Khuddakanikāye

Suttanipātapāḷi

2. Cūḷavaggo

8. Nāvāsuttaṃ

318.

Yasmā hi dhammaṃ puriso vijaññā, indaṃva naṃ devatā pūjayeyya;

So pūjito tasmi pasannacitto, bahussuto pātukaroti dhammaṃ.

319.

Tadaṭṭhikatvāna nisamma dhīro, dhammānudhammaṃ paṭipajjamāno;

Viññū vibhāvī nipuṇo ca hoti, yo tādisaṃ bhajati appamatto.

320.

Khuddañca bālaṃ upasevamāno, anāgatatthañca usūyakañca;

Idheva dhammaṃ avibhāvayitvā, avitiṇṇakaṅkho maraṇaṃ upeti.

321.

Yathā naro āpagamotaritvā, mahodakaṃ salilaṃ sīghasotaṃ;

So vuyhamāno anusotagāmī, kiṃ so pare sakkhati tārayetuṃ.

322.

Tatheva dhammaṃ avibhāvayitvā, bahussutānaṃ anisāmayatthaṃ;

Sayaṃ ajānaṃ avitiṇṇakaṅkho, kiṃ so pare sakkhati nijjhapetuṃ.

323.

Yathāpi nāvaṃ daḷhamāruhitvā, phiyena [piyena (sī. syā.)] rittena samaṅgibhūto;

So tāraye tattha bahūpi aññe, tatrūpayaññū kusalo mutīmā [matīmā (syā. ka.)].

324.

Evampi yo vedagu bhāvitatto, bahussuto hoti avedhadhammo;

So kho pare nijjhapaye pajānaṃ, sotāvadhānūpanisūpapanne.

325.

Tasmā have sappurisaṃ bhajetha, medhāvinañceva bahussutañca;

Aññāya atthaṃ paṭipajjamāno, viññātadhammo sa sukhaṃ [so sukhaṃ (sī.)] labhethāti.

Nāvāsuttaṃ aṭṭhamaṃ niṭṭhitaṃ.

9. Kiṃsīlasuttaṃ

326.

‘‘Kiṃsīlo kiṃsamācāro, kāni kammāni brūhayaṃ;

Naro sammā niviṭṭhassa, uttamatthañca pāpuṇe’’.

327.

‘‘Vuḍḍhāpacāyī anusūyako siyā, kālaññū [kālaññu (sī. syā.)] cassa garūnaṃ [garūnaṃ (sī.)] dassanāya;

Dhammiṃ kathaṃ erayitaṃ khaṇaññū, suṇeyya sakkacca subhāsitāni.

328.

‘‘Kālena gacche garūnaṃ sakāsaṃ, thambhaṃ niraṃkatvā [nirākatvā (?) ni + ā + kara + tvā] nivātavutti;

Atthaṃ dhammaṃ saṃyamaṃ brahmacariyaṃ, anussare ceva samācare ca.

329.

‘‘Dhammārāmo dhammarato, dhamme ṭhito dhammavinicchayaññū;

Nevācare dhammasandosavādaṃ, tacchehi nīyetha subhāsitehi.

330.

‘‘Hassaṃ jappaṃ paridevaṃ padosaṃ, māyākataṃ kuhanaṃ giddhi mānaṃ;

Sārambhaṃ kakkasaṃ kasāvañca mucchaṃ [sārambha kakkassa kasāva mucchaṃ (syā. pī.)], hitvā care vītamado ṭhitatto.

331.

‘‘Viññātasārāni subhāsitāni, sutañca viññātasamādhisāraṃ;

Na tassa paññā ca sutañca vaḍḍhati, yo sāhaso hoti naro pamatto.

332.

‘‘Dhamme ca ye ariyapavedite ratā,

Anuttarā te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā,

Sutassa paññāya ca sāramajjhagū’’ti.

Kiṃsīlasuttaṃ navamaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus