361.
‘‘Pucchāmi muniṃ pahūtapaññaṃ,
Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ;
Nikkhamma gharā panujja kāme, kathaṃ bhikkhu
Sammā so loke paribbajeyya’’.
362.
‘‘Yassa maṅgalā samūhatā, (iti bhagavā)
Uppātā supinā ca lakkhaṇā ca;
So maṅgaladosavippahīno,
Sammā so loke paribbajeyya.
363.
‘‘Rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhu;
Atikkamma bhavaṃ samecca dhammaṃ, sammā so loke paribbajeyya.
364.
‘‘Vipiṭṭhikatvāna pesuṇāni, kodhaṃ kadariyaṃ jaheyya bhikkhu;
Anurodhavirodhavippahīno, sammā so loke paribbajeyya.
365.
‘‘Hitvāna piyañca appiyañca, anupādāya anissito kuhiñci;
Saṃyojaniyehi vippamutto, sammā so loke paribbajeyya.
366.
‘‘Na so upadhīsu sārameti, ādānesu vineyya chandarāgaṃ;
So anissito anaññaneyyo, sammā so loke paribbajeyya.
367.
‘‘Vacasā manasā ca kammunā ca, aviruddho sammā viditvā dhammaṃ;
Nibbānapadābhipatthayāno, sammā so loke paribbajeyya.
368.
‘‘Yo vandati manti nuṇṇameyya [nunnameyya (?)], akkuṭṭhopi na sandhiyetha bhikkhu;
Laddhā parabhojanaṃ na majje, sammā so loke paribbajeyya.
369.
‘‘Lobhañca bhavañca vippahāya, virato chedanabandhanā ca [chedanabandhanato (sī. syā.)] bhikkhu;
So tiṇṇakathaṃkatho visallo, sammā so loke paribbajeyya.
370.
‘‘Sāruppaṃ attano viditvā, no ca bhikkhu hiṃseyya kañci loke;
Yathā tathiyaṃ viditvā dhammaṃ, sammā so loke paribbajeyya.
371.
‘‘Yassānusayā na santi keci, mūlā ca [mūlā (sī. syā.)] akusalā samūhatāse;
So nirāso [nirāsayo (sī.), nirāsaso (syā.)] anāsisāno [anāsayāno (sī. pī.), anāsasāno (syā.)], sammā so loke paribbajeyya.
372.
‘‘Āsavakhīṇo pahīnamāno, sabbaṃ rāgapathaṃ upātivatto;
Danto parinibbuto ṭhitatto, sammā so loke paribbajeyya.
373.
‘‘Saddho sutavā niyāmadassī, vaggagatesu na vaggasāri dhīro;
Lobhaṃ dosaṃ vineyya paṭighaṃ, sammā so loke paribbajeyya.
374.
‘‘Saṃsuddhajino vivaṭṭacchado, dhammesu vasī pāragū anejo;
Saṅkhāranirodhañāṇakusalo, sammā so loke paribbajeyya.
375.
‘‘Atītesu anāgatesu cāpi, kappātīto aticcasuddhipañño;
Sabbāyatanehi vippamutto, sammā so loke paribbajeyya.
376.
‘‘Aññāya padaṃ samecca dhammaṃ, vivaṭaṃ disvāna pahānamāsavānaṃ;
Sabbupadhīnaṃ parikkhayāno [parikkhayā (pī.)], sammā so loke paribbajeyya’’.
377.
‘‘Addhā hi bhagavā tatheva etaṃ, yo so evaṃvihārī danto bhikkhu;
Sabbasaṃyojanayogavītivatto [sabbasaṃyojaniye ca vītivatto (sī. syā. pī.)], sammā so loke paribbajeyyā’’ti.
Sammāparibbājanīyasuttaṃ terasamaṃ niṭṭhitaṃ.