Khuddakanikāye

Suttanipātapāḷi

2. Cūḷavaggo

10. Uṭṭhānasuttaṃ

333.

Uṭṭhahatha nisīdatha, ko attho supitena vo;

Āturānañhi kā niddā, sallaviddhāna ruppataṃ.

334.

Uṭṭhahatha nisīdatha, daḷhaṃ sikkhatha santiyā;

Mā vo pamatte viññāya, maccurājā amohayittha vasānuge.

335.

Yāya devā manussā ca, sitā tiṭṭhanti atthikā;

Tarathetaṃ visattikaṃ, khaṇo vo [khaṇo ve (pī. ka.)] mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

336.

Pamādo rajo pamādo, pamādānupatito rajo;

Appamādena vijjāya, abbahe [abbūḷhe (syā. pī.), abbuhe (ka. aṭṭha.)] sallamattanoti.

Uṭṭhānasuttaṃ dasamaṃ niṭṭhitaṃ.

11. Rāhulasuttaṃ

337.

‘‘Kacci abhiṇhasaṃvāsā, nāvajānāsi paṇḍitaṃ;

Ukkādhāro [okkādhāro (syā. ka.)] manussānaṃ, kacci apacito tayā’’ [tava (sī. aṭṭha.)].

338.

‘‘Nāhaṃ abhiṇhasaṃvāsā, avajānāmi paṇḍitaṃ;

Ukkādhāro manussānaṃ, niccaṃ apacito mayā’’.

339.

‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;

Saddhāya gharā nikkhamma, dukkhassantakaro bhava.

340.

‘‘Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;

Vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.

341.

‘‘Cīvare piṇḍapāte ca, paccaye sayanāsane;

Etesu taṇhaṃ mākāsi, mā lokaṃ punarāgami.

342.

‘‘Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;

Sati kāyagatātyatthu, nibbidābahulo bhava.

343.

‘‘Nimittaṃ parivajjehi, subhaṃ rāgūpasañhitaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

344.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissatī’’ti.

Itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.

Rāhulasuttaṃ ekādasamaṃ niṭṭhitaṃ.


 Home Oben Zum Index Zurueck Voraus