṭṭhāti vuttā. Kibbisāti pāpā. Pharusāti īsakampi pasādasinehābhāvena luddā. Pharusavacanatāya vā pharusā, tathābhūtā pana luddā nāma honti, tasmā vuttaṃ ‘‘kakkhaḷā’’ti. Idañca teti, ‘‘hatthacchedaṃ nāsikaccheda’’nti evamādiṃ idañca aniṭṭhaṃ karissāmāti bhayadassanena tajjessanti.
Ghaṭikamuggarenāti daṇḍānaṃ kira aggapasse ghaṭākāraṃ dassenti, tena so ‘‘ghaṭikamuggaro’’ti vuccati. Ekatodhārādinā satthena karavālakhaggādinā. ‘‘Indriyasaṃvarādīnaṃ etaṃ nāma’’nti vatvā yattha yattha indriyasaṃvarādayo ‘‘damo’’ti vuttā, taṃ pāṭhapadesaṃ dassento ‘‘saccenā’’tiādimāha . Manacchaṭṭhāni indriyāni dameti saṃvaretīti indriyasaṃvaro, damo. Rāgādipāpadhamme dameti upasametīti damo, paññā. Pāṇātipātādikammakilese dameti upasameti vikkhambhetīti damo uposatho. Byāpādavihesādike dameti vinetīti damoti āha – ‘‘imasmiṃ pana sutte khanti ‘damo’ti veditabbā’’ti. Upasamoti tasseva damassa vevacanaṃ, tasmā damo ca so byāpādādīnaṃ vinayanaṭṭhena tesaṃyeva upasamanaṭṭhena upasamo cāti damūpasamo, adhivāsanakhanti.
397. Tattha khantiyaṃ katādhikāro taṃ janapadaṃ gantvā mahājanassa avassayo hoti, tasmā tadassa apadānaṃ samudāgamato paṭṭhāya vibhāvetuṃ, ‘‘ko panesa puṇṇo’’tiādi āraddhaṃ. Etthāti etasmiṃ sunāparantajanapade. Asappāyavihāranti bhāvanābhiyogassa na sappāyaṃ vihāraṃ.
Dve bhātaroti avibhattasāpateyyā avibhattavohārasaṃyogā. Tenāha ‘‘tesū’’tiādi. Janapadacārikaṃ caranto bhaṇḍaṃ gahetvā janapadesu vikkayaṃ karonto.
‘‘Buddhapūjaṃ dhammapūjaṃ saṅghapūjaṃ karissāmā’’ti tanninnā. Aṭṭhimiñjaṃ āhacca aṭṭhāsīti, ‘‘buddho’’ti vacanaṃ assutapubbaṃ sotapathaṃ upagataṃ anappakaṃ pītisomanassaṃ samuṭṭhāpentaṃ pītisamuṭṭhānapaṇītarūpehi chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Vissajjitanti vikkiṇanavasena viniyojitaṃ. Kammaṭṭhānaṃ na upaṭṭhātīti bhāvanāvīthiṃ na otarati. Mayhaṃ asappāyoti mayhaṃ kammaṭṭhānabhāvanāya sappāyo upakāro na hoti.
Kocicaṅkamituṃ samattho nāma natthi mahatā samuddavīcisaddena upaddutattā bhāvanāmanasikārassa anabhisambhuṇanato. Tenāha ‘‘samuddavīciyo’’tiādi. Soti makuḷavihāro.
Uttamajavena gacchamānā yathādhippetaṃ maggaṃ atikkamitvā aññataraṃ dīpakaṃ pāpuṇi.
Uppādikaṃ uṭṭhāpetvāti mahāvātamaṇḍalasamuṭṭhāpanena tasmiṃ padese mahāsamuddaṃ saṃkhobhento mahantaṃ uppādaṃ uṭṭhapetvā.
Thero, ‘‘amhe āvajjeyyāthā’’ti kaniṭṭhassa vacanaṃ saritvā antarantarā āvajjeti, tasmā tadāpi āvajjeti, taṃ sandhāya vuttaṃ – ‘‘tasmiṃyeva khaṇe āvajjitvā’’ti. Sammukheti sīsaṭṭhāne. Paṭivedesunti pavedesuṃ, upāsakā mayanti paṭijāniṃsu. Imināti iminā mayhaṃ pariccattakoṭṭhāsena. Maṇḍalamāḷanti muṇḍamaṇḍalamāḷasadisaṃ paṭissayaṃ. Paricārakāti avasesagāmino.
Saccabandhassa okāsaṃ karonto ‘‘ekūnapañcasatāna’’nti āha. Taṃ divasaṃ…pe… aggahesi, tena so thero paṭhamaṃ salākaṃ gaṇhantānaṃ etadagge ṭhapito.
Vāṇijagāmaṃ gantvāti vāṇijagāmasamīpaṃ gantvā. Buddhakolāhalanti buddhānaṃ upagamma sattānaṃ uppajjanakutūhalaṃ.
Mahāgandhakuṭiyaṃyevāti jetavanamahāvihāre mahāgandhakuṭiyaṃyeva. Paricaritabbanti upaṭṭhātabbaṃ.
Gandhakaṭṭhānīti candanaagarusalaḷādīni sugandhakaṭṭhāni. Sesaṃ suviññeyyamevāti.
Puṇṇovādasuttavaṇṇanāya līnatthappakāsanā samattā.