318.
Yasmā hi dhammaṃ puriso vijaññā, indaṃva naṃ devatā pūjayeyya;
So pūjito tasmi pasannacitto, bahussuto pātukaroti dhammaṃ.
319.
Tadaṭṭhikatvāna nisamma dhīro, dhammānudhammaṃ paṭipajjamāno;
Viññū vibhāvī nipuṇo ca hoti, yo tādisaṃ bhajati appamatto.
320.
Khuddañca bālaṃ upasevamāno, anāgatatthañca usūyakañca;
Idheva dhammaṃ avibhāvayitvā, avitiṇṇakaṅkho maraṇaṃ upeti.
321.
Yathā naro āpagamotaritvā, mahodakaṃ salilaṃ sīghasotaṃ;
So vuyhamāno anusotagāmī, kiṃ so pare sakkhati tārayetuṃ.
322.
Tatheva dhammaṃ avibhāvayitvā, bahussutānaṃ anisāmayatthaṃ;
Sayaṃ ajānaṃ avitiṇṇakaṅkho, kiṃ so pare sakkhati nijjhapetuṃ.
323.
Yathāpi nāvaṃ daḷhamāruhitvā, phiyena [piyena (sī. syā.)] rittena samaṅgibhūto;
So tāraye tattha bahūpi aññe, tatrūpayaññū kusalo mutīmā [matīmā (syā. ka.)].
324.
Evampi yo vedagu bhāvitatto, bahussuto hoti avedhadhammo;
So kho pare nijjhapaye pajānaṃ, sotāvadhānūpanisūpapanne.
325.
Tasmā have sappurisaṃ bhajetha, medhāvinañceva bahussutañca;
Aññāya atthaṃ paṭipajjamāno, viññātadhammo sa sukhaṃ [so sukhaṃ (sī.)] labhethāti.
Nāvāsuttaṃ aṭṭhamaṃ niṭṭhitaṃ.
326.
‘‘Kiṃsīlo kiṃsamācāro, kāni kammāni brūhayaṃ;
Naro sammā niviṭṭhassa, uttamatthañca pāpuṇe’’.
327.
‘‘Vuḍḍhāpacāyī anusūyako siyā, kālaññū [kālaññu (sī. syā.)] cassa garūnaṃ [garūnaṃ (sī.)] dassanāya;
Dhammiṃ kathaṃ erayitaṃ khaṇaññū, suṇeyya sakkacca subhāsitāni.
328.
‘‘Kālena gacche garūnaṃ sakāsaṃ, thambhaṃ niraṃkatvā [nirākatvā (?) ni + ā + kara + tvā] nivātavutti;
Atthaṃ dhammaṃ saṃyamaṃ brahmacariyaṃ, anussare ceva samācare ca.
329.
‘‘Dhammārāmo dhammarato, dhamme ṭhito dhammavinicchayaññū;
Nevācare dhammasandosavādaṃ, tacchehi nīyetha subhāsitehi.
330.
‘‘Hassaṃ jappaṃ paridevaṃ padosaṃ, māyākataṃ kuhanaṃ giddhi mānaṃ;
Sārambhaṃ kakkasaṃ kasāvañca mucchaṃ [sārambha kakkassa kasāva mucchaṃ (syā. pī.)], hitvā care vītamado ṭhitatto.
331.
‘‘Viññātasārāni subhāsitāni, sutañca viññātasamādhisāraṃ;
Na tassa paññā ca sutañca vaḍḍhati, yo sāhaso hoti naro pamatto.
332.
‘‘Dhamme ca ye ariyapavedite ratā,
Anuttarā te vacasā manasā kammunā ca;
Te santisoraccasamādhisaṇṭhitā,
Sutassa paññāya ca sāramajjhagū’’ti.
Kiṃsīlasuttaṃ navamaṃ niṭṭhitaṃ.