333.
Uṭṭhahatha nisīdatha, ko attho supitena vo;
Āturānañhi kā niddā, sallaviddhāna ruppataṃ.
334.
Uṭṭhahatha nisīdatha, daḷhaṃ sikkhatha santiyā;
Mā vo pamatte viññāya, maccurājā amohayittha vasānuge.
335.
Yāya devā manussā ca, sitā tiṭṭhanti atthikā;
Tarathetaṃ visattikaṃ, khaṇo vo [khaṇo ve (pī. ka.)] mā upaccagā;
Khaṇātītā hi socanti, nirayamhi samappitā.
336.
Pamādo rajo pamādo, pamādānupatito rajo;
Appamādena vijjāya, abbahe [abbūḷhe (syā. pī.), abbuhe (ka. aṭṭha.)] sallamattanoti.
Uṭṭhānasuttaṃ dasamaṃ niṭṭhitaṃ.
337.
‘‘Kacci abhiṇhasaṃvāsā, nāvajānāsi paṇḍitaṃ;
Ukkādhāro [okkādhāro (syā. ka.)] manussānaṃ, kacci apacito tayā’’ [tava (sī. aṭṭha.)].
338.
‘‘Nāhaṃ abhiṇhasaṃvāsā, avajānāmi paṇḍitaṃ;
Ukkādhāro manussānaṃ, niccaṃ apacito mayā’’.
339.
‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;
Saddhāya gharā nikkhamma, dukkhassantakaro bhava.
340.
‘‘Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;
Vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.
341.
‘‘Cīvare piṇḍapāte ca, paccaye sayanāsane;
Etesu taṇhaṃ mākāsi, mā lokaṃ punarāgami.
342.
‘‘Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;
Sati kāyagatātyatthu, nibbidābahulo bhava.
343.
‘‘Nimittaṃ parivajjehi, subhaṃ rāgūpasañhitaṃ;
Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
344.
‘‘Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasanto carissatī’’ti.
Itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.
Rāhulasuttaṃ ekādasamaṃ niṭṭhitaṃ.